________________
भगवतीसत्रे यस्ते न भवन्ति अतस्तेषु एकस्मिन् सम्यग्दर्शनसापेक्षाल्पकर्मत्वम् तथैकस्मिन् मिथ्यादर्शनसापेक्षमहाकर्मत्वम् न घटते अपि तु सर्वस्मिन्नेव महाकर्मत्वमेव भवतीत्यतः 'एकेन्द्रियविकलेन्द्रियवर्जम् इत्युक्तम् ॥सू० २॥
अनन्तरं नैरयिकादिवक्तव्यता कथिता ते च नारका आयुष्कादि प्रतिसंवेदनावन्त इति नारकादीना मायुष्कादि पतिसंवेदनां निरूपयन्नाह-'नेरइएणं भंते !' इत्यादि
मूलम्-नेरइए णं भंते ! अणंतरं उच्चहित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए ? से णं भंते ! कयरं आउयं पडिसंवेदेइ ? गोयमा! नेरइयाउयं पडि संवेदेइ पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिटुइ एवं मणुस्सेसु वि नवरं मणुस्साउए ले पुरओ कडे चिटइ। असुरकुमारे णं भंते! अणंतरं उघट्टित्ता जे भविए पुढवीकाइएसु उववजित्तए पुच्छा गोयमा! असुरकुमाराउयं पडिसंवेदेइ पुढवीकाउयाउए से पुरओ कडे चिटुइ, एवं जो जहिं भविओ उववज्जित्तए तस्स तं पुरओ कडे चिटुइ जत्थ ठिओ तं पडिसंवेदेइ जाव वेमाणिए नवरं पुढवीकाइएसु उववज्जइ पुढवीकाउयाउयं पडिसंवेदेइ में भेद जानना चाहिये । एकेन्द्रिय विकलेन्द्रिय जीवों को छोडकर ऐसा जो कहा है सो इसका कारण ऐसा है कि ये माथिमिथ्या दृष्टि ही होते हैं सम्यग्दृष्टि नहीं होते हैं । अतःवहां पर किसी एक में सम्य. ग्दर्शन सापेक्ष अल्पकर्मता तथा किसी एक में मिथ्यादर्शन सापेक्ष महाकर्मता नहीं आती है। किंतु उन सब में महाकर्मता ही होती है। सू०२॥ વિકલેન્દ્રિાને છોડીને એવું જે કહેવામાં આવ્યું છે, તેનું કારણ એ છે કેતે માયી મિથ્યાદૃષ્ટિ જ હોય છે અમ થી સમ્યગદૃષ્ટિ હોતા નથી. જેથી ત્યાં કેઇ એકમાં–સમ્યગૂ દર્શનવાળું અલ્પકમપણું અને કઈ એકમાં મિથ્યા દર્શનવાળું મહાકર્મપણુ આવતું નથી, પણ બધામાં મહાકર્મ પણ જ આવે છે. સૂ. રા