Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २९ ज्ञानसंपन्नताफलवर्णनम् ५९ इति च्छाया भवति । ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति-सिध्यतीत्यादिपदानां व्याख्याऽस्मिन्नेवाध्ययनेऽष्टविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ५८ ।। ___ इत्थं समाधारणात्रयाद् ज्ञानादित्रयस्य विशुद्विरुक्ता, अथ एकोनषष्टितमे भेदे ज्ञानादि त्रयस्य फलमाह
मूलम्-नाणसंपन्नयाए णं भंते ! जीवे कि जणेइ ?। नाणसंपन्नयाए णं जीवे सव्वभावाहिगमं जणेइ । नाणसंपन्ने णं जीवे चाउंरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडियावि न विणस्सइ, तहा जीवे ससुत्ते संसारे न विणस्सइ नाणविणय तव चरित्तजोगे संपाउणइ, ससमय परसमय विसारए य असंघायणिजे अवइ ॥ ५९ ॥
छाया--ज्ञानसंपन्नतया खलु भदन्त ! जीवः किं जनयति ? । ज्ञानसंपन्नतया खलु जीवः सर्वभावामिगसं जनयति । ज्ञानसंपन्नः खलु जीवः चतुरन्ते संसारकान्तारे न विनश्यति । यथा मूची ससूत्रा पतिताऽपि न विनश्यति, तथा जीवः ससूत्रः संसारे न विनश्यति । ज्ञानविनयतपश्चारित्रयोगान् संप्राप्नोति । स्वसमय परसमयविशारदश्वासंघातनीयो भवति ॥ ५९॥
टीका--'नाणसंपन्नयाए' इत्यादि--
हे भदन्त ! ज्ञानसंपन्नतया ज्ञानेन श्रुतज्ञानेन संपन्नः-युक्तः, ज्ञानसंपन्नस्तस्य नाम एवं गोत्र इन चार कर्मो को नष्ट करदेता है । (तओ पच्छा सिज्जइ वुज्जइ लुचई परिनिव्वाइ सव्वदुःखाणमंतं करेइ-ततः पश्चात् सिध्यति, वुध्यते, मुच्यते परिनिर्वाति, सर्वदुःखानामन्तं करोति) उसके बाद सिद्ध हो जाता है, वुद्ध हो जाता है, मुक्त हो जाता है एवं शीतीभूत हो जाता है। इस प्रकार यह जीव अव्यावाध सुखका भागी बन जाता है ॥५८॥ __ इस प्रकार तीन प्रकारकी समाधारणासे ज्ञानादि तीनकी शुद्धि कही नाम गन गोत्र यार भनि नट ४१ हे छे. तओ पच्छा सिजइ बुजइ मुच्चइ परिनिव्वाइ सव्वदुःखाणमंतं करेइ-ततः पश्चात् सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति ॥ ५४ी सिद्ध मनी नय छे. सुद्ध थाय છે. મુક્ત થઈ જાય છે, અને શીતીભૂત બની જાય છે. આ પ્રમાણે એ જીવ २५व्यायाध सुपने सपना२ मनी नय छे. ।। ५८ ।। આ પ્રમાણે ત્રણ પ્રકારની સમાધારણાથી જ્ઞાનાદિ ત્રણની શુદ્ધિ કહેવામાં આવેલ છે.