________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सू०३ नारकादीनामायुप्फादिप्रतिसंवेदनानि. ४७ अन्ने य से पुढवीकाइयाउए पुरओ कडे चिटइ एवं जाव मणुस्लो सट्टाणे उक्वायम्वो परटाणे तहेव ॥सू०३॥
छाया-नैरयिकः खलु भदन्त ! अनन्तरमुद्धृत्य यो भव्यः पञ्चेन्द्रियतिर्यग्योनिकेपु उत्पत्तुं स खलु भदन्त ! कतरमायुष्क प्रतिसंवेदयति ? गौतम ! नेरयिकायुष्कं प्रतिसंवेदयति पश्चेन्द्रियतिर्यग्योनिकायुष्कं तस्य पुरतः कृतम् तिष्ठति, एवं मनुष्येष्वपि, नवरं मनुष्यायुष्क तस्य पुरतः कृतं तिष्ठति । असुरकुमारः खलु भदन्त ! अनन्तरसुवृत्य यो भव्यः पृथिवीकायिकेपु उत्पत्तुं पृच्छा गौतम ! अमुरकुमारायुष्क प्रतिसंवेदयति पृथिवीकायिकायुष्क तस्य पुरतः कृतं तिष्ठति । एवं यो यत्र भव्य उत्पत्तुं तस्य तद पुरत. कृतं तिष्ठति यत्र स्थितस्तद गतिसंवेदयति, यावद्वैमानिकः नवरं पृथिवीकायिकेतृत्पद्यते पृथिवीकायिकायुष्क प्रतिसंवेदयति, अन्यच्च स पृथिवीकायिकायुष्क पुरतः कृतं तिष्ठति एवं यावन्मनुष्यः स्वस्थाने उपपातयितव्यः परस्थाने तथैव ।।मु० ३॥
टीका--'नेरइए णं भंते ' नैरयिकः खलु भदन्त ! 'अणंतरं उच्चट्टित्ता' अनन्तरमुद्धृत्य मरणानन्तराव्यवहितोत्तरक्षणे एवेत्यर्थः 'जे भविए' यो भव्यः भवितुं योग्य इत्यर्थः “पंचिदियतिरिक्खजोगिएन उववज्जित्तए' पञ्चेन्द्रियतिर्यग्यो
अभीर नैरयिकादिकों की वक्तव्यता कही गई है । सो ये नारक आयुष्क आदि का प्रतिसंवेदन अनुभव करनेवाले होते हैं । अतः अय सूत्रकार नारकादिकों की आयुष्कादि की प्रतिसंवेदना का निरूपण करते हैं।-'नेरइए णं भंते अणंतरं उच्चट्टित्ता जे भविए' इत्यादि।। ___टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से सर्व प्रथम ऐसा पूछा है कि-'नेरइए णं भंते !' हे भदन्त ! नैरयिक जो 'अणंतरं उच्चट्टित्ता' मरकर तुरंत ही-मरण के अनन्तर उत्तरक्षण में ही-'जे भविए पंचिंदिय तिरिक्खजोणिएप्सु उववज्जित्तए' पंचेन्द्रिय तिर्यञ्च योनिकों में
પહેલાં નારકીય જીના સંબંધમાં કથન કરવામાં આવ્યું છે. તે નારકીય જી આયુષ્ક વિગેરે પ્રતિસલેખનને અનુભવ કરવાવાળા હોય છે. જેથી હવે સૂત્રકાર નારકીય વિગેરે જેની આયુષ્ય વિગેરેની પ્રતિસલેખનાનું નિરૂપણ કરે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
"नेरइया णं भंते ! अणंतरं उविद्वित्ता" त्या
ટીકર્થ-આ સૂત્રથી ગૌતમ સ્વામીએ ભગવાનને એવું પૂછયું કે"नेरइए णं भंते ! 8 भगवन् रे नैरवि "अणंतर उविट्टित्ता" भर पछाना त्ति२ क्षमा १ अर्थात् मरण पाया पछी तरत १ "जे भविए पंचिदिय