Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ मुक्त्याः ४७ आर्जव फलवर्णनम् ४८ भगवानह-हे शिष्य ! मुक्त्या-लोभत्यागेन, अकिंचन्यं निःपरिग्रहत्वं जनयति ! अकिंचनश्च जीवः, अर्थलोलानां-धनलोलुपानां पुरुषाणां-चौरादीनाम् अप्रार्थनीयःअनभिकाङ्क्षणीयो भवति, अकिंचनो हि निर्धनतया हरणीयवस्त्वभावात्तस्करैरुपेक्षणीयो भवतीति भावः ॥४७॥
लोभाभावे च मायाकरणकारणाभावात् तदभाव आजवमनश्यं भवतीति अष्टचत्वारिंशत्तमं भेदमह
मूलम्-अजवयाएणं भंते जीवे किं जणेइ ?। अज्जवयाए काउज्जुययंभावुज्जुययं भासुज्जुययं अविसंवायणं जणेइ । अविमुक्ति-निर्लोभताको कहते हैं-'मुत्तीएणं' इत्यादि। ___ अन्वयार्थ- भंते मुत्तीएणं जीवे किं जणेइ-भदन्त ! मुक्त्या खलु जीवः किं जलयति) हे भगवन् ! मुक्तिसे जीव किसगुणको उत्पन्न करता है ? उत्तर-(मुत्तीएणं अकिंचणं जणेइ-मुक्त्या खलु अकिंचन्यं जनयति) मुक्तिसे जीव निष्परिग्रहत्वको प्राप्त करता है। (अकिंचणे य जीवे अस्थ लोलाणं पुरिसाणं पमाणिज्जे हवइ-अकिंचनश्च जीवः अर्थ लोलानां पुरुषाणां अप्रार्थनीयः भवति) परिग्रह रहित बना हुआ जीव धनलोलुप पुरुषों के लिये-चौरादिकोंके लिये-अनभिकांक्षणीय हो जाता है।
भावार्थ-मुक्ति शब्दका अर्थ लोभका परित्याग है। मुक्तिसे युक्त हुआ जीव परिग्रह रहित होता है। संसार में सब अनर्थ इस परिग्रहकी प्रेरणासे ही होते हैं। जब जीव परिग्रह रहित हो जाता है तो उसके हरणीय वस्तुका अभाव होनेसे वह चौरोंके लिये सदा उपे. क्षणीय रहा करता है ॥४७॥ भुति निमिताने ४९ छ- 'मुत्तिएणं' त्यादि। ____-क्या-भंते मुत्तिएणं जीवे कि जणेइ-भदन्त मुक्त्या खलु जीवः किं जनयति है मापान ! भुस्तिथी १ ४॥ गुणने प्राप्त ४२ छ ? उत्तरमुत्तिएणं अकिंचणं जणेइ-मुक्त्या खलु जीवः अकिंचन्यं जनयति भुतिथी ७५ નિષ્પરિગ્રહત્વને પ્રાપ્ત કરે છે, પરિગ્રહ રહિત બનેલ જીવ ધનલેલુ૫ પુરુષના માટે, ચાર આદિકના માટે અનભિકાંક્ષણીય બની જાય છે.
ભાવાર્થ–મુક્તિ શબ્દનો અર્થ લોભને પરિત્યાગ છે. મુક્તિથી યુક્ત થયેલ જીવ પરિગ્રહ રહિત હોય છે. સંસારમાં સઘળા અનર્થ આ પરિગ્રહની પ્રેરણાથી જ થાય છે. જ્યારે જીવ પરિગ્રહ રહિત થઈ જાય છે તો પછી એની પાસેથી પડાવી લેવા જેવી વસ્તુનો અભાવ હોવાથી ધન લોલુપ માણસે-ચારોના માટે એ સદા ઉપેક્ષણુંય રહ્યા કરે છે. ૫૪૭થી