Page #1
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ ।
NAYADHAMMAKAHÃO
[The Sixth Anga of the Svetambara Jain Canon ]
critically edited
by
N. V. VAIDYA,
M. A.
Fergusson College, Poona
1940
POONA
Page #2
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ।
NĀYADHAMMAKAHÃO
[The Sixth Anga of the S'vetāmbara Jain Canon ]
critically edited
by N. V. VAIDYA,
M. A. Fergusson College, Poona
1940
POONA
Page #3
--------------------------------------------------------------------------
________________
First Edition [ Price :-- Indian: Rs. Five. Foreign : Shillings 7/6; $ 2.00] -
Printed by Lakshman Narayan Chapekar at the Aryasamskriti Press,
198(17) Sadashiv, Tilak Road, Poona , and published by
Prof. N. V. Vaidya, M.A., Fergusson College, Poona 4.
Page #4
--------------------------------------------------------------------------
________________
PREFACE
The present edition was undertaken two years back. When I undertook it, I had no idea that the text alone would cover so many pages. Again, owing to the out-break of war, the cost of paper has gone very high, and I had, therefore, to give up the idea of adding notes, index and commentary for the present. The Commentary, however, will be printed soon, and issued separately.
The editor acknowledges his indebtedness to the University of Bombay, for the substantial financial help it has granted towards the cost of the publication of this book,
I must also acknowledge with gratitude the help that I received from Prin. R. D. Karmarkar, M, A. from time to time. His advice and help were very useful to me on more than one occasion.
I have also to thank my students Mr. S. L. Hirve, B. A. and Mr. S. S. Deshpande, B. A. for doing most of the copying work. To Mr. Chapekar and Mr. Vaze, of the Arya Sanskriti Press, and to Mr. Barve of the Aryabhushan Press, my thanks are due for having done the work neatly and satisfactorily.
I only hope that the work would be of some use to those who are working in the field of Prakrits, and Jain Literature.
Fergusson College,
Poona 4
N. V. VAIDYA.
Page #5
--------------------------------------------------------------------------
________________
INTRODUCTION
The present edition of Nāyādhammakahão is based on the following five manuscripts from the Bhandarkar Oriental Research Institute :
C. No. 124
32
1869 70
SIZE.-10" by 43". EXTENT.-155 Folios, 13 lines to a page (sometimes 15 lines ) ; 40 to 45 letters to a line.
DESCRIPTION. Country paper thick and grey ish, Devanāgarī characters with पृष्ठमात्राs; big, legible and good hand-writing ; condition on the whole good ; complete; extent 5500 slokas. AGE.-Old.
BEGINS. — Fol. 15 श्रीजिनाय नमः ॥ तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । वन्नओ । तीसे णं चंपाए नयरीए etc.
ENDS.—Fol. 1556 सव्वदुक्खाण ( णं ) अंत ( तं ) काहीति ॥ एवं खलु जंबू निक्खेवगो ॥ दसमस्स वग्गस्स दसमो वग्गो सम्मत्तो ॥ छ ॥ १० एवं खलु जंबू समणेणं भगवया महावीरेणं आयगरेणं ( तित्थगरेणं) सय (यं ) स ( सं ) बुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं जाव संपत्तेणं धम्मकहाणं अयमट्टे पन्नत्ते ॥ धम्मकहासूर्य ( कू ) खधो समत्तो दसहिं वग्गेहि नायाधम्मकहाउ समत्ता ॥ छ ॥ इति श्रीज्ञाताधर्मकथा समाप्ता ॥ १५००
193 1871-72
D. No. 126
SIZE — 93 in. by 48 in. EXTENT – 103 + 1 = 104 folios; 15 lines to a page; 60 letters to a line.
DESCRIPTION. - Country paper rough, tough and greyish; Devanagari characters with occasional 984; small, legible and very fair hand-writing; complete ; extent 5750 slokas. AGE.—Samvat 1625.
BEGINS. — Fol. 10 तेणं कालेणं तेणं समएणं चंपा etc.
ENDS.—Fol. 103" सव्वदुक्खाण etc., upto धम्मकहाओ as in No. 124 followed by सम्मत्ताउ । छ। इति श्रीज्ञाताधर्मकथांगसूत्र समाप्तः ॥ छ etc. ग्रंथाग्रं श्लोकसंख्या ५७५० ॥ छ ॥ संवत् १६२५ वर्षे श्रावणमासे शुक्लपक्षे सप्तमीदिने शुक्रवासरे ' सारंगपुर ' नगरे पटनार्थ पंडितश्री श्रुतनिधानस्य ॥ छ etc.
Page #6
--------------------------------------------------------------------------
________________
A No. 127
SIZE.-10 in. by 4 in. EXTENT -221 - 1+2+2-2=222 folios ; 11 lines to a page, 34 letters to a line.
DESCRIPTION. - Country paper thick, rough and greyish; Devanagari characters with occasional s; big, quite legible
and elegant hand-writing. AGE.-Old.
BEGINS. — Fol. 3 तं जहा । णाया [णिय ] धम्मकहाउ । पढम [ण ] स्स भंते सुय (क् ) खंधस्स समणेण etc.
192 1871-72
ENDS.—Fol. 221 सव्वदुक्खाणं etc., upto नायाधम्मकहाओ as in No. 124 followed by सम्मत्ताउ । छ etc. श्रीज्ञाताधर्मकथांग छठ ( टू ) मंगं सम्मत्तं छ । ग्रंथाग्रं ५६२७ [ ७ ] ( ५६७७ १ ) छ etc. Then we have in a different hand :- ग्या (ज्ञा ) नाभ्यासी वरद्धमांन सएस करणिपरीग्रह उपरथी मोषगरणकी ... वेचवाथी लेइ जई पाछी
अरहंत सिद्ध
......
-
BNo. 128
SIZE.-10 in. by 43 in. EXTENT.-193 folios; 11 lines to a page; 40 letters to a line.
DESCRIPTION. Country paper rough and white; Devanāgari characters with पृष्ठमात्राs; big, legible and good handwriting; AGE.-Samvat 1661.
BEGINS.—Fol. 10 ओ नम ( : ) सर्वज्ञाय ।
790
1895-1902
ते काणं तेणं समएणं चंपा etc.
AGE.-Samvat 1686.
ENDS.—Fol 193" सव्वदुक्खाणं, etc., up to छठमंगं सम्मत्तं as in No. 127 followed by छ ग्रंथाग्रं ५२५० ॥ छ । etc., भग्न etc., जलाद्रक्षे etc., संवत् १६६१ वर्षे भाद्रपदमासे कृष्णपक्षे द्वादशि तिथौ बृहत्प ( स्प ) तिवासरे शक्तिपुरस्थाने दुनी १८७ चंदलिखितं etc.
E.No. 129
SIZE - 10 in by 44 in. EXTENT. - 147 - 3 = 144 folios ; 11 lines to a page; 48 letters to a line.
430 1882-83
DESCRIPTION.-Country paper thin and greyish; Devanāgarl characters with occasional पृष्ठमात्राs; bold clear, and beautiful hand-writing; Extent 6000 Ślokas.
Page #7
--------------------------------------------------------------------------
________________
AUTHOR OF THE COMMENTARY.-Abhayadeva Sūri.
BEGINS.- text ) fol. 4a il gigrantuoj lari ARE SPATIFIT this ? Tempio afa afy art fer etc.
-( Com.) fol. 4a på ag for igasugth*SITAAHHETREAMerakyat facuüla : eto.
ENDS.-( text ) fol. 147a Halgte ......... ay siq etc., upto जाव ठाणं संपत्ताणं as in No. 124 followed by छ । धम्मकहासुय (कू) खधो सम्मत्तो । छ दसहिं व(ग्गे)हिं नायधम्मकहाओ सम्मत्ताओ ॥ ग्रंथानं ६०००। शुभं भवतु ॥ संवत् १६८६ वर्षे भाद्रवा सुदि ५ दिने ॥ श्री 'विकानेर ' मध्ये लिषतं.
(Com.) fol. 1416 sta ga agar tala etc., up to RSI, followed by the lines :-STTTT REIFT ATAT Nafarandi
STOEHTİ FEETÔ sfifor an Taila a 11 92 ( 93 ?). [ Vide :-The descriptive catalogue of MSS. at the B.O. R. I. compiled by Prof. H. R. Kapadia, M. A. Part I. Pages :113 to 125.]
Out of these, Ms. O is the best. It is written in a uniformly beautiful hand and is very accurate. Mss. A and D were collated only for five chapters, but it was found that they did not give any independently good reading. Ms. A is written shabbily and Ms. D is spoiled, as many folios have stuck together, and the ink has spread. So MSS. C. B. and E alone were collated for the text.
A word of explanation is necessary for giving all the variants at the end. Practically all the variants are merely orthographical. There are hardly any variants that change the sense. That clearly shows that the traditional text has been faithfully handed down. The a' gyfa, which is a characteristic of some Mss., is absent in Ms. C.
N. B. Sūtras (41) and (42) on pages 50, and 51, should be numbered as (42 A), and (42 B) respectively. As the error was detected too late, it was thought advisable not to disturb the order.
There are many imperfections in the present edition. An index, for instance, is absolutely necessary for these texts. But for various reasons I could not add it to the present Volume. I intend, however, to get it published in some Journal.
