Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० पक्षान्तरेण मरणकालिकानशनवर्णनम्
पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम्-अहवा सपरिकम्मा, अपरिकैम्मा य आहिया ।
नीहारिमनीहारी, आहारच्छेओ य दोसु वि ॥१३॥ छाया-अथवा सपरिकर्म, अपरिकर्म चाख्यातम् ।
निर्हारि अनिर्दारि, आहारच्छेदश्च द्वयोरपि ॥ १३ ॥ टीका-'अहवा' इत्यादि
अथवा-मरणकालरूपमनशनं प्रकारान्तरेणपि-द्विविधम् आख्यात-सपरिकर्म, अपरिकर्मचेति । तत्र स्थानोपवेशन-त्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं सपरिकम, तत्र स्थानम् उत्थानम् , उत्थापनं वा, उपवेशनं प्रतीतम् , त्वगुवर्तन-पावपरिवर्तनम् , उद्वर्तनं-तैलादिनोपमर्दनम् । तद्विपरीतं त्वपरिकर्म । सपरिकर्त द्विविधम् - सक्तप्रत्याख्यानमिङ्गितमरणं च । भक्तप्रत्याख्याने स्वपरकृतपरिकर्मणः सद्भावात् । उक्तं च
अब फिर मरणकालिक अनशनके दूसरे प्रकारके भेद कहते हैं'अहवा' इत्यादि।
अन्वयार्थ-(अहवा-अथवा) अथवा मरणकालरूप अनशन फिर भी दो प्रकारका होता है। (सपरिकम्मा अपरिकम्मा य आहियासपरिकर्म अपरिकर्मचाख्यातम्) सपरिकर्म१ और अपरिकर्म२ जिस अनशनमें उठता बैठता हो, करबट बदलता हो तैलादिकसे मालिश करना हो यह लपरिक्रम अनशन है। जिसमें यह सब न हो वह अपरिकर्म है। सपरिकम अनशन भक्तप्रत्याख्यान एवं इंगितमरण इस प्रकार दो तरहका है। भक्तप्रत्याख्यानमें अपने आप तथा दूसरोंसे भी शारीरिक सेवा आदि कराया जाता है कहा भी हैडवे पछी भ२ जना मनशनना मी न ले। छ-"जासा" त्याह
स-या--अहवा-अथवा मथ। भर ३५ अनशन में प्रा२नां हाय छे. सपरिकम्मा अपरिकम्मा य आहिया-सपरिकर्म अपरिकर्म चाख्यातम् સપરિકર્મ અને અપરિકમ જે અનશનમાં ઉઠવું બેસવું થાય છે, કરવટ બદલી શકાય છે, તેલ આદિથી માલીશ કરાય છે, આ સપરિકમે અનશન છે. જેમાં આ સઘળું ન કરી શકાય તે અપરિકમ છે. સપરિકર્મ અનશન ભકત પ્રત્યા
ખાન અને ઈંગિત મરણ આ પ્રમાણે બે પ્રકારનું છે. ભકતપ્રત્યાખ્યાનમાં પિતાની જાતે તથા બીજાએથી પણ શારીરિક સેવા આદિ કરાવી શકાય છે. ४ छ____उ० ४९