Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे विवक्तशयनासनतायां सत्यां विनीवर्तना भवतीति द्वित्रिशत्तमां तामाह-.
मूलम्-विनिवदृणयाए णं भंते ! जीवे किं जणेई। विनिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुटेइ। पुव्वबद्धाणं य निज्जरणयाए तं नियत्तेइ । तओ पच्छा चाउरंतं संसारकंतारं वीइवयइ ॥ सू० ॥ ३२ ॥ ।
छाया-विनिवर्तनतया खलु भदन्त ! जीवः किं जनयति । विनिवर्तनतया खलु पापकर्मणां अकरणतया अभ्युत्तिष्ठते । पूर्ववद्धानां च निर्जरणतया तन्निवर्तयति। ततः पश्चात् चातुरन्तं संसारकान्तारं व्यतिव्रजति ॥ ३२ ॥
टीका-विनिवणयाए' इत्यादि
हे भदन्त ! विनिवर्तनया शब्दादिविषयेभ्य आत्मनः पराङ्मुखीकरणरूपया जीव किं जनयति ! । भगवानाह-विनिवर्तनया खलु जीवः पापकर्मणां-ज्ञानावरणादीनम् , अकरणतया-अकरणेन-अनुपार्जनेन, 'अकरणयाए ' इति स्वार्थेतल् प्रत्यय आपत्वात् अभ्युत्तिष्ठते-मोक्षार्थमुद्यतो भवतीत्यर्थः । पूर्वबद्धानां-इहभवपरविविक्त शयनासनताके होनेपर विनिवर्तना होती है, इसलिये बत्तीसवे बोलमें विनिवर्तना का फल कहते हैं-'विणिवट्टणयाए' इत्यादि । ____ अन्वयार्थ-(भंते विनिवट्टयाए णं जीवे किं जणेइ-भदन्त ! विनिवर्तनतया खलु जीवः किं जनयति ) हे भगवन् ! विनिवर्तना से जीव को क्या लाल होता है ? इसके उत्तरमें भगवान कहते हैं कि (विनियघणयाए णं पावकम्माणं अकरणयाए अनुढेइ-विनिवर्तनतया खलु पापकर्मणा अकरणतया अभ्युत्तिष्ठते) विनिवर्तना से जीव फिर ज्ञानावरणीय आदि पापकर्मों का उपार्जन नहीं करता है अर्थात् इससे वह मोक्षके लिये तैयार हो जाता है । तथा ( पुचबद्धाण य निज्जरण
વિવિક્ત શયનસનતાના હોવાથી વિનિવર્તન થાય છે. આ માટે વિનિवत नानु ३॥ ४ छ—“ विणिवदृणयाए" त्याहि ।
___ मन्वयार्थ:-भंते विनियट्टणयाए णं जीवे कि जणेइ-भदन्त विनिवर्तनया खेल जीव. किं जनयति है लगवान विनिवर्तनाथी ने | सास थाय छ ? माना उत्तरभां भगवान ४ छ है, विनिवडणयाए ण पावकम्माणं अकरणयाए अध्भुटेइ-विनिवर्तनया खलु पापकर्मणा अकरणतया अभ्युत्तिष्ठते विनिवर्तनाथी જીવ ફરીથી જ્ઞાનાવરણિય આદિ પાપ કર્મોનું ઉપાર્જન કરતું નથી. અર્થાત मानाथी भाक्षना भाटे तैयार थप नय छ, तथा पुधबध्धाण य निज्जरण.