Page #8
--------------------------------------------------------------------------
________________
॥ नायाधम्मकहाओ॥
ॐ नमः सर्वज्ञाय । (1) तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । वण्णओ । (2) तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए पुण्णभद्दे नामं चेइए होत्था । वण्णओ। (3) तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था । वण्णओ ।
(4) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजमुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने बलरूवविणयनाणदसणचरित्तलाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहें जिइंदिए जियनिद्दे जियपरीसहे जीवियासामरणभयावप्पमुके तवप्पहाणे गुणप्पहाणे एवं चरणकरणनिग्गहनिच्छयअन्जवमद्दवलाघवखंतिगुत्तिमुत्तिविजामंतबंभवयनयनियमसच्चसोयनाणदसणचारित्तप्पहाणे उराले घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउल्लेसे चोहसपुव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेइएं तेणामेव उवागच्छइ २ त्ता अहापडिरूवं उग्गहं ओगिमिहत्ता संजमणं तवसा अप्पाणं भावेमाणे विहरइ। — (5) तए णं चंपाए नयरीए परिसा निग्गया। कोणिओ निग्गओ। धम्मो कहिओ । परिसा जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया। तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स जेटे अंतेवासी अज्जजंबू नाम अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ । तए णं से अज्जजंबूनामे जायसड़े जाय
Page #9
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
.. [1.5संसए जायकोउहल्ले संजायसड्ढे संजायसंसए संजायकोहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उहाए उठेइ २ जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छइ २ अज्जसुहम्मे थेरे विक्खुत्तो आयाहिणं पयाहिणं करेइ वंदइ नमसइ २ अज्जसुहम्मस्स थेरस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं पुरिसुत्तमेणं पुरिससहिणं पुरिसवग्घेणं पुरिसवरगंधहत्थिणा लागुत्तमणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं बोहिदएणं धम्मदएणं धम्मदेसगेणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं वियट्टछउमेणं जिणेणं जाणएणं तिण्णेणं तारएणं बुद्धणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णेणं सव्वदरसिणा सिवमयलमरुयमणतमक्खयमव्वाबाहमपुणरावत्तियं सासयं ठाणमुवगएणं पंचमस्स अंगस्स अयमढे पन्नत्ते, छट्ठस्स णं भंते ! नायाधम्मकहाणं के अटे पन्नत्ते ? जंबू त्ति अज्जसुहम्मे थेरे अज्जजंबूनामं अणगारं एवं वयासी-एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं छठुस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा- नायाणि य धम्मकहाओ य । जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता तंजहा - नायाणि य धम्मकहाओ य, पढमस्स णं भंते ! सुर्यक्खंधस्स समणेणं जाव संपत्तेणं नायाणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पन्नत्ता, तंजहा - उक्खित्तणाए संघाडे अंडे कुम्मे ये सेलगे। तुंबे यं रोहिणी मल्ली मायंदी चंदिमा इ य ॥१॥ दावद्दवे उदगणाए मंडुक्के तेयली वि य । नंदीफले अवरकंका आइन्ने सुसुमा इ य ॥२॥ अवरे 2 पुंडरीए नायए एगूणवीसइमे।
(6) जइ णं भंते ! समणेणं जाव संपत्तेणं नायाणं एनूणवसिं
Page #10
--------------------------------------------------------------------------
________________
नायाधम्मकाओ
अज्झयणापन्नत्ता, तं जहा - उक्खित्तणाए जाव पुंडरीए तिंय, पढमस्स णं भंते ! अझयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे ' नामं नैयरे होत्था । वण्णओ | गुणसिलए चेइए। वष्णओ । तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था । वण्णओ । तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया । वष्णओ ।
(7) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणनीइसुप्पउत्तनयविहिनू ईहापोहमग्गणगवेसण अत्थसत्थमइविसारए उत्पत्तियाए वेणइयाए कम्मियीए पारिणामियाए चंडव्विहाए बुद्धीए उबवेए सेणियस्स रनो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छरसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वकज्जेसु सव्वभूमियासु लद्धपञ्चए विइण्णैवियारे रज्जधुरचिंतए या होत्था । सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेडरं च सयमेव समुपेक्खमाणे २ विहरइ | (8) तस्स णं सेणियस्स रनो धारिणी नामं देवी होत्था जाव सोणयस्स रन्नो इट्ठा जाव विहरइ ।
( 9 ) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कंट्ठगलट्ठमट्ठसंठियखंभुग्गयपवरवरसालभंजियउज्जलमाणिकणग
-1.9]
रयणधूभियविडंकजालद्धचंदनिज्जूहकंतर कणयालिचंदसालियाविभत्तिकलिए सरसच्छेधाऊवलवण्णरइए बाहिरओ दूमियघट्टमट्ठे अभितरओ पसत्तसुविलिहियचित्तकम्मे नाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमैलयाफुल्लवल्लिवरपुप्फजाइउल्लोयचित्तियतले चेंदणवरकणगकलससुणिम्मियपडिपुज्जियसरसपउमसोहंतदारभाए पयरगलंबंतमणिमुत्तदा
मसुविरइयदारसोहे सुगंधवरकुसुममध्यपम्हलसयणोवयारमणहिययनिव्वुइयरे कप्पूरलवंगमलयचंद णकालागरुप वरकुंदुरुक्कतुरुक्कधूवडज्झंत
Page #11
--------------------------------------------------------------------------
________________
नायाधाओ
[I.9
सुरभिमघमघंत गंधुद्धेयाभिरामे सुगंधवरगंधिए गंधवट्टिभूए मणिकिरणपणासियंधयारे । किंबहुना ? जुइगुणेहिं सुरवरविमाणवेलंबवरघर तंसि तारिसगंसि सयणिज्जांस सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नए मझे णयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचियखोमदुगुल्लपट्टपडिच्छायणे अत्थरयमलयनवतयकुस त्तलिंबसीहकेसरपच्चुत्थए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसंन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमइगयं गयं पासित्ता णं पडिबुद्धा । तए णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुमिणं पासित्ता णं पडिबुद्धा समाणी हट्ठट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगं पिव सम्ससियरोमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्ठेइ २ पायपीढाओ पच्चोरुहइ २ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ २ चा सेणियं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमद्दुररिभियगंभीरं सस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेइ २ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तांस भद्दासणंसि निसीयइ २ त्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! अज्ज तांस तारिसगंसि सय णिज्जंसि सालिंगणवट्टिएँ जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ताणं पडिबुद्धा । तं एयस्स णं देवाणुप्पिया ! उरालस्स
सुमिणस्स के मन्ने कल्लाणे फलवित्तिविससे भविस्सइ |
(10) तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमहं सोच्चा
४
Page #12
--------------------------------------------------------------------------
________________
-I.11]
नायाधम्मकहाओ निसम्म हट्ट जाब हियए धाराहयनीवसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवे तं सुमिणं उग्गिण्हइ २ चा ईहं पविसइ २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ २ त्ता धारिणिं दोवं ताहिं जाव. हिययपल्हायणिज्जाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं वग्गृहिं अणुवूहेमाणे २ एवं वयासी-उराले णं तुमे देवाणुप्पिए ! सुमिणे दिढे । कल्लाणे णं तुमे देवाणुप्पिए सुमिणे दिखे । सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिएं सुमिणे दिखे। आरोग्गतुहिदीहाउयकल्लाणमंगलकारएं णं तुमे देवी सुमिणे दिखे। अत्थलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए । रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रीइंदियाणं वीइक्वंताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवासियं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिण्णविपुलबलवाहणे रज्जवई राया भविस्सइ । तं उराले णं तुमे देवी सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी ! सुमिणे दिढे त्ति कट्ठ भुज्जो २ अणुवूहेइ । . (11) तए णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करयलपरिग्गहियं जाव अंजलिं कटु एवं वयासीएवमेयं देवाणुप्पिया ! तहमेयं अविहिमेयं असंदिद्धमेयं इच्छियमेयं पडिच्छिंयमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जं तुब्भे वयह ति कटु तं सुमिणं सम्म पडिच्छइ २ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ २ त्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्जसि निसीयइ २ ता एवं क्यासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहम्मिहित्ति कटु देवयगुरुजण
Page #13
--------------------------------------------------------------------------
________________
II.11
नायाधम्मकहाओ संबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ।
(12) तए णं से सेणिए राया पच्चूसकालसमयांस को_षियपुरिसे सदावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओव. लिन्तं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुकतुरुक्कधूवडज्झतमघमतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह कारवेह य २ एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा सेणिएणं रग्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव पच्चप्पिणंति । तए णं से सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धबंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासुमणकुसुमजलियजलणतवणिज्जकलसहिंगुलयनिगररूवाइरेगरेहन्तसस्सिरीए दिवायरे अहकमेण उदिए तस्स दिणकरकरपरंपरावयारपारद्धंमि अंधयारे बालायवकुंकुमेण खईयव्व जीवलोए लोयणविसयायासविगसंतविसददसियंमि लोए कमलांगैरसंडबोहए उट्ठियमि सूरे सहस्सरस्सिंमि दिण. यरे तेयसा जलंते सयणिज्जाओ उठेइ २ त्ता जेणेव अट्टणसाला तेणेव उवागच्छइ अट्टणसालं अणुपविसइ अणेगवायामजोगवग्गणवामदणमल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधवरतेल्लमाईएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं भैयणिज्जेहिं बिहणिज्जेहिं सविदियगायपल्हायणिज्जेहिं अब्भंगैएहिं अब्भंगिएँ समाणे तेल्लचम्मसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पैट्ठहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगएहिं जियपरिस्समेहिं अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चैउविहाए संवाहणाए सं. वाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ २ जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता मज्जणघरं अणुपविसइ
Page #14
--------------------------------------------------------------------------
________________
-1.121
नायाधम्मकहाओ २ ता समत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जे ण्हाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसण्णे सुहोदगेहिं पुप्फोदएहिं गंधोदएदि सुद्धोदएहिं य पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासायलहियंगे अहयसुमहग्घदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणिद्धंगेविज्जे अंगुलेज्जगललियंगयललियकयाभरणे नानामणिकडगतुडियर्थभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउर्डदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुहियापिंगलंगुलीए नाणामणिकणगरयणविमलमहरिहनिउणोवियामिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा ? कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे मंगलजयसहकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमदनगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिवालसद्धिं संपरिबुडे धवलमहामेहनिग्गए विवे गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदसणे नरवैई मज्जणघराओ पडिनिक्खमइ २ ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसण्णे । तए णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरस्थिमे दिसीमाएं अट्ठ भदासणाई सेयवत्थपच्चत्थुयाइं सिद्धत्थमंगलोवयारकयसंतिकम्माई रयावेइ २ चा नाणामणिरयणमडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गयं सोहबहुभत्तिसयचित्तठाणं ईहामियउसभतुरयनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभितरियं जवणियं अंछावेइ २ ता अत्थरगमँउअमसूरगउच्छइयं धवलवस्थपच्चत्थुयं विसिहं अंगसुह
Page #15
--------------------------------------------------------------------------
________________
नाधम्मकाओ
[1.12
फासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ २ सा कोडुंबिय - पुरिसे सहावेइ २त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अहंगमहानिमित्त सुत्तत्यैपाढए विविहसत्यकुसले सुमिंणपाढए सहावेह २ त्ता एयमाणत्तियं खिप्पामेव पच्चपिणह । तए णं ते कोडुंबियपुरिसा सेणिणं रन्ना एवं वृत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहिर्यं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तह त्ति आणाए विणणं वयणं पडिसुर्णेति सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ त्ता रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सुमिण पाढगगिहाणि तेणेव उवागच्छंति २ त्ता सुमिणपाढए सहावेंति । तए णं ते सुमिणपाढगा सेणियस्स रन्नो कोडुंबिय पुरिसेहिं सदाविया समाणा हट्ठ जाव हियया व्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमद्दग्वाभरणालंकियसरीरा हरिया लियसिद्धत्थयकयमुद्धाणा सएहिं संपहिं गिद्देहिंतो पडिनिक्खमंति रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सेणियस्स भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगयओ मिलायंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अणुप्पविसंति २ ना जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंत २ ता सेणिय रायं जपणं विजएणं वद्धावेंति, सेणिएणं रत्न्ना अच्चियवंदियपूइयमाणियसक्कारियसम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति । तए णं सेणिए राया जवणियंतरियं धारिणं देवं ठवेइ २ ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिर्णपाढए एवं वयासी - एवं खलु देवाणुप्पिया ! धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा । तं एयरसणं देवाणुपिया ! उरालस्स जाव सस्सिरीयस्स महासुभिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ । तए णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयम सोच्चा निसम्म हट्ठ जाव हियया तं सुमिणं सम्मं ओगिति २ ईहं अणुप्पविसंति २ अन्नमन्त्रेण सद्धिं संचाति २ ता सुमिणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा
तरस
Page #16
--------------------------------------------------------------------------
________________
-1.12]
नायाधम्मकाओ
अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा एवं वयासी एवं खलु अम्हं सामी ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा बावन्तरिं सव्वसुमिणा दिट्ठा । तत्थ णं सांमी ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कवहिंसि वा गब्भं वकममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुज्झति तं जहा -गयर्वसहसीहअभिसेयदामससिदिणयरं झयं कुंभं । पडमसरसागरविमाणभवणरयणुच्चय सिहिं च ॥१॥ वासुदेवमायरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएसिं चोइसन्हं महासुमिणाणं अन्नयरे स महासुमिणे पासित्ता णं पडिबुज्झति । बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसन्हं महासुमिणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झति । मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसि चोद्दसहं महासुमिणाणं अन्नयरं महासुमिणं पासित्ता णं पडिबुज्झति । इमे य सामी धारिणीए देवीए एंगे महासुमिणे दिट्ठे । तं उराले णं सामी ! धरिणीए देवीए सुमि दिट्ठे जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमि दिट्ठे । अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभ' रज्जलभो । एवं खलु सामी ! धारिणीदेवी नवण्हं मासाणं बहुपढिपुण्णाणं जाव दारगं पंयाहिई से वि य णं दारए उम्मुक्कवालभावे I विन्नायपरिणयैमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कतें' वित्थिण्णविउबलवाहणे रज्जवई राया भविस्सइ अणगारे वा भावियप्पा । तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्टि जाव दिट्ठे त्तिकट्टु भुज्जो २ अणुवूर्हेति । तए णं सेणिए राया वेसि सुमिणपाढगाणं अंतिए एमट्ठे सोच्चा निसम्म हट्ठ जाव हियए करयल जाव एवं वयासी - एवमेयं देवाणुप्पिया ! जाव जं णं तुम्भे वयह चिकट्टु तं सुमिणं सम्मं सॅपेंडिच्छइ २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेइ सम्माणेइ विपुलं जीवियारिहं पाइदाणं दलयइ पडिविसज्जेइ । तए णं से सेणिए राया सीहासणाओ
२
9
Page #17
--------------------------------------------------------------------------
________________
[I.13
नायाधम्मकहाओ . [1.13अब्भुढेइ २ त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ २ त्ता धारिणं देविं एवं वयासी-एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवृहेइ । तए णं सा धारिणीदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा निसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छइ २ जेणेव सए वासघरे तेणेव उवागच्छइ २ ण्हाया कयबलिकम्मा जाव विपुलाइं जाव विहरइ। ___(13) तए णं तीसे धारिणीए देवीए दोसु मासेसु वीईक्वतसे तैइए मासे वट्टमाणे तस्स गब्भस्स दोहेलकालसमयसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था - धन्नाओ णं ताओ अम्मयाओ सपुण्णाओ ताओ अम्मयाओ कयत्थाओ कयपुण्णाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेहुँ अब्भुंग्गएसु अब्भुज्जएसु अब्भुन्नएसु अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोयरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिकुरहरियालभेयचंपगसणकोरंटसरिसवपउँमरयसमप्पभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तबंधुजीवगजाइहिंगुलयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियासँगचासपिच्छभिंगपत्तसासँगनीलुप्पलनियरनवसिरीसकुसुमनवसद्दलसमप्पभेसु जच्चजणभिंगभेयरिट्ठगभमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुयसगज्जिएसु वायवसविपुलगंगणचवलपरिसकिरेसु निम्मलवरवारिधारापयलियपयंडमारुयसमाहयसमोत्थरंतउँवरिउवरितुरियवासं पवासिएसु धारापहकरनिवायनिव्वावियं मेइणितले हरियगगणकंचुए पल्लविय पायवगणेसु वैल्लिवियाणेसु पसरिएसु उन्नएसु सोहग्गमुवागएसु वेभारगिरिप्पैवायतडकडंगविमुक्केसु उज्झरेसु तुरियपहावियपल्लोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनईसु सज्जज्जुणनीवैकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहतुट्ठचिट्ठियहरिसवसपमुक्तकंठकेकारवं मुयतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चिएसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयििभय
Page #18
--------------------------------------------------------------------------
________________
-1.14]
नायाधम्मक हाओ
संकुलेसु उद्दाइंतरत्तइंदगोवयथोवय कारुण्णविलविएस उन्नयतणमंडि दद्दुरपर्यंपिएस संपिंडियदरियभमरमहुयरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुंजंतदेसभाएसु उववणेसु परिसामियचंदसूरगहगणपणट्टनक्खत्ततारगपहे इंदाउहबद्धचिंधपट्टमि अंबरतले उड्डी बलागपंतिसोहंतमेहवन्दे कारंडगचक्कवायकलहंस उस्सुयकरे संपत्ते पाडसंमि काले व्हायाओ कयबलिकम्माओ कयको उयमंगलपायच्छित्ताओ किं ́ ते वरपायपत्तनेउरमणिमेहलहारंरइयडवचियकडगखुड्य विचित्तवरवलयथंभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगीओ नासानीसासवायवोज्झं चक्खुहरं वण्णफरिस संजुत्तं हयलालापेलवाइरेयं धवलकणयखचियंत कम्मं आगासफलिहसरिसप्पभं अंसुयं पवरपरिहियाओ दुगुल्लसुकुमालउत्तरिज्जाओ सव्वोउयसुरभिकुसुमपवरमल्लसोहियासिराओ कालागरुपवरधूवधूवियाओ सिरीस माणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पभवेय रवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासच उचामरवालवीजियंगीओ सेणिएणं रन्ना सार्द्धं हत्थिखंधवरगएणं पिट्ठओ २ समणुगच्छमाणीओ चाउरंगिणीए सेणाएँ महया हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्विड्डीए सब्वज्जुईए जाव निग्घोसनाइयरवेणं रायगिहं नयरं सिंघाडगतिगचउक्कचच्चरच उम्मुहमहापहपहेसु आसितसित्तसुइयसंमज्जिओवलित्तं जाव सुगंध वरगंधियं गंधवट्टिभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिज्जमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छोच्छाइयं सुरम्मं वैभारगिरिकडगपायमूलं सव्वओ समंता आहिंडेमाणीओ २ डोहलं विणयंति । तं जइ अहमवि मेसु अब्भुग्गएसु जाव दोहलं विणिज्जामि ।
ன்
(14) तए णं सा धारिणी देवी तंसि डोहलंसि अविणिज्जमाणसि असंपत्तदोहला असंपुण्णदोहला असंमाणियदोहला सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला नित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमहालंकारहारं अणभिलसमाणी कीडारमणकिरियं परिहावे
11
-
Page #19
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ . [L.14माणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियाइ । तए णं तीसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडियाओ धारिणी देवी ओलुग्गं जाव झियायमाणिं पासंति २ एवं वयासी-किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा नाव झियायसि? तए णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अभितरियाहिं दासचोडियाहिं य एवं वुत्ता समाणी ताओ चेडियाओ नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी तुसिणीया चिट्ठइ । तए णं ताओ अंगपडियारियाओ अभितरियाओ दासचेडीओ धारिणं देविं दोच्चं पि तच्चं पि एवं वयासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ? तए णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अभितरियाहिं य दासचेडीहिं दोच्चं पि तच्चं पि एवं वुत्ता समाणी नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी तुसिणीया संचिट्ठइ । तए णं ताओ अंगपडियारियाओ दासचेडियाओ य धारिणीए देवीए अणाढाइज्जमाणीओ अपरिजाणिज्जमाणीओ तहेव संभंताओ समाणीओ धारिणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छंतिर करयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेंति २ एवं वयासी-एवं खलु सामी ! किंपि अज्ज धारिणी देवी ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायइ । तए णं से सोणए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा निसम्म तहेव संभंते समाणे सिग्धं तुरियं' चवलं वेइयं जेणेव धारिणी देवी तेणेव उवागच्छइ २ धारिणं देविं ओलुग्गं
ओलुग्गसरीरं जाव अट्टज्झाणोवगयं झियायमाणिं पासइ २ एवं वयासीकिन्नं तुमं देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायसि ? तए णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्ठइ । तए णं सेणिए राया धारिणं देविं दोच्चं पि तच्चं पि एवं वयासी-किन्नं तुमं देवाणुप्पिए! ओलुग्गा जाव झियायसि ? तएणं सा धारिणी देवी सेणिएणं रन्ना दोच्चं पि तच्चं पि एवं वुत्ता समाणी नो आढाइ नो परियाणाइ तुसिणीया संचिट्ठह । तए
Page #20
--------------------------------------------------------------------------
________________
-1.151 नायाधम्मकहाओ
13 णं से सेणिए राया धारिणिं देविं सवहसावियं करेइ २ एवं वयासीकिं णं तुम देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए तो णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि । तए णं सा धारिणी देवी सेणिएणं रन्ना सपहसाविया समाणी सेणियं रायं एवं वयासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे अकालमेहेसु डोहले पाउन्भूए - धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ दोहलं विणेति । तं जइ णं अहमवि बाव दोहलं विणेज्जामि । तए णं हं सामी ! अयमेयारूबंसि अकालदोहलंसि अविणिज्जमाणंसि ओलुग्गा नाव अट्टज्झाणोवगया झियायामि । तए णं हं कारणेणं सामी ! ओलुग्गा जाव झियायामि । तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमह्र सोच्चा निसम्म धारिणी देवी एवं वयासी-मा णं तुम देवाणुप्पिए ! ओलुग्गा जाव झियाहि । अहं णं तहा करिस्सामि जहा णं तुब्भं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ तिकट्ठ धारिणीं देवीं इटाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं वग्गूहि समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे धारिणीए देवीए एयं अकालडोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य चउविहाहिं बुद्धीहिं अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायइ ।
(15) तयाणंतरं च णं अभए कुमारे ण्हाए कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदए पहारेत्थ गमणाए । तए णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था = अन्नया ममं सेणिए राया एज्जमाणं पासित्ता आढाइ परियाणाइ सक्कारेइ सम्माणेइ आलवइ संलवइ
Page #21
--------------------------------------------------------------------------
________________
___......... [I.15
नायाधम्मकहाओ अद्धासणेणं उवनिमंतेइ मत्थयसि अग्याइ । इयाणिं ममं सेणिए राया नो आढाइ नो परियाणइ नो सकारेइ नो सम्माणेइ नो इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गृहिं आलवइ संलवइ नो अद्धासणेणं उवनिमतेइ नो मत्थयंसि अग्घायइ कि पि ओहयमणसंकप्पे झियायइ। तं भवियव्वं णं एत्थ कारणेणं । तं सेयं खलु ममं सेणियं रायं एयमट्ठ पुच्छित्तए । एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेइ २ एवं वयासी - तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासित्ता आढाह परियाणह जाव मत्थयंसि अग्घायह आसणेणं उवनिमंतेह । इयाणि ताओ ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवनिमंतेह किं पि ओहयमणसंकप्पा जाव झियायह । तं भवियव्वं ताओ एत्थ कारणेणं । तओ तुम्भे ममं ताओ एवं कारणं अगूहेमाणा असंकमाणा अनिण्हवेमाणा अपच्छाएमाणा। जहाभूयमवितहमसंदिद्धं एयमहूं आइक्खह । तए णं अहं तस्स कारणस्स अंतगमणं गमिस्सामि । तए णं से सेणिए राया अभएणं कुमारेणं एवं वुने समाणे अभयं कुमारं एवं वयासी-एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीदेवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयांस अयमेयारूवे दोहले पाउन्भवित्था - धन्ना
ओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियध्वं जाव विणेति । तए णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियामि तुमं आगयं पि न याणामि । तं एएणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि । तए पं से अभए कुमारे सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ट जाव हियए सेणियं रायं एवं वयासी- मा णं तुब्भे. ताओ ओहय जाव झियायह । अहं णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइ तिकट्ट सेणियं रायं ताहिं
Page #22
--------------------------------------------------------------------------
________________
-1.163
नयाधम्मकहाओ
इट्ठाहिं कंताहिं जाव समासासेइ । तए णं सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुढे जाव अभयं कुमारं सकारेइ संमाणेइ २ पडिविसज्जेइ।
(16) तए णं से अभए कुमारे सक्कारिए सम्माणिए पडिविसजिए समाणे सेणियस्स रण्णो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छइ २ सीहासणे निसण्णे । तए णं तस्स अभयकुमारस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था- नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करित्तए नन्नत्थ दिव्वेणं उवाएणं । अस्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगइए देवे महिड्डीए जाव महासोक्खे । तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुंकमणिसुवण्णस्स ववगयमालावण्णगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं पगिण्हित्ता पुव्वसंगइयं देवं मणसीकरेमाणस्स विहरित्तए। तए णं पुव्वसंगइए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालमेहेसु डोहलं विहिइ। एवं संपेहेइ २ जेणेव पोसहसाला तेणामेव उवागच्छइ २ पोसहसालं पमज्जइ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंथारगं दुरूहइ २ अट्ठमभत्तं पगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुत्वसंगइयं देवं मणसीकरेमाणे २ चिट्ठइ। तएणं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुत्वसंगइयस्स देवस्स आसणं चलइ । तए णं पुत्वसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पासइ २ ओहिं पउंजइ । तए णं तस्स पुत्वसंगइयस्स देवस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था- एवं खलु मम पुव्वसंगइए जंबुद्दीवे २ भारहे वासे दाहिणड्वभरहे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं पगिण्हित्ता णं मम मणसीकरेमाणे २ चिट्ठइ । तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउब्भवित्तए । एवं संपेहेइ २ उत्तरपुरस्थिमं दिसीभागं अवकमइ २ वेउव्वियसमुग्धाएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निसिरह ।
Page #23
--------------------------------------------------------------------------
________________
16
