________________
भगवती सूत्रे
છૂટ
निकेषु उत्पत्तुम् उत्पन्नो भवितुं ' से णं भंते ।' स खलु भदन्त ! 'कयरं आउयं पडिसंवेदेइ' कतर कीदृशमायुष्कं प्रतिसंवेदयति- अनुभवतीत्यर्थः, हे भदन्त ! यो नारको मृत्वा अनन्तरक्षणे एव पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पत्तियोग्यो वर्त्तते स कतरमायुष्कम् अनु मचतीत्यर्थः । भगवानाह - 'गोयमा ! ' इत्यादि 'गोयमा ! ' हे गौतम ! 'नेरइयाउ पडिसंवेदेह' नैरयिकायुक्त प्रतिसंवेदयति- अनुभवति तथा 'पंचिदियतिरिक्खजोणियाउए' पञ्चेन्द्रियतिर्यग्योनिकायुष्कम् 'से पुरओ कडे चिट्ठ' तस्य पुरतः कृतं तिष्ठति उदयाभिमुखं भवतीत्यर्थः हे गौतम ! यो नारको मृत्वा अनन्तरसमये पञ्चेन्द्रियतिर्यग्योनौ उत्पत्तियोग्यो भवति स नारको नारकायुष्कमनुभवन् पञ्चेन्द्रिय तिर्यग्योनिकमुदयाभिमुखं करोतीतिभावः । नैरयिक जीवानां मरणसमये एवद्भवसंवन्ध्यायुष्कस्यानु भवनम् परायुष्कस्याभिमुखीकरणं उत्पन्न होने के येाग्य है । 'से णं भंते । कघरं आउयं पडिसंवेदेह' हे भदन्त ! वह किस आयुक्का प्रतिसंवेदन करता है । अनुभव करता है ? तात्पर्य ऐसा है कि जो नारक अनन्तरक्षण में ही पञ्चेन्द्रिय तिर्यग्योनिकों में उत्पत्तिद्योग्य हो रहा है वह किस आयुष्कका अनुभव करता है ? इसके उत्तर में प्रभु कहते हैं । 'गोयमा ! नेरयाज्यं पडिसंवेदेह' हे गौतम! जो नैरयिक मरणक्षण के अनन्तर ही उत्तरक्षण में पञ्चन्द्रिय तिर्यग्योनिकों में उत्पन्न होने के योग्य है वह नैरयिक आयुष्क का तो अनुभव करता है और 'पंचिदिव तिरिख ० ' पञ्चेन्द्रिय तिर्यग्योनिक आयुको उदयाभिमुख करता है । अर्थात् पञ्चेन्द्रिय तिर्यग् आयुष्य उसके उदद्याभिमुख होता है । तात्पर्य कहने का यह है कि नैरयिक जीवों के मरण समय में जिस भवमें वे वर्तमान हैं, उस भव सम्बन्धी आयुका
तिरिक्खजोगिएसु उववज्जित्तए" यथेन्द्रिय तियथ योनिअमां उत्पन्न थवावाजा छे, “से णं भंते! कयरं आउयं पडिसंवेदेह" हे भगवन्ते या આયુષ્યના અનુભવ કરે છે? કહેવાતુ તાત્પય એ છે કે-જે નારક મરીને તે પછીના જ ક્ષણમાં પચેન્દ્રિય તિયચ્ ચેાનિકામાં ઉત્પન્ન થવાના છે, તે કયા આયુષ્યના અનુભવ કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે"गोयमा ! नेरइयाउयं पडिसंवेदेह" हे गौतम! ने नैरयिङ भरण समयनी ક્ષની પછીના ક્ષણમાં પચેન્દ્રિય તિય ચ ચેાનિકોમાં ઉત્પન્ન થવા ચેાગ્ય હોય ते नैरचि आयुष्णुना तो अनुभव उरे छे, भने “पंचिदिय तिरिक्ख०" यथेન્દ્રિય તિય ઇંચ ચેાનિકોના આયુષ્યને દયાભિમુખ કરે છે. અર્થાત્ ૫ચેન્દ્રિય તિય ચાલુ તેને ઉદયાભિમુખ થાય છે. કહેવાનું તાત્પ એ છે કે નૈયિક