Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७१
-
प्रियदशिनी टीका. अ० २९ अनुप्रेक्षाफलवर्णनम् २२ प्रकरोति-बहुकालभोग्यानि कर्माणि स्वल्पकालभोग्यानि करोतीत्यर्थः, शुभाध्यवसाययोगात स्थितिकण्डकानामपहारादिति भावः
किं च-तीनानुभावाः तीव्रः-उत्क्टा, अनुभावः, रसः, यासां ताश्चतुः स्थानिकरसत्वेन तीव्रानुभावाः, ईदृशीरता-एव फर्मप्रकृतीः, मन्दानुभावाः अन्दःनिर्बलः, अनुभावो योसां ता मन्दानुभावाः, मन्द-मन्दतर-मन्दतमरूपत्रिस्थानिफरसखाधापादनेन तादृशीः। प्रकरोति । इह चाशुभप्रकृतय एव गृह्यन्ते । . कि च–बहुप्रदेशाग्रास्ताः कर्मप्रकृतिः, अल्पप्रदेशाग्राः प्रकरोति । इदमुक्तं भवति-अनुप्रेक्षया अशुभश्चतुर्विधोऽपि बंधः-प्रकृतिबन्धः, स्थितिवन्धः, अनुभागबन्धः, प्रदेशबन्धः शुभत्वेन परिणमति । अत्र च 'आयुर्वी' इत्युक्तम् , तदनेन पड़ चुकी है जो बहुत काल भोग्य बन चुकी हैं उन्हें (हस्सकालट्ठियाओ पकरेइ-हस्वकालस्थितिका प्रकरोति) अल्पकालमें भोगने योग्य बना देती है । अर्थात् उनको स्वल्पकालकी स्थितिवाली बना देती है। क्यों कि शुभाध्यवसायके योगसे उनके स्थितिकण्डकों का अपहार हो जाता है।
तथा यह अनुप्रेक्षा (तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ-तीव्रानुभावा मन्दानुभावाः प्रकरोति) उन सात कमों की प्रकृतियोंको ऐसा बना देती है कि जिनका अनुभाव मन्द हो जाता है चाहे के उत्कट अनु भाववाली क्यों न बंधी हों। इनमें रस मन्द मन्दतर तथा मन्दतम रूपसे रह जाता है। ऐसी रसवालो अशुभ प्रकृतियां ही जानी चाहिये। शुभ प्रकृतियां नहीं। . तथा (बहुपएसग्गाओ अप्पपएलग्गाओ पकरेइ-बहुप्रदेशाग्राः अल्प प्रदेशाग्राःप्रकरोति)यह अनुप्रेक्षा अशुभरूप भी प्रकृतिबंध, प्रदेशबंध, स्थि
छ-२ घ णमान्य मानी यूछे तने हसकालदिइयाओ पकरेइ-हम्बकालस्थितिकाः प्रकरोति स६५ मा साग। योज्य मनावी हे छे. मात् તેને સ્વલ્પની સ્થિતિવાળી બનાવી દે છે. કેમ કે, શુભ અધ્યવસાયના ચોગથી એના સ્થિતિકને અપહાર થઈ જાય છે.
तथा ये मनुप्रेक्षा तिव्वाणुभावाओ मंदाजुभावाओ पकरेइ-तिव्रानुभावा मन्दानुभावा प्रकरोति मा सात भागी प्रतियोन सेवी मनावी छ है, रेन। અનુભવ મંદ થઈ જાય છે, ચાહે તે ઉત્કટ અનુભવવાળી કેમ ન બંધાયેલ લાય. એનામાં રસ મંદ મંદતર તથા મંદતમ રૂપમાં રહી જાય છે. એવા રસવાળી પ્રકૃતિએને જાણવી જોઈએ. શુભ પ્રકૃતિને નહીં.
तथा बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ-बहुप्रदेशाग्राः अल्पप्रदेशा ग्राः પતિ આ અનુપ્રેક્ષા અશુભરૂપ પણ પ્રતિબંધ, પ્રદેશબંધ સ્થિતિ બંધ