नायाधम्मकहाओ .. .17तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपुलगाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले परिगिण्हइ २ अभयकुमारमणुकंपमाणे देवे पुत्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियलगमणतुरियसंजणियगमणपयारे वाघुण्णियविमलकणगपयरगवडिंसगमउडउक्कडाडोवदंसणिज्जे अणेगमणिकणगरयणपहकरपरिमंडियभत्तिचित्तविणिउत्तगर्मणगजणियहरिसे खोलमाणवरललियकुंडलुज्जलियवयणगुणजणियसोमरूवे उदिओ विव कोमुदीनिसाए सणिच्छरंगारकुज्जलियमझमागत्थे नयणाणंदे सरयचंदे दिव्वोसहिपज्जलुज्जलियदसणाभिरामे उंउलच्छिसमत्तंजायसोहे पइट्ठगंधुद्धयाभिरामे मेरुविव नगवरे वेडेब्वियविचित्तवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झयारेणं वीइवयमाणे उज्जोयंतो' पभाए विमलाए जीवलोयं" रायगिहं पुरैवरं च अभयस्स पासं ओवयइ २ दिव्वरूवधारी । ___(17) तए णं से देवे अंतलिक्खपडिवन्ने दसद्धवण्णाइं सखिखिणियाइं पवरवत्थाई परिहिए । एक्को ताव एसो गमो । अन्नो वि गमो - ताए उकिट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धृयाए जयणाए छेयाए दिव्वाए देवगईए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नयरे पोसहसाला अभए कुमारे तेणामेव उवागच्छइ २ अंतलिक्खपडिवने दसद्धवण्णाई सखिंखिणीयाई पवरत्थाई परिहिए अभयं कुमारं एवं वयासी - अहंगं देवाणुप्पिया ! पुव्वसंगइए सोहम्मकप्पवासी देवे महड्डीए जं णं तुमं पोसहसालाए अट्ठमभत्तं पाँगिण्हित्ता णं ममं मणसीकरमाणे चिट्ठसि ।तं एस णं देवाणुप्पिया ! अहं इहं हव्वमागए । संदिसाहि णं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किं वा ते हियँइच्छियं । तए णं से अभए कुमारे तं पुव्वसंगइयं देवं अंतलिक्खपाडवन्नं पासइ २ हद्वतुढे पोसह पारेइ २ करयल जाव अंजलिं कट्ठ एवं वयासी- एवं खलु देवाणुप्पिया ! मम
Page #24
--------------------------------------------------------------------------
________________
-1.17}
नीयाधम्मकहाओ
चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोले पाउन्भूएधन्नाओ णं ताओ अम्मयाओ तहेव पुष्वगमेणं जाव विणेज्जामि । तं णं तुमं देवाणुप्पिया मम चुल्लमांडयाए धारिणीए देवीए अयमेयारूवं अकाळडोहलं बिणेहि । तए णं से देवे अभरणं कुमारेणं एवं वृत्ते समाणे तुट्टे अभयं कुमारं एवं बयासी- तुमं णं देवाणुप्पिया ! सुनव्यवसत्थे अच्छाहि । अहं णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमि चिकट्टु अभयरस कुमारस्स अंतियाओ पडिनिक्खमइ उत्तरपुरत्थि मे णं वेभारपव्वए वेडव्वियसमुग्धारणं समोहरणइ संखेज्जाई जोयणाई दंड निस्सरइ जाब दोपि वेडब्बियसमुग्धाएणं समोहणइ खिप्पामेव सगइयं सविज्जुयं सफुसियं पंचवण्णमेहनिणाओवसोहियं दिव्वं पाउससिरिं विङवइ २ जेणेव अभए कुमारे तेणेव उबागच्छइ २ अभयं कुमारं एवं वयासी एवं खलु देवाणुप्पिया ! मए तब पियट्टयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउँससिरी विउब्विया । तं विणे णं देवाणुप्पिया तव चुल्लमांडया धारिणीदेवी अयमेयारूवं अकालमेहडोहलं । तए णं से अभए कुमारे तस्स पुव्वसंगइयस्स सोहम्मकप्पवासिस्स देवस्स अंतिए एयम सोच्चा निसम्म हट्टतुट्ठे सयाओ भवणाओ पडिनिक्खमइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ करयल जाव अंजलिं कट्टु एवं वयासी - एवं खलु ताओ ! मम पुव्वसंगइएण सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जियसविज्जुयपंचवण्णमेनिणाओवसोभिया
दिव्वा पाउससिरी विउब्विया । तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तए णं से सेणिए राया अभ्यस्स कुमारस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठ कोडुंबिय पुरि से सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सिंघाडगतिगचउक्कचच्चर आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारवेह य एयमाणत्तियं पच्चणिह । तए णं ते कोडुंबियपुरिसा जाव पच्चष्पिणंति । तए णं से सेणिए राया
३
17
Page #25
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[1.17दोच्चंपि कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! हयगयरहजोहपक्रकलियं चाउरंगिणिं सेणं सन्नाहेह सेयणयं च गंधहत्थिं परिकप्पेह । तेवि तहेव जाव पच्चप्पिणति । तए णं से सेणिए राया जेणेव धारिणी देवी तेणेव उवागच्छइ २ धारिणं देवि एवं क्यासी -एवं खलु देवाणुप्पिए ! सगज्जिया जाव पाउससिरी पाउन्भूया । तं णं तुमं देवाणुप्पिए ! एयं अकालदोहलं विणेहि । तए णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छइ २ मज्जणघरं अणुप्पविसइ २ अंतो अंतेउरंसि व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता किं ते वरपायपत्तनेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थि दुरूढा समाणी अमयमहियफेणपुंजसन्निगासाहिं सेयचामरवालवीयणीहिं वीइज्जमाणी २ संपत्थिया । तए णं से सेणिए राया बहाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामराहिं वीइज्जमाणे धारिणीदेवीं पिट्ठओ अणुगच्छइ । तए णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिट्ठओ २ समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिघुडा महया भडचडगरवंदपरिक्खित्ता सव्विड्डीए सव्वज्जुईए जाव दुंदुभिनिग्घोसनाइयरवेणं रायगिहे नयरे सिंघाडगतिगचउक्कचच्चर जाव महापहेसु नौगरजणेणं अभिनंदिज्जमाणी २ जेणामेव वेभारगिरिपव्वए तेणामेव उवागच्छइ वेभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्ढीसु य दहेसु य कच्छेसु य नदीसु य संगमेसु य विवरएसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लव्वाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुजमाणी य परिभाएमाणी य वेभारगिरिपायमूले दोहलं विणेमाणी सव्वओ समंता आहिंडइ । तए णं सा धारिणीदेवी तंसि अकाल
Page #26
--------------------------------------------------------------------------
________________
-I.20] नायाधम्मकहाओ.
. 19 दोहलंसि विणीयंसि संमाणियदोहला विणीयदोहला संपुण्णदोहला संपन्नडोहला जाया यावि होत्था । तए णं सा धारिणीदेवी सेयणयगंधहत्थिं दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ २ समणुगम्ममाणमग्गा हयगय जाव रवेणं जेणेव रायगिहे नयरे तेणेव उवागच्छइ रायगिह नयरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ विउलाई माणुस्सगाई भोगभोगाइं जाव विहरइ। . . __(18) तए णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुव्वसंगइयं देवं सक्कारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से देवे सगज्जियं पंचवण्णमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरइ २ जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए।
(19) तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि' सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्टइ जयं आसइ जयं सुवइ आहारं पि य णं आहारेमाणी नाइतित्तं नाइकडुयं नाइकसायं नाइअंबिलं नाइमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिंतं नाइसोयं नाइमोहं. नाइभयं नाइपरित्तासं ववगयचिंतासोयमोहभयपरित्तासा उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहइ।
(20) तए णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्भुट्ठमाण य राइंदियाणं वीइक्ताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं जाव सव्वंगसुंदरं दारगं पयाया। तए णं ताओ अंगपडियारियाओ धारिणिं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति २ सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति सणियं रायं जएणं विजएणं वद्धावेंति करयलपरिग्गहियं सिरसावत्तं मत्थए अंजाल कट्ट एवं वयासी- एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया ! तंणं अम्हे देवाणुप्पियाणं पियं निवेएमो पियं भे भवउ । तए णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुढे ताओ अंगपडियारियाओ महुरोहिं वयणेहिं विउद्रेण
Page #27
--------------------------------------------------------------------------
________________
20
नायाधम्मकहाओ
[I.20य पुप्फगंधमलालंकारेणं सकारेइ सम्माणेइ २ मत्थयधोयाओ करेइ पुत्ताणुपुत्तियं वित्तिं कप्पेइ २ पडिविसज्जेइ । तए णं से सेणिए राया पच्चूसकालसमयंसि कोडंबियपुरिसे सहावेइ २ एवं क्यासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय जाव परिगीयं करेह २ चारगपरिसोहणं करेह २ माणुम्माणवद्धणं करेह २ एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति । तए णं से सेणिए राया अट्ठारससेणिप्पसेणाओ सदावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे नगरे अमितरवाहिरिए उस्सुक्क उकरं अभडप्पवेसं अदंडिमकुदंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंग अमिलायमल्लदामं गणियावरनाडइज्जकलियं अणेगतालायराणुचरियं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करेंति तहेव पच्चप्पिणंति । तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे सयएहि य साहस्सिएहि य सयसाहस्सिएहि य जाएहि य दाएहिं य भाएहि य दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरइ । तए णं तस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति २ बिइयदिवसे जागरियं करेंति तइए दिवसे चंदसूरदंसाणयं करेंति २ एवामेव निव्वत्ते अKइजायकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणपाणखाइमसाइमं उवक्खडावेंति २ मित्तनाइनियगसयण संबंधिपरियणं बलं च बहवे गणनायग जाव आमंति तओ व्हाया कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महइमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं साइमं मित्तनाइगणनायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं च णं विहरंति जिमियभुत्तुत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनाइनियगसयणसंबंधिपरियणं बलं च बहवे गणनायग जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २ एवं वयासी - जम्हाणं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूए तं होऊ णं अम्हं दारए मेहे नामेणं मेहे ।
Page #28
--------------------------------------------------------------------------
________________
-1.20]
नायाधम्मकाओ
तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधेज्जं करेंति मेहे इ । तए णं से मेहे कुमारे पंचधाईपरिग्गहिए तंजहा - खीरधाई मज्जणधाईए कीळावणधाईए मंडणधाईए अंकधाईए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणिय पल्हविइसिणिधोरुणिगिणिलासिय लडसियदमिलिसिंहलिआरबिपुलिंदिपक्कैणिबहलिमुरंडिस रिपारसीहिं नानादेसीहिं विदेसपरिमंडियाहिं इंगियाचिंतियपत्थियवियाणियाहिं सदेसने वत्थगद्दियवेसाहिं निउणकुसलाहिं विणीया हिं चेडियाचकवालवरिसधरकंचुइज्ज महयरगवंद परिक्खित्ते हत्याओ हृत्थं साईंरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलसि परिमिजमाणे २ निव्वायानिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहंसुहेणं वढइ । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुव्वेणं नामकरणं च पजेमणगं च एवं चंकमणगं च चोलोवणयं च महया २ इड्डीसक्कारसमुद्एणं करेंसु । तए णं तं मेहं कुमारं अम्मापियरो साइरेगट्ठवासजायगं चेव भट्टमे वासे सोहसि तिहिकरणमुहुत्तंसि कलायरियस्स उवर्णेति । तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुय पज्जवसाणाओ बावतरकलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ तंजहा - लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पोक्खरगयं समतालं जूयं जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुतिं सुवण्णजुत्तिं चुण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं वत्युविज्जं खंधारमाणं नगरमाणं वृहं पडिवूहं चारं पडिचारं चकवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं अद्विजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुष्पवायं घणुव्वेयं हिरण्णपागं सुवण्णपागं सुत्तखेडं वट्टेखेडं नालियाखेडं पत्तच्छेज्जं कडेच्छेज्जं सज्जीवं निज्जीवं
21
Page #29
--------------------------------------------------------------------------
________________
22
नायाधम्मकाओ
[ I. 24
सउणरुयं ति ।
(21) तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुर्य॑पज्जवसाणाओ बावन्तरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ २ अम्मापिऊणं उवणेइ । तए णं मेहस्स कुमारस्स अम्मापियरो तं कलायरियं महुरेहिं वयणेहिं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माति विउलं जीवियारिहं पीइदाणं दलयंति २ पडिविसज्जेंति ।
( 22 ) तए णं से मेहे कुमारे बावत्तरिकलापंडिए नवंगसुतपडिबोहिए अट्ठारसविहिप गारदेसी भासाविसारए गीयरइयगंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोग समत्थे साहसिए वियालचारी जाए यावि होत्था ।
(23) तए णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावन्तरिकलापंडियं जाव वियालचारी जायं पासति २ अट्ठ पासायवडिंसए कारेंति अब्भुग्गयमूसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउध्दुयविजयवेजयंती पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलिएव मणिकणगधूभियाए वियसियसयवत्तपुंडरीए तिलयरयणद्धचंदच्चिए नानामणिमयदामालंकिए अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे । एगं च णं महं भवणं कारेंति अणेगखंभसयसन्निविद्वं लीलट्ठियसालभंजियागं अब्भुग्गयसुकय व इरवेइयातारणवररइयसालभंजियासुसिलिविसिट्ठलट्ठसंठियपसत्थवेरुलियखंभनाणामणिकणगरयणखचियउज्जलं
बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवर वेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणधूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं धवलमिरीचिकवयं विणिम्मुर्यंतं लाउलोइयमहियं जाव गंधवट्टिभूयं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं । ( 24 ) तए णं तरस मे हस्स कुमारस्स अम्मापियरो मेहं कुमारं सोह
Page #30
--------------------------------------------------------------------------
________________
23
-I.25]
नायाधम्मकहाओ गंसि तिहिकरणनक्खत्तमुहुत्तसि सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिल्लियाणं पसाहणटुंगअविहववहूओवयणमंगलसुजंपिएहिं अट्ठहिं रायवरकन्नाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु । तए णं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दलयंति -- अट्ठ हिरण्णकोडीओ अट्ट सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । तए णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ एगमेगं सुवण्णकोडिं दलयइ जाव एगमेगं पेसणकारि दलयइ अन्नं च विउलं धणकणग जाव परिभाएउ दलयइ । तए णं से मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं विहरइ ।
(25) तेणं कालेणं २ समणे भगवं महावीरे पुवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए जाव विहरइ । तए णं रायगिहे नयरे सिंघाडगतिगचउक्कचच्चरे महया बहुजणसहे इ वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगाभिमुहा निग्गच्छति । इमं च णं मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च आलोएमाणे २ एवं च णं विहरइ । तए णं मेहे कुमारे ते बहवे उग्गा भोगा नाव एगदिसाभिमुहे निग्गच्छमाणे पासइ २ कंचुइज्जपुरिसं सहावेइ २ एवं वयासी - किन्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहे इ वा खंदमहे इ वा एवं रुहसिववेसमणनागजक्खभूयनईतलायरुक्खचइयपव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा निग्गच्छति । तए णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्तीए मेहं कुमार एवं वयासी - नो खलु देवाणुप्पिया !
