Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ मनःसमाधारणाफलवर्णनम् ५६ . ३३३ - . गुप्तिभिश्च यथाक्रलं मन आदि समाधारणा संभव इति पूर्व षडपश्चाशत्तमं मनः समाधारणामाह--
मूलम्-मणलमाहारणायाए णं भंते ! जीवे किं जणेइ । मणसमाहारणयाए णं एगग्गं जणेई । एगग्गं जणइता नाणपज्जवे जणयइ नाणपज्जवे जणइत्तासम्म विलोहेइ, लिच्छत्तं च निज्जरेइ ॥ सू० ५६ ॥
छाया----मनःसमाधारणतया खलु भदन्त ! जोवः किं जनयति । मनः समाधारणतया खलु एकाग्रं जनयति । एकाग्रं जनयित्वा ज्ञानपर्यवान् जनयति । ज्ञानपर्थवान् जनयित्वा सभ्यत्त विशोधयति । मिथ्यात्वं च निर्जरयति ॥ १६ ॥
टीका---'मणसमाहारणाए' इत्यादि--
हे भदन्त ! मनः समाधारणतया-मनसः-समाधारणा-आगमोक्तविधिना स्थापन, मनः समाधारणा तया जीवः किं जनयति ? । गुरुराह-मनः समाधार
भावार्थ-शरीर को शुभ कार्यो में लगाना-एवं अशुभ कार्यो में उसको प्रवृत्त नहीं करना इसका नाम कायगुप्ति है। इस कायगुप्तिके प्रभावले जीव अशुभयोगका निरोध करता है। इसी का नाम संवर है। इस तरह कायकृत अशुभयोगके निरोध से रक्षित बना हुआ जीव कोपादान के हेतुभूत प्रागातिपात आदि अठारह प्रकारके पापों का निरोध करता है ॥ ५५ ॥
मन वचन एवं कायगुति से मन आदि की समाधारणा होती है इस लिये छप्पनवे बोला पहिले अनसमाधारणा को कहते हैं'मणसमाहारणयाए' इत्यादि।
अन्वयार्थ-(अंते सणसमाहारणयाए णं जीवे कि जणे-मदन्त ! मनः समाधारणतया खलु जीवः किं जनयति) हे भगवन् ! मन समा
ભાવાર્થ–શરીરને શુભ કાર્યોમાં લગાડવું–અને અશુભ કાર્યો તરફ જવા દેવું આનું નામ કાયગુપ્તિ છે. આ કાયસિના પ્રભાવથી જીવ અશુભ ગેનો નિરોધ કરે છે. આનું જ નામ સંવર છે. આ પ્રમાણે કાયકૃત અશુભ ગના નિરોધથી રક્ષાયેલે જીવ કર્મોપાદનના હેતુભૂત પ્રાણાતિપાત આદિ અઢાર પ્રકારના પાપાસવને નિરોધ કરે છે. પપા)
મન, વચન અને કાયગુપ્તિથી મનની સમાધારણું થાય છેઆ માટે पडतi भनसभाधारण ४९ छ--" मनसमाहारणयाए" त्यादि।
मन्वयार्थ-भंते मणसमाहारणयाएणं, जीवे कि जणेइ-भदन्त मनः समाधारण तया खलु जीवः किं जनयति डे मनपान ! भनसभाधारणाथी १