Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ चारित्रसंपन्नताफलवर्णनम् ६१
शैलाः - पर्वतास्तेषामीशः शैलेशो मेरुः स इव शैलेशो मुनिः मनोवाक्काययोगनिरोधादत्यन्तस्थैर्येण मुनिरपि शैलेश इत्युच्यते, तस्येयमवस्था शैलेशीअचलता, तस्याभाव उत्पत्तिः शैलेशीभावः यद्वा-शैलेशीरूपो भावः शैलेशीभावस्तं जनयति= प्राप्नोति । शैलेशीप्रतिपन्नः - शैलेशीं प्रतिपन्नः - प्राप्तव, अनगारःमुनिः, चत्वारि केवलसत्कर्माणि केवलिनः सत्कर्माणि - विद्यमानकर्माणि वेदनीयम्, आयुष्कं नाम, गोत्रं चेति क्षपयति ।' कम्मं से ' इत्यत्र शास्त्रपरिभाषया अंशब्दस्य सत्ययत्वात् - 'सत्कर्माणि ' इति च्छाया भवति । ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति - सिध्यतीत्यादिपदानां व्याख्या - स्मिन्ने वाध्ययनेऽष्टाविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ६१ ॥
इन्द्रियनिग्रहादेव चरित्रं स्यादिति प्रत्येकमिन्द्रियनिग्रहमभिधित्सुः प्रथमं द्विषष्टितमेभेदे श्रोत्रेन्द्रियनिग्रहमाह-
मूलम् - सोइंदियनिग्गहेणं भंते ! जीवे किं जणेइ ? सोइंदिय शैलेशी भावको प्राप्त करता है- अर्थात् शैलों - पर्वतोंका ईश- स्वामी सुमेरुपर्वत वह जिस प्रकार अत्यंत स्थिर होता है उसी प्रकार मन वचन एवं काय, इन योगोंके निरोधसे मुनि भी अचल हो जाते हैं । इस अचलताका नाम ही शैलेशीभाव है । ( सेलेसी पड़िवन्नेय अणगारे चत्तारि केवलकम्मंसे खवेड़ - शैलेशी प्रतिपन्नश्च अनगारः चत्वारि केवलिसत्कर्माणि क्षपयति ) शैलेशीभावको प्राप्त हुआ मुनि चार केवली सत्कर्मों को विद्यमान वेदनीय, आयु, नाम एवं गोत्र इन चार अघातिक कर्मोंको नष्ट करता है । (तओ पच्छा सिज्झइ वुज्झइ मुच्चइ परिनिव्वाइसव्वदुःखाणमंतं करेइइ-ततः पश्चात् सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानां अन्तं करोति ) जब चार आघातिक कर्म नष्ट हो जाते हैं तब जीव सिद्ध, बुद्ध मुक्त आदि वन जाता है ॥ ६१ ॥
pare
३४५
પર્વતાને સ્વામી સુમેરુ પર્વત કે, જે અત્યંત સ્થિર હેાય છે. એજ પ્રમાણે મન, વચન, અને કાયા, આ ત્રણ ચેગના તિરોધથી મુનિ પણ અચલ ખની लय छे. या असतानुं नाम ४ शैदेशी लाव छे. सेलेसी पडिपन्ने य अणगारे चत्तारि केवलकम्मांसे खवेइ - शैलेशीप्रतिपन्नञ्च अनगारः चत्वारि केवली सत्कर्माणि ક્ષયંત શૈલેશી ભાવને પ્રાપ્ત કરનાર મુનિ ચાર સત્કર્મોને વિદ્યમાન વેદનીય आयु, नाम भने गोत्र या यार अघातिया भने नष्ट हुरे छे. तओपच्छा सिन्झइ बुझाइ मुच्चइ परिनिव्वाइ सव्वदुःखाणमंतं बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामंत करोति या કર્મો નષ્ટ થઈ જાય છે ત્યારે જીવ સિદ્ધ, બુદ્ધ, મુક્ત
उ०-४४
करेइ - ततः पश्चात् सिध्यति रीते न्यारे यार याद्यातिङ આદિ બની જાય છે II૬૧)