Page #31
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[1.27अज रायगिहे नयरे इंदमहे इ वा जाव गिरिजत्ता इ वा जणं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छति । एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइगरे तित्थगरे इहमागए इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं जाव विहरइ । ___ (26) तए णं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमढे सोच्चा निसम्म हट्टतुढे कोडुबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुनामेव उवट्ठवेह जाव उवणेति । तए णं से मेहे पहाए जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरवंदपारयालसंपरिबुडे रायगिहस्स नयरस्स मज्झमझेणं निगच्छइ २ जेणामेव गुणसिलए चेहए तेणामेव उवागच्छइ २ समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे पासइ २ चाउग्घंटाओ आसरहाओ पच्चोरुहइ २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ तंजहा- सचित्ताणं दव्वाणं विसरणयाए, अचित्ताणं दवाणं अविउसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं । जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ २ समणं भगवं विक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ समणस्स भगवओ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ । तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए महच्चपरिसाए मझगए विचित्तं धम्ममाइक्खइ, जहा - जीवा बझंति मुच्चंति जहा य संकिलिस्संति । धम्मकहा भाणियव्वा जाव परिसा पडिगया। ___ (27) तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- सदहामि णं भंते ! निग्गथं पावयणं एवं पत्तियामि गं रोएमि णं अब्भुट्ठमि गं भंते !
Page #32
--------------------------------------------------------------------------
________________
-1.27]
नायाधम्मक हाओ
निग्गथं पावयणं । एवमेयं भंते! तहमेयं अवितहमेयं इच्छियमेयं पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वयह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ताणं पव्वइस्सामि । अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं से मेहे कुमारे समणं भगवं वंदइ नमसइ २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ २ चाउग्घंटं आसरहं दुरूहइ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ चाउग्घंटाओ पचोरुहइ २ जेणामेव अम्मापियरो तेणामेव उवागच्छइ २ अम्मापिऊणं पायवडणं करेइ २ एवं वयासी - एवं खलु अम्मयाओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते सेवि मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं तस्स मेहस्स अम्मापियरो एवं वयासी - धन्नेसि तुमं जाया ! संपुणे कयत्थे कयलक्खणे सि तुमं जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे निसंते । सेवि यते धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं से मेहे कुमारे अम्मापियरो दोचंपि तचंपि एवं वयासी- एवं खलु अम्मयाओ ! मए समणस्स ३ अंतिर धम्मे निसंते । से विय मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं अम्मयाओ ! तुम्भेहिं अब्भणुन्नाए समाणे समणस्स ३ अंतिए मुंडे भवित्ताणं अगाराओ अणगारियं पव्वइत्तए । तए णं सा धारिणी देवी तं अणि अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसगिरं सोच्चा निसम्म इमेणं एयारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूया समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीणविमणवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरा लावण्णसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडंत खुम्मियसंचुण्णियधवलवलयपब्भद्वउत्तरिज्जा सूमालविकिण्णकेसहत्था मुच्छावसनट्ठचेयंगरुई परसुनियतव्व चंपगळ्या निव्वतमहे व इंदलठ्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया । तए णं सा धारिणी देवी ससंभमोवत्तियाए
1
४
25
Page #33
--------------------------------------------------------------------------
________________
26
नायाधम्मकहाओ
[1.28तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालविंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरियणेणं आसासिया समाणी मुत्तावलीसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमार एवं वयासी। - ___ (28) तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीवियउस्सासए हिययाणंदजणणे उंबरपुप्फ पिव दुल्लहे सवणयाए किमंग पुण पासणयाए । नो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तए । तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो । तओ पच्छा अम्हेहिं कालगएहिं परिणयवए वड्डियकुलवंसतंतुकज्जमि निरवएक्खे समणस्स ३ अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वयासी - तहेव णं तं अम्मो ! जहेव णं तुम्भे ममं एवं वयह- तुमं सि णं जाया! अम्हं एगे पुत्ते तं चेव जाव निरवएक्खे समणस्स जाव पव्वइस्ससि । एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूए विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहाणज्जे । से केणं जाणइ अम्मयाओ ! के पुञ्वि गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुनाए समाणे समणस्स ३ जाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी-इमाओ ते जाया । सरिसियाओ सरित्तयाओ सरिवयाओ सरिसलावण्णरूवजोव्वणगुणोववेयाओ सरिसेहिंतो रायकुलेहितो आणियल्लियाओ भारियाओ । तं भुंजाहि णं जाया ! एयाहिं सद्धिं विउले माणुस्सए कामभोगे । पच्छा भुत्तभोगे समणस्स जाव पव्वइस्ससि । तए णं से मेहे
Page #34
--------------------------------------------------------------------------
________________
-1.28]
नायाधम्मकहाओ कुमारे अम्मापियरं एवं वयासी- तहेव णं अम्मयाओ ! ज णं तुब्भे ममं एवं वयह – इमाओ ते जाया ! सरिसियाओ जाव पव्वइस्ससि । एवं खलु अम्मयाओ माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुरूवमुत्तपुरीसपूयबहुपडिपुण्णा उच्चारपासवणखेलसिंघाणगवंतपित्तसुक्कसोणियसंभवा अधुवा आणियत्ता असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा । से' के णं अम्मयाओ ! जाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी- इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरण्णे य सुवण्णे य कंसे य दूसे य मणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगामं भोत्तुं पकामं परिभाएउ । तं अणुहोहि तावं जाया ! विपुलं माणुस्सगं इड्डिसकारसमुदयं । तओ पच्छा अणुभूयकल्लाणे समणस्स ३ जाव पव्वइस्सासि । तर णं से मेहे कुमारे अम्मापियरं एवं वयासीतहेव णं अम्मयाओ ! जं णं तं वयह - इमे ते जाया ! अज्जगपज्जग जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि । एवं खलु अम्मयाओ ! हिरण्णे य जाव सावएज्जे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मचुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिजे । से के. णं जाणइ अम्मयाओ ! के पुट्वि जाव गमणाए । तं इच्छामि गं जाव पव्वइत्तए । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाइंति मेहं कुमारं बहूहिं विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पन्नवणाहिं पनवेमाणा एवं वयासी – एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे
Page #35
--------------------------------------------------------------------------
________________
28
नायाधम्मकहाओ
_ _ [I.29अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया ईव जवा चावेयव्वा वालुयाकवले इव निरस्साए मंमा इव महानई पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयव्वं सिधारव्वयं चरियव्वं । नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा । तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइयपित्तियसिंभियसनिवाइयविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिण्णे सम्मं अहियासित्तए । भुंजाहि ताव जाया ! माणुस्सए कामभोगे । तओ पच्छा भुत्तभोगी समणस्स जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी-तहेव णं अम्मयाओ! जंणं तुब्भे ममं एवं वयह – एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स जाव पव्वइस्ससि । एवं खलु अम्मयाओ ! निग्गंथे पावयणे कीबाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स नो चेव णं धीरस्स निच्छियस्स ववसियस्स । एत्थ किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ! तुब्भहिं अब्मणुन्नाए समाणे समणस्स जाव पव्वइत्तए ।. ___(29) तए णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहुहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवेत्तए वा पनवेत्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामाई चेव मेहं कुमारं एवं वयासी- इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए । तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिट्ठइ । तए णं से सेणिए राया कोडुबियपुरिसे सहावेइ २ एवं वयासी- खिप्पामेव भो देवा
Page #36
--------------------------------------------------------------------------
________________
29
-I.29]
नायाधम्मकहाओ णुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह । तए णं ते कोडुंबियपुरिसा जाव ते वि तहेव उवट्ठति । तए णं से सेणिए राया बहूहिं गणनायगदंडनायगेहिं य जाव सपरिवुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं भोमेज्जाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहीहिं य सिद्धत्थएहिं य सव्विड्डीए सव्वज्जुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणाइयरवेणं महया २ रायाभिसे एणं अभिसिंचइ २ करयल जाव कटु एवं वयासीजय २ नंदा! जय २ भद्दा ! जय नंदा० ! भदं ते अजियं जिणाहि ! जियं पालयाहि जियमज्झे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवञ्चं जाव विहराहि त्तिकटु जय २ सह पउंजंति । तए णं से मेहे राया जाए महया जाव विहरइ । एण णं तस्स मेहस्स रन्नो अम्मापियरो एवं वयासी-भण जाया ! किं दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे ? तए णं से मेहे राया अम्मापियरो एवं वयासी- इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं कासवयं च सहावेहँ । तए णं से सेणिए राया कोडुबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! सिरिघराओ तिन्नि सयसहस्साई गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह सहसहस्सेणं कासवयं सहावेह । तए णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा सिरिघराओ तिनि:सयसहस्साइं गहाय कुत्तियावणाओ दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सद्दावेति । तए णं से कासवए तेहिं कोडुंबियपुरिसेहिं सहाविए समाणे हट्ट जाव हियए ण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाइं वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे जेणेव सेणिए राया तेणेव
Page #37
--------------------------------------------------------------------------
________________
30
नायाधम्मकहाओ
-
[I.29
उवागच्छइ २ सेणियं रायं करयलमंजलिं कटु एवं वयासी- संदिसह णं देवाणुप्पिया ! जं मए कराणिज्जं । तए णं से सेणिए राया कासवयं एवं वयासी - गच्छाहि णं तुम देवाणुप्पिया ! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेहि सेयाए चउप्फोलाए पोत्तीए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेहि । तए णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ठ जाव हियए जाव पडिसुणेइ सुरभिणा गंधोदएणं हत्थपाए पक्खालेइ २ सुद्धवत्थेणं मुहं बंधइ २ परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पइ । तए णं तस्स मेहस्स कुमारस्स माया महरिहणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ २ सुरभिणा गंधोदएणं पक्खालेइ २ सरसेणं गोसीसचंदणेणं चच्चाओ दलयइ २ सेयाए पोत्तीए बंधइ २ रयणसमुग्गयंसि पक्खिवइ २ मंजूसाए पक्खिवइ २ हारवारिधारसिंदुवारछिन्नमुत्तावलिप्पगासाइं अंसूई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वयासी- एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उरसवेसु य पसवेसु य तिहीसु य छणेसु य जनेमु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइ त्तिकट्टु उस्सीसामूले ठावेइ । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोच्चं पि तच्चं पि सेयापीएहिं कलसेहिं ण्हावेंति २ पम्हलसूमालाए गंधकासाइयाए गायाइं लूहति २ सरसेगं गोसीसचंदणेणं गायाइं अणुलिंपंति २ नासानीसासवायवोझं जाव हंसलक्खणं पडुसाडगं नियंसेंति २ हारं पिणद्धति २ अद्धहारं पिणद्धति २ एवं एगावलिं मत्तावालं कणगावलिं २ रयणावलिं २ पालंबं २ पायपलंबं कडगाई २ तुडिगाइं २ केऊराई २ अंगयाई २ दसमुदियाणतयं कडिसुत्तयं २ कुंडलाइं चूडामणि रयणुकडं मंउडं पिणढेति २ दिव्वं सुमणदामं पिणद्धति २ दईरमलयसुगंधिए गंधे पिणद्धति । तए णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउठिवहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । तए णं से सेणिए राया कोडुंबियपुरिसे
