Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
संप्रति मरणकालमनाननाह
मूलम्-जा सा अणर्सणा भरणे, दुविहा सो वियाहिया । सवियरमवियांरा, कार्येचि पैई भव ॥१२॥
छाया—यन् तद् अनशनं मरणे, द्विविधं तद् व्याख्यातम् । सुविचारमविचारं कायचेष्ठां प्रतीत्य भवति ॥ १२ ॥ टीका- 'जा सा' इत्यादि
यन् तद् अनगनं नरणे=नरणावतरे भवति यननं मरणकालिकमित्यर्थः, एतदेव यावत्कयिकमुच्यते तद् द्विविधम् व्याख्यातं तीर्थकरादिभिरितिशेषः । सविचारम् - अविचारं चेति । तत्र यन् विचारण-वेद्यालक्षणेन सहवर्तते तत् सविचारम् अविचारं तु - उद्भिन्नम् विचारथ कायवामनान त्रिविधः । तद्विशेषपरिज्ञानार्थमाह-' कायचि इति । कायचेष्टाम् = प्रतिलेखना, संस्वारक
3
अब मरण कालमें होनेवाले अनशनको दो भेदाको सूत्रकार कहते हैं- 'जासा' इत्यादि ।
अन्वयार्थ - (जा अणसणा मरणे होइ सा दुबिहा वियाहिया - यत् अनशनं भरणं भवति तत् द्विविधं व्याख्यानम् ) जो अनशन मरण समय में होता है वह दो प्रकारका कहा गया है (सवियारम विचारासविचारं अविचारम् ) १ सविचार और २ अविचार। जिस तपमें चेष्टालक्षणरूप विचार होना है वह सविचार तथा जिसमें यह चेष्टालक्षणरूप विचार नहीं होता है वह अविचार तप है । काया वचन एवं मन इस तरह विचार तीन प्रकारका कहा है । (कायचि पई भवे-कायचेष्टां प्रतीत्य भवति) प्रतिलेखना करना, संतारक करना, प्रांसुक जलमात्रका
હવે મરછુ કાળમાં કરવામાં આવત અત્તરાનના જેદે,તે સૂત્રકાર रहे थे.. जाता इत्याहि !
अन्वयार्थ — जा लगगा न्ने होइ साहुरिहावियाहिया छन् अनसनं मरणं भवति तत् द्विविदं व्याख्यान् ने मदशन भए भयमां श्रय है से प्रास्तां भवादवामां आवे छे. सविचारविचारा - सविचारं विचारन् ૧ વિચાર, ર્ અવિાર જે તપમાં ચેષ્ટા લક્ષણુરૂપ વિચાર હાય છે એ સવિચાર તથા જેમાં આ ચેષ્ટા ટાપ વિચાર હેતે નથી વિચાર તપ છે. કા રચન અને ન આ પ્રમાણે વિચાર ત્રણું પ્રકારના બતાવવામાં આવેલ पनवेल वा प्रतिभा दस्ता १२वो,