Page #38
--------------------------------------------------------------------------
________________
-1.29]
नायाधम्मकहाओ सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविडं लीलट्ठियसालभंजियागं ईहामियउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसेंतमाणरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइरवेइयापरिगयाभिरामं विज्जाहरजमलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह । तए णं ते कोडंबियपुरिसा हतुट्ठ जाव उवट्ठति । तए णं से मेहे कुमारे सीयं दुरुहइ २ सीहासणवरगए पुरत्थाभिमुहे सन्निसण्णे । तए णं तस्स मेहस्स कुमारस्स माया ण्हाया कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दुरुहइ २ मेहस्स कुमारस्स दाहिणपासे भद्दासणंसि निसीयइ । तए णं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं च पडिग्गहगं च गहाय सीय दुरुहइ २ मेहस्स कुमारस्स वामपासे भदासणंसि निसीयइ । तए णं तस्स मेहस्स कुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरइयसंठियपओहरा हिमरययकुंदेदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं
ओहोरेमाणी २ चिट्ठइ । तए णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारवेसाओ जाव कुसलाओ सीयं दुरुहंति २ मेहस्स कुमारस्स उभओ पसं नानामणिकणगरयणमहरिहतवणिजउज्जलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसनिगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति । तए णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दुरुहइ २ मेहस्स कुमारस्स पुरओ पुरथिमेणं चंदप्पभवयरवेरुलियविमलदंडं तालियंट गहाय चिट्ठइ । तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दुरुहइ २ मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं
Page #39
--------------------------------------------------------------------------
________________
नाय धमकाओ
[ 1.30
रययामयं विमलसलिलपुण्णं मत्तगयमहामुहार्कइसमाणं भिंगारं महाय चिट्ठइ । तए णं तस्स मेहस्स कुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुपिया ! सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरणगहियनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सहावेंति । तए णं ते कोडुंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सदाविया समाणा हट्ठा हाया जाव एगाभरणगहियणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति २ सोणियं रायं एवं वयासी - संदिसह णं देवाणुप्पिया । जं णं अम्हेहिं करणिज्जं । तए णं से सेणिए राया तं कोडुंबिय वरतरुणसहस्सं एवं वयासी – गच्छह णं तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिस - सहस्सवहिणीं सीयं परिवहह । तए णं तं कोडुंबिय वरतरुणसहस्सं सोणएण रन्ना एवं वृत्तं संतं हट्टं मेहस्स कुमारस्स पुरिस सहरसवाहिणीं सीयं परिवहइ । तए णं तस्स मेहस्स कुमारस्स पुरिससहस्स वाहिणि सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलया तप्पढमयाए पुरओ अहाणुपुव्वी संपट्ठिया, तंजहा – सोत्थिय सिरिवच्छ नंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण जावें बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिनंदता य अभिथुणंता य एवं वयासी - जय २ नंदा ! जय २ भद्दा ! जय २ नंदा! भदं ते अजियं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्घो वि य वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदासमल्ले तवेणं धिइधणियबद्धकच्छे मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुकेणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमं पयं सासयं च अयलं हंता परीसह - चमूणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवडे तिकट्टु पुणो २ मंगलजयसद्दं पउंजंति । तए णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमज्झेणं निग्गच्छइ २ जेणेव गुणसिलए चेइए तेणेव उवागच्छइ २ पुरिससहस्सवाहिणीओ सीयाओ पचोरुहइ ।
-
(30) तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ
32
Page #40
--------------------------------------------------------------------------
________________
-1.31]
नायाधम्मकहाओ कटु जेणामेव समणे ३ तेणामेव उवागच्छंति २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेंति २ वंदंति नमसंति २ एवं वयासी - एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इढे कंते जाव जीवियउसासए हिययनंदिजणए उंबरपुप्फ पिव दुल्लहे सवणयाए किमंग पुण दरिसणयाएमं? से जहानामए उप्पले इ वा पउमे इ वा कुमुदे इ वा पंके जाए जले संवड्डिए नोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं । एस गं देवाणुप्पिया! संसारभउव्विग्गे भीए जम्मणमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं । तए णं से समणे ३ मेहस्स कुमारस्स अस्मापिऊहिं एवं वुत्ते समाणे एयमहँ सम्म पडिसुणेइ । तए णं से मेहे कुमारे समणस्स ३ अंतियाओ उत्तरपुरस्थिमं दिसीभागं अवक्कमइ सयमेव आभरणमल्लालंकारं ओमुयइ । तए णं तस्स मेहकुमारस्स माया हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारं पडिच्छइ २ हारवारिधारसिंदुवारछिन्नमुत्तावलिप्पगासाई अंसूणि विणिम्मुयमाणी रोयमाणी कंदमाणी विलवमाणी २ एवं वयागी - जइयव्वं जाया! घडियव्वं जाया! परक्कमियव्वं जाया ! अस्सिं च णं अहे नो पमाएयव्वं । अम्हंपि णं एसेवं मग्गे भवउ त्तिक मेहस्स कुमारस्स अम्मापियरो समणं ३ वंदति नमसंति २ जामेव दिसं पाउम्भूया तामेव दिसं पडिगया। ___(31) तए णं से मेहे कुमारे सयमेव पंचमुट्टियं लोयं करेइ २ जेणामेव समणे ३ तेणामेव उवागच्छइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- आलित्ते णं भंते ! लोए। पलित्ते णं भत्ते ! लोए । आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य । से जहानामए केइ गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पमारे मोल्लगरुए तं गहाय आयाए एगंतं अवकमइ - एस मे नित्थारिए समाणे पच्छा पुरा लोए हियाए सुहाए खेमाए निस्सेसाए
Page #41
--------------------------------------------------------------------------
________________
84
बायाममकाओ
[ 1.32
आणुगामिवत्ताय भविस्सइ - एवामेव ममवि एगे आयामडे इहे कंसे पिए मन्ने मणामे । एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सइ । तं इच्छामि णं देवाणुप्पिएहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्क्षावियं सयमेवं आचारगोवरविजयवेणइय चरणकरणजायामायावत्तियं धम्म माइक्खियं । तए णं समणे ३ मेहं कुमारं यमेव पords सयमेव आयार जाव धम्ममाइक्खइ - एवं देवापिया ! गंतवं चिट्ठियन्वं निसीयत्वं तुयट्टियां भुंजियव्वं भासियम्बं एवं उठाए उट्ठाय पाहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियन्वं अस्सि च णं अट्ठे नो पमाएयव्वं । तए णं से मे कुमारे समणस्स ३ अंतिए इमं एयारूवं धम्मियं सवएसं सम्मं पडिवज्जइ तमाणाए वह गच्छ वह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सतहिं संजमइ ।
(32) जं दिवसं चणं मेहे कुमार मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तस्स णं दिवसस्य पञ्चावरण्हकाळसमयंसि समणाणं निगंथाणं अहाराइजियाए सेज्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जासंथारए जाए यावि होत्था । तए णं समणा निग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाएं परियहणार धम्माणुजोगचिंताए य उच्चारसय पासवणस्स य अइगच्छमाणा य निगच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहिं संघट्टेति एवं पाएहिं सीसे पोट्टे" कायंसि अप्पेगइया ओळंडेंति अप्पेगइया पोलंडेंति अप्पेगइया पायरय रेणुगुंडियं करेंति । एवं महालियं च रयणीं मेहे कुमारे नो संचाएइ खणमवि अच्छी निमीलिचए । व्रए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झत्थिए ४ जाव समुपज्जित्था - एवं खलु अहं सेणियम्स रनो पुत्ते धारिणीए देवीए अत्तर मेहे जाव समणयाए । तं जया पं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परियाणंति सकारेंति सम्मार्णेति अट्ठाई हेऊई पसिणारं कारणाइं वागरणाई आइक्वंति इट्ठाहिं कंताहिं बग्गूहिं आलवेंति संलवेंति । जप्पभिदं च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्यभिदं च णं ममं समणा नो आदायंति
Page #42
--------------------------------------------------------------------------
________________
35
-I.33]
नायाधम्मकहाणो आव नो संलवेति । अदुत्तरं च णं ममं समणा निम्या रायो पुरुषरतावरतकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रति नो संचाएमि अच्छि निमिल्लावेत्तए । तं सेयं खलु मज्झं कलं भाव अलंते समणं ३ आपुच्छित्ता पुणरवि अगारमझे वसिचए तिकट्टु एवं संपेहेइ २ अदुइटवसदृमाणसगए निरयपडिरवियं च णं रैयाणि खवेइ २ कल्लं पासप्पभायाए सुविमलाए रयणीए नाव जळते जेणामेव समणे ३ तेणामेव उवागच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ जाव पम्जुवासह।
(33) तएं णं मेहा इ समणे भगवं महावीरे मेहं कुमारं एवं वयासी - से नूणं तुम मेहा ! राओ पुष्वरत्तावरत्तकालसमयसि समणेहिं निग्गंथेहि वायणाए पुच्छणाए जाव महालियं च णं राई नो संचाएसि मुहुत्तमवि अच्छि निमिल्लावेत्तए । तए णं तुम्भे मेहा ! इमेयारूवे अन्झथिए जाव समुप्पजित्था - जया णं अहं बगारंमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति। जप्पमिइं च णं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि तप्पभियं च णं मम समणा नो आढायंति जाव नो परियागंति अदुत्तरं च णं मम समणा निग्गंथा राओ अप्पेगइया वायणाए जाव पायरयरेणुगुंडियं करेंति । तं सेयं खल मम कल्लं पाउप्पभायाए समणं ३ आपुच्छित्ता पुणरवि अगारमझे आवसित्तए सिकट्टु एवं संपेहेसि २ अट्टदुहट्टवसट्टमाणसे जाव रयणी खवेसि २ जेणामेव अहं तेणामेव हव्वमागए। से नृणं मेहा ! एस अहे समहे ? इंता अहे समटे । एवं खलु मेहा ! तुम इओ तवे अईए भव. ग्गहणे वेयगिरिपायमुळे षणयरोहिं निव्वत्तियनामधेज्जे सेए संखउबलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे ससुस्सेहे नवायए दसपरिणाहे सत्तंगपइटिए सोमे समिएँ सुरुवे पुरओ सवग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिदकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्ठागइविसिट्ठपुढे अशीणपमाणजुत्तवट्टियपीवरगतीवरे अल्लीणपमाणजुत्तपुच्छे पडिपुण्णसुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्ध
Page #43
--------------------------------------------------------------------------
________________
336
माओ
[1,33
निरवयविंसतिनहे छहंते सुमेरुप्पभे नामं हत्थिराया होत्था । तत्थ णं तुम बहू ही हत्थिणियाहि य लोट्टएहि य लोट्टियाहि य कलभएहि य कलभियाहि य सद्धि संपरिवुडे हत्थिसहस्सनायए देखए पागडी पवए जूहबई बंदपरियट्टएँ अन्नोस च बहूणं एकल्लाणं हत्थिकलभाणं आहेवच्चं जाव विहरसि । तए णं तुमं मेहा ! निचप्पमत्ते सई पळलिए कंदपरई मोहणसीले अवितण्डकामभोगतिसिए बहूहिं इत्थीहि प जाव संपरिवुडे वेयङ्कगिरिपायमूले गिरीसु य दरीसु य कुइरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरेसु य गद्दासु य पल्लले चिल्ल य कडगेसु य कडयपल्लळेसु य तडीसुं य वियडीर्स् य टंकेसु य कूडे य सिहरेसु य पब्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य बावीसु य पोक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वैणयरेहिं दिन्नवियारे बहूहिं इत्थीहि य जाव सद्धिं संपरिवुडे बहुविहरु पल्लवप उरपाणियतणे निभए निरुव्विग्गे सुहंसुहेणं विहरसि । तए णं तुमं मेहा ! अन्नया कयाइ पाउसवरसारत्तसरयहेमंत वसंतेसु कमेण पंचसु उऊसु समइकंतेसु गिम्हकालसमयं सि जेट्ठामूलमासे पायवघंससमुट्ठिएणं सुक्कतणपत्तकयवर मारुयसंजोगदीविएणं महाभयंकरेणं हुयवहेणं वणदवजालासंपलित्तेसु वर्णतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएस छिन्नजालेसु आवयमाणेसु पोलरुक्खेसु अंतो २ झियाय माणेसु मयै कुहियविणट्ठ किमियकेद्द मनई वियरगज्झीणपाणीयंतेसु वणंतेसु भिंगारकदीणकंदियरवेसु खरफरुसअणिट्ठरिट्ठवाहित्तविद्दुमग्गेसु दुमेसु तन्हावसमुकपक्खपैंयडियजिब्भतालुयअसंपुडियतुंडपक्खिसंघेसु संसंतेसु गिम्हउण्हवा यखरफरुसचंडमारुयसुक्कतणपत्तकयवर वाउलिभमंत दिन्नसंभंतसाव याउलमिगतण्हाबद्धचिंधपट्टेसु गिरिवरेसु संबट्टएँसु तत्थ मियपसयसरीसिवेसु अवदालियवयणविवरनिलालियग्गजी महंत तुंबइयपुण्णकण्णे संकुचियथोरपीवरकरे ऊसियनंगूले पीणाइयविरसरडियसणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंते
Page #44
--------------------------------------------------------------------------
________________
-I.39]
नायाधम्मकहाओ व मेइणितलं विणिम्मुयमाणे य सीयारं सव्वओ समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्साई तत्थ सुबहणि नोल्लयंते विणहरतुव्वं नरवरिंदे वायाइद्धेव्व पोएं मंडलवाएव्व परिन्भमंते अभिक्खणं २ लिंडनियरं पमुंचमाणे २ बहहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था । तत्थ णं तुम मेहा ! जुण्णे जराजजरियदेहे आउरे झंझिएं पिवासिए दुबळे किलंते नट्ठसुइएं मूढदिसाए सयाओ जूहाओ विप्पहूणे वणदवजालीपारद्धे उण्हेण य तण्हाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उठिवग्गे संजायभए सव्वओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोययं पंकबहुलं अतिथिणं पाणियपाए ओइण्णे । तत्थ णं तुम मेहा! तीरमइगए पाणियं असंपत्ते अंतरा चेव सेयंसि बिसण्णे । तत्थ णं तुमं मेहा! पाणियं पाइस्सामि त्तिकटु हत्थं पसारोस । से वि य ते हत्थे उदगं न पावई । तए णं तुम मेहा ! पुणरवि कार्य पच्चुद्धरिस्सामि त्तिकटु बलियतरायं पंकसि खुत्ते । तए णं तुम मेहा ! अन्नया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जुहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महहहं पाणीयपाए समोयरइ । तए णं से कलभए तुम पासइ २ तं पुत्ववेरं समरइ २ आसुरुत्ते रुहे कुविए चंडिकिए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छइ २ तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्टओ उच्छुभइ २ पुव्ववेरं निजाएइ २ हट्ठतुढे पाणीयं पियइ २ जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । तए णं तव मेहा ! सरीरगंसि वेयणा पाउभवित्था उज्जला विउला कक्खडा दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्थों । तए णं तुम मेहा! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससयं परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे २ भारहे वासे दाहिणकुंभरहे गंगाए महानईए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्यिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिए । तए णं सा गयकलभिया नवण्हं मासाणं वसंतमाससि तुम
Page #45
--------------------------------------------------------------------------
________________
38
नावाचम्मकहानो
[133पयाया। वए णं तुम मेहा! गम्भवासाओ विष्पमुळे समाणे गयफलभए यावि होत्था रसुप्पलरत्तसूमालए जासुमणारसपारिजयलक्खारससरसकुंकुमसंझभरागवण्णे इवे नियगस्स जूहवइणो गणियारकणेरुकोस्थहत्थी अणेगहत्यिसयसंपरिखुढे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तए णं तुम मेहा उम्मुकबालभावे जोवणगमणुप्पत्ते नूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवलसि । तए णं तुम मेहा! वणयरोहिं निठव. त्तियनामधेज्जे जाव घउदंते मेरुप्पभे इत्थिरयणे होत्था । तत्थ णं तुमं मेहा ! सत्तंगपइहिए तहेव बाव पडिरूवे । वत्थ णं तुम मेहा! सत्तसइयस्स जूहस्स आहेवचं जाव अभिरमेस्था। वए णं तुमं अनया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलिचेसु वर्णतेसु धूमाउलासु दिसासु बाव मंडलवाएव्व परिन्भमते भीए तत्थे जाव संजायभए बहूहि हत्थीहि य नाक कलभियाहि य सद्धिं संपरिवुडे सव्वओ समंता दिसोदिसि विप्पलाइस्था । तए णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था – कहिं णं मन्ने भए अयमेयारूवे अग्गिसंभवे अणुभूयपुन्छ ? तए णं तव मेहा! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमम्गणगवेसणं करेमाणस्स सन्निपुग्वे जाईसरणे समुप्पज्जित्या । तए णं तुम मेहा ! एयमढें सम्मं अभिसमसि - एवं खलु मया अईए दोचे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वेयड्डगिरिपायमूळे जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए । तए णं तुम मेहा ! तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था । तए णं तुम मेहा ! सत्स्सेहे जाव सनिजाईसरणे चउइंते मेरुप्पभे नाम हत्थी होत्था । तए णं तुझं मेहा अयमेयारूवे अज्झथिए जाव समुप्पजित्था- सेयं खलु मम इयाणि गंगाए महानईए दाहिणिल्लसि कूलंसि विंझगिरिपायमले दव्वग्गिसंजायकारणट्ठा सएणं जूहेणं महहमहालयं मंडलं घाइत्तए त्तिकटु एवं संपेहेसि २ सुहंसुहेणं विहरसि । तए णं तुमं मेहा! अन्नया कयाइ पढमपाउसंसि महाबुट्टिकायंसि सनिवइयांस गंगाए महा
Page #46
--------------------------------------------------------------------------
________________
-1.381
नायाधम्मकाओ
नई अदूरसामंते बहूहिं हत्थीहिं नाव कलमियाहि य सत्तहि य हत्थि - सहि संपरिबुडे एगं महं जोयणपरिमंडलं महइमंडल : घाएसि जं तत्थ सणं या पतंवा कटुं वा कंटए वा लया वा बल्ली वा खाणुं वा रुक्खे वा स्वं वा तं सव्वं तिक्खुतो आहुणिय २ पाएणं उद्धरो से हत्थेणं गेव्हसि एगते एढेसि । तए णं तुमं मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए गहानईए दाहिणिले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि । तए णं तुमं मेहा ! अन्नया कयाइ मज्झिमए वरिसारत्तंसि महावुट्ठि - कायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उधागच्छसि २ दोचंपि मंडलं घारसि २ एवं चरिमवासारतांस महावुद्धिकायांस सन्निवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तचंपि मंडलघायं करेसि जं तत्थ तणं वा आव सुहंसुहेणं विहरसि । अह मेहा ! तुमं गईदभावम्मि बट्टमा कमेणं नलिणिवणविहणगरे हेमंते कुंदोद्ध उद्यतुसार पउरम्भि अइकते अहिणवगिम्हसमयंसि पत्ते वियट्टमाणे बणेसु वणकरेणुविविहदिनकयप सर्वधाओ तुमं उठयकुसुमैचामरकण्णपूर परिमंडियाभिरामो मथवसविगसंतकडत ड किलिन्नगंधमद वारिणा सुरभिजणियगंधो करेणुपरिवारिक उउसमतजणियसोहो काले दिणयरकरपयंडे परिसोसियतरुवरसिरिहरभीम तरदंसणिज्जे भिंगाररवंत भेरवरवे नाणाविहपतकट्ठतणकयबरुद्ध्य परमारुयाइद्धन हयलदुमगणे बाउलिदारुणतरे तण्हावसदोसदूसियममंत विविहसावयसमाउले भीमदरिसणिज्जे बहुते दारुणंमि गिम्हे मारुयवसप सरपसारयवियंभिएणं अब्भहियभीमभेरवरवप्पगारेणं महुधारापडिबसितउद्धायमाणधगधगतसहुद्धएणं दित्ततरस फुलिंगेणं धूममालाउलेणं सायबसयंत करणेणं वणदवेणं जालालोवियनिरुद्धधूमंधकार भीओ आयवलोमहंतुंबपुष्णकण्णो आकुंचियथोरपीवरकरो भयवसभयंतदित्सनयो वेगेणं महामहोब्व वायणोलियमहलरूवो जेण कओ तेण पुरा दवग्गिभवभीयहियएणं अवगयतणप्पएसरुक्खो हक्खोदेसो दवग्गिसंताणकारणठ्ठा जेणेव मंडले तेणेव पहारेत्थ गमणाए । एको ताव एस गमो । तए णं तुमं मेहा ! अक्रया कबाइ कमेण पंचसु उऊसु समझतेसु गिम्हकालसम
39
Page #47
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[1.33यंसि जेट्ठामूले मासे पार्यवसंघससमुट्टिएणं जाव संवट्टिएसु मियपसुपखिसरीसिवेसु दिसोदिसिं विप्पलायमाणेसु तेहिं बहिं हत्थीहि य सद्धिं जेणेव से मंडले तेणेव पहारेत्थ गमणाए । तत्थ णं अन्ने बहवे सीहा य वग्घा य विगा य दीविया अच्छा तरच्छा पारासरा सियाला विराला सुणा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविट्ठा अग्गिभयभिर्द्धया एगयओ बिलधम्मेणं चिट्ठति । तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २ तेहिं बहूहिं सीहेहिं जाव चिल्ललेहि य एगयओ बिलधम्मेणं चिट्ठसि । तए णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामीतिकट्टु पाए उक्खित्ते। तंसि च णं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोल्लिजमाणे २ ससए अणुप्पवितु । तए णं तुम मेहा! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खेविस्सामि त्तिकटु तं ससयं अणुपविढं पाससि २ पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए नो चेव णं निखित्ते । तए णं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकए माणुस्साउए निबद्धे । तए णं से वणदवे अड्डाइज्जाइं राइंदियाई तं वणं झामेइ २ निहिए उवरए उवसंते विज्झाए यावि होत्था। तए णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति २ अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति २ सव्वओ समंता विप्पसरित्था । तए णं ते बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसोदिसिं विप्पसरित्था । तए णं तुम मेहा ! जुण्णे जराजज्जरियदेहे सिढिलवलितयापिणिद्धगत्ते दुब्बले किलंते जुजिएं पिवासिए अत्थामे अबले अपरकम्मे ठाणुकडे वेगेण विप्पसरिस्सामि त्तिकटु पाए पसारेमाणे विज्जुहए विव रेवयागिरिपन्भारे धरणितलंसि सव्वंगेहिं सन्निवइए। तए णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दाहवकतिए यावि विहरसि । तए णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससयं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे पासे रायगिहे
Page #48
--------------------------------------------------------------------------
________________
-1.34]
नायां धम्मकाओ
नयरे सोणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । (34) तए णं तुमं मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खते समाणे उम्मुक्कबालभावे जोन्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । तं जइ ताव तुमे मेहा ! तिरिक्खजो - णियभावमुबगरणं अपडिलद्धसंमत्तरयणलंभेणं से पाए पाणाणुकंपयाए जाव अंतरा चेव संधारिए नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणिं विपुलकुलसमुब्भवेणं निरुवहयसरीरपेत्तलद्धपंचिदिएणं एवं उट्ठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं ममं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरतकालसमयांस वायणाए जाब धम्माणुओगचिंताए म उच्चारस्स वा पासवणस्स वा अइगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य जाब रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तए णं तस्स मेहस्स अणगारस्स समणस्स ३ अंतिए एयमहं सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमम्गणगेबसणं करेमाणस्स सन्निपुग्वे जाईसरणे समुप्पने एयमहं सम्मं अभिसमेइ । तए णं से मेहे कुमारे समणेणं ३ संभारियपुव्वजाईसरणे दुगुणाणीयसंवेगे आणंदयंसुपुण्णमुहे हरिसबसधाराहयकयंबकं पिव समूससियरोमकूबे समणं ३ बंदइ नमंसइ २ एवं वयासी - अज्जप्पभिई णं भंते! मम दो अच्छीणि मोत्तूर्णं अवसेसे काए समणाणं निग्गंथाणं निसट्टे तिकट्टु पुणरवि समणं ३ वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! इयाणि दोच्चपि सयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममाईंक्खंतु । तए णं समणे ३ मेहं कुमारं सयमेव पव्बावेइ जाव जायामायार्वत्तियं धम्ममाइक्खइ - एवं देवाणु - पिया ! गंतव्वं एवं चिट्ठियव्वं एवं भुंजियव्वं एवं भासियब्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियठवं । तए णं से मेहे समणस्स ३ अयमेयारूवं धम्मियं उवएसं सम्मं पडिवजह २ तह
६
41
Page #49
--------------------------------------------------------------------------
________________
[1.35
नायाधम्मकहाओ गच्छइ जाव संजमइ । तए णं से मेहे अणगारे जाए इरियासमिए अणगारवण्णओ भाणियन्वो । तए णं से मेहे अणगारे समणस्स ३ अंतिए तहारूवाणं थेराणं सामाइयमाइयाणि एकारस अंगाई अहिज्जइ २ बहूहिं छहमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरइ । तए णं समणे ३ रायगिहाओ नयराओ गुणसिलयाओ चेइयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ।
(35) तए णं से मेहे अणगारे अन्नया कयाइ समणं ३ वंदइ नमंसइ २ एवं वयासी- इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाए समाणे मासियं भिक्खुपडिमं उवसंपजित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से मेहे अणगारे समणेणं ३ अब्भणुनाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरइ। मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारणं फासेइ पालेइ सोभेई तीरेइ किट्टेइ सम्मं कारणं फासेत्ता पालित्ता सोभित्ता तीरेत्ता किट्टेत्ता पुणरवि समणं ३ वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तरायंदियाए दोचं सत्तरायंदियाए तइँयं सत्तरायदियाए अहोरायंदियाए वि एगराइंदियाए वि । तए णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता पालेत्ता सोभत्ता तीरेत्ता किट्टित्ता पुणरवि वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुन्नाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुंडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं । दोच्चं मासं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं
Page #50
--------------------------------------------------------------------------
________________
-1.361
नायाधम्मकहाओ
43
1
अवाउडेणं । तथं मासं अट्ठमंअट्टमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं । चउत्थं मासं दसमंद मेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडर सूराभिमुद्दे आयावणभूमीए आयावेमाणे रति वीरासणेणं अबाउडेणं । पंचमं मासं दुवालसमंदुवालसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रतिं बीरासणेणं अवाउडेणं । एवं खलु एएणं अभिलावेणं छट्ठे चोहसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसइमं २ दसमे बावीसइमं २ एक्कारसमे चउव्वीसइमं २ बारसमे छव्वीसइमं २ तेरसमे अट्ठावीसइमं २ चोइसमे तीसइमं २ पन्नरसमे बत्तीसइमं २ सोलसमे चउत्तीसइमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रात्तं वीरासणेण य अबाउडएण य । तए णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ साभे तीरेइ किट्टेइ अहासुतं अहाकप्पं जाव किट्टेत्ता समणं ३ बंदइ नमसइ २ बहूहिं छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । (36) तप णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगलेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के लक्खे निम्मंसे किडकिडियाँभूए अचम्माण किसे धमणिसंतए जाए यावि होत्था जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठइ भासं भासित्ता गिलाइ भासं भासमाणे गिलाइ भासं भासिस्सामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा कट्ठसगडिया इ वा पत्तसगडिया इ वा तिलसगडिया इ वा एरंडकट्ठसगडिया इवा उन्हे दिन्ना सुक्का समाणी ससद्दं गच्छइ ससद्दं चिट्ठइ एवामेव मेहे अणगारे ससद्दं गच्छइ ससद्दं चिट्ठर उवचिए तवेणं अवचिए मंससोणिएणं हुयासणे इव भासरीसिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणे २ चिट्ठइ । तेणं कालेणं २ समणे ३ महावीरे
Page #51
--------------------------------------------------------------------------
________________
44
नाeाधम्मकाओ
[1.36
आइगरे तित्थगरे जाव पुव्वाणुपुषि चरमाणे गामाणुगामं दूइजमाणे सुसुणं विहरमाणे जेणामेव रायगिहे नयरे जेणामेव गुणसिलए चेइए dणामेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिव्हित्ता संजमेणं तवसा atri भावेमाणे विहरइ । तए णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अझथिए जाव समुप्पज्जित्था - एवं खलु अहं इमेणं उरालेणं तहेब जाव भासं भास्सिामिति गिलामि । तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिइ संवेगे तं जाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिइ संवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे ३ जिणे सुहत्थी विहरइ ताव मे सेयं कलं पाउप्पभायाए रयणीए जाव जलते समणं ३ वंदित्ता नमंसित्ता समणेणं ३ अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाई आरोहित्ता गोयमाइए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सार्द्ध विउलं पव्वयं सणियं २ दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहिता संलेंणासणाझूसियस्स भत्तपाणपडियाइ क्खियस्स पाओवगयस्स कालं अणवकख्माणस्स विहरिन्तए । एवं संपेहेइ २ कल्लं जाव जलंते जेणेव समणे ३ तेणेव उवागच्छइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ बंदइ नमसइ २ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । मेहा इसमणे ३ मेहं अणगारं एवं वयासी - से नूणं तव मेहा ! राओ पुव्वरत्तावरतकालसमयांस धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु अहं इमेणं उरोलेणं जाव जेणेव इह तेणेव हव्वमागए । से नूणं मेहा ! अट्ठे समट्ठे ? हंता अत्थि । अहासुहं देवाणु - प्पिया ! मा पडिबंधं । तए णं से मेहे अणगारे समणेणं ३ अब्भणुन्नाए समाणे हट्ठ जाव हियए उट्ठाए उट्ठेइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ सयमेव पंच महव्वयाई आरोहेइ २ गोयमाइ समणे निग्गंथे निग्गंथीओ य खामेइ २ तहारूवेहिं कडाईहिं
Page #52
--------------------------------------------------------------------------
________________
-1.36] नायाधम्मकहायो
___45 थेरेहिं सद्धिं विपुलं पव्वयं साणयं २ दुरूहइ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेइ.२ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंथारगं संथरइ २ दम्भसथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसणे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी- नमोत्थु प अरहंताणं जाव संपत्ताणं । नमोत्थु णं समणस्स जाव संपाविउकामस्स मम धम्मायरियस्स । वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयं तिकटु वंदइ नमसइ २ एवं वयासी – पुद्वि पि णं मए समणस्स ३ अंतिए सव्वे पाणाइवाए पञ्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोहे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरइ मायामोसे मिच्छादसणसल्ले पच्चक्खाए। इयाणि पिणं अहं तस्सेव अंतिए सव्वं पाणाइवायं पञ्चक्खामि सव्वं असणपाणखाइमसाइमं चउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए। जंपि य इमं सरीरं इसू कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्टु एवं पि यणं चरमेहिं ऊसासनीसासेहिं वोसिरामित्तिकट्टु संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगएँ कालं अणवकंखमाणे विहरइ । तए णंथेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति । तए णं से मेहे अणगारे समणस्स ३ तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई दुवालसवरिसाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता साहि भचाई अणसणाए छेएत्ता आलोइयपइडिकते उद्धियसल्ले समाहिपत्ते आणुपुट्वेणं कालगए । तए णं थेरा भगवंतो मेहं अणगारं आणुपुव्वेणं कालगयं पासंति २ परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ मेहस्स आयारभंडगं गेहंति विउलाओ पव्वयाओ सणियं २ पच्चोरहति २ जेणामेव गुणसिलए चेइए जेणामेव समणे ३ तेणामेव उवागच्छंति २ समणं ३ वंदति नमसंति २ एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामं अणगारे-पगइभदए जाव विणीए । से णं देवाणुप्पिएहिं अब्भणुन्नाए समाणे गोयमाइए समणे निग्गंथे २ खामेत्ता
Page #53
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[I.37अम्हेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहइ २ सयमेव मेघघणसन्निगासं पुढविसिलं पडिलेहेइ २ भत्तपाणपडियाइक्खिए अणुपुत्वेणं कालगए। ऐस णं देवाणुप्पिया ! मेहस्स अणगारस्स आयारभंडए । . (37) भंते ! त्ति भगवं गोयमे समणं ३ वंदइ नमसइ २ एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामं अणगारे । से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा इसमणे ३ भगवं गोयमं एवं वयासी- एवं खलु गोयमा ! मम अंतेवासी मेहे नामं अणगारे पगइभदए जाव विणीए । से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव किट्टेत्ता मए अब्भणुन्नाए समाणे गोयमाइ थेरे खामेइ तहास्वहिं जाव विपुलं पव्वयं दुरूहइ दब्भसंथारगं संथरइ २ दब्भसंथारोवगए सयमेव पंचमहव्वएं उच्चारेइ बारस वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताइं अणसणाए छेदेत्ता आलोइयपडिकते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चांदमसूरगहगणनक्खत्ततारारूवाणं बहूई जोयणाई बहूइं जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूइ जोयणकोडीओ बहूइ जोयणकोडाकोडीओ उड्डूं दूर उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगमहासुकसहस्साराणयपाणयारणच्चुए तिण्णि य अट्ठारसुत्तरे गेवेज्जविमाणवाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । तत्थ णं मेहस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । एस णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुञ्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ ।
___एवं खलु जंबू ! समणेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ।
॥ पढमं अज्झयणं समत्तं ॥
Page #54
--------------------------------------------------------------------------
________________
11.38j
नायाधम्मकहाओ
॥ बीयं अज्झयणं ॥ (38) जइणं भंते ! समणेणं जाव संपत्तेणं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते बिईयस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे होत्था वण्णओ । तत्थ णं रायगिहस्स नयरस्स बहिया उत्तरपुरथिमे दिसीभाए गुणसिलए नामं चेइए होत्था काणओ । तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते एत्थ णं महं एगं जिण्णुज्जाणे यावि होत्था विणट्ठदेवउले पैरिसडियतोरणघरे नाणाविहगुच्छगुम्मलयावल्लिवच्छच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था। तस्स णं जिण्णुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था । तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूए बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अणेगवालसयसंकणिज्जे यावि होत्था।
... (39) तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे अड्डे दित्ते जाव विउलभत्तपाणे । तस्स णं धणस्स सत्थवाहस्स भदा नाम भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमागारा कंता पियदसणा सुरूवा करयलपरिमियतिवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुइयरयणियरपडिपुण्णसोमवयणा सिंगारागारचारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था ।
. (40) तस्स णं धणस्स सत्थवाहस्स पंथए नामं दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिए बालकीलावणकुसले यावि होत्था । तए णं से धणे सत्थवाहे रायगिहे नयरे बहूणं नगरनिगमसेट्ठिसत्थवाहाणं अट्ठारससेणिप्पसेणीणं बहूसु कज्जेसु य कुडुंबेसु य जाव चक्खुभूए यावि होत्था नियगस्स वि य णं कुडुंबस्स बहूसु कज्जेसु जाव चक्खुभूए यावि होत्था । ... (41) तत्थ णे रायगिहे नयरे विजए नामं तकरे होत्या पावे
Page #55
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[II.42चंडालरूवे भीमतररुद्दकम्मे आरुसियादत्तरत्तनयणे खरफरुसमहल्लविगयबीभच्छदाढिए असंपुडियउटे उद्धृयपईण्णलंबंतमुद्धए भमरराहुवण्णे निरणुकोसे निरणुतावे दारुणे पइभए निसंसइए निरणुकंपे अहीव एगंतदिट्ठीए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्निमिव सव्वभक्खी जलमिव सर्वग्गाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्ठसीलायारचरित्ते जूयप्पसंगी मज्जप्पसंगी भोज्जप्पसंगी मंसप्पसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाई आलीयगतित्थभेयलहुहत्थसंपउत्ते परस्स दव्वहरणंमि निश्चं अणुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अईंगमणाणि य निग्गमणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वदृणाणि य जूयंखलयाणि य पाणागाराणि य वेसागाराणि य तकरट्ठाणाणि य तक्करघराणि य सिंघाडगाणि य तिगाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य
आभोएमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स य विदेसत्थस्स य विप्पवसियस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ बहिया वि य णं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वाविपोक्खरणीदीहियागुंजालियांसरपंतियसरसरपंतियासु य जिण्णुज्जाणेसु य भग्गकूवएसु य मालुयाकच्छएसु य सुसाणेसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरइ ।
___(42) तए णं तीसे भद्दाए भारियाए अन्नया कयाइ पुठवरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था - अहं धणेणं सत्थवाहेणं सद्धिं बहूणि घासाणि सहफरिसरसरूवाणि माणुस्सगाई कामभोगाई पच्चणुब्भवमाणी विहरामि नो चेव
Page #56
--------------------------------------------------------------------------
________________
-II.40
नायाधम्मकहाओ णं अहं दारगं वा दारियं वा पयामि । तं धन्नाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने नियगकुच्छिसंभूयाई थणदुद्धलुद्धयाई महुरसमुल्लावगाई मम्मणपयंपियाइं थणमूली कक्खदेसभागं अभिसरमाणाई मुद्धयाइं थणयं पियंति तओ य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाई देंति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिए । अहं णं अधन्ना अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं सेयं मम कल्लं जाव जलंते धणं सत्थवाहं आपुच्छित्ता धणेणं सत्थवाहेणं अब्भणुन्नाया समाणी सुबहुं विपुलं असणं ४ उवक्खडावेत्ता सुबहुं पुप्फगंधमल्लालंकार गहाय बहूहिं मित्तनाइनियगसयणसंबंधिपरियणमहिलाहिं सद्धिं संपरिवुडा जाई इमाइं रायगिहस्सं नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुहाणि य सिवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुप्फवाणियं करेत्ता जन् पायपडियाए एवं वइत्तए - जइ णं अहं देवाणुप्पिया ! दारगं वा दारिगं वा पैयायामि तोणं अहं तुभं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्डेमि त्तिकटु उँवाइयं उवाइत्तए। एवं संपेहेइ २ कल्लं जाव जलंते जेणामेव धणे सत्थवाहे तेणामेव उवागच्छइ २ एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूई वासाइं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभाणिए ! तं णं अहं अहन्ना अपुग्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं इच्छामि गं देवाणुप्पिया ! तुमहिं अब्भणुनाया समाणी विपुलं असणं ४ जाव अणुवड्डेमि उँवाइयं करित्तए । तए णं धणे सत्थवाहे भई भारियं एवं वयासी- ममं पि य णं देवाणुप्पिए ! एस चेव मणोरहे – कहं गं तुमं दारगं वा दारियं वा पयाएज्जासि भदाए सत्थवाहीए एयमदं अणुजाणइ । तए णं सा भद्दा सत्यवाही धणेणं सत्यवाहेणं अब्भणुनाया समाणी हट्ट जाव हियया विपुलं असणं ४ उवक्खडावे. २. सुबहुं पुष्पगंधमल्लालंकारं गेहइ २ समाओ मिहाओ-निग्गच्छद२ सयगिहं क्यरं मनमोणं निग्नच्छद २
Page #57
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[II.41जेणेव पोक्खरिणी तेणेव उवागच्छइ २ पुक्खरिणीए तीरे सुबहुं पुप्फ जाव मल्लालंकारं ठवेइ २ पुक्खरािणं ओगाहेइ २ जलमज्जणं करेइ जलकिडं करेइ २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्संपत्ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं पुप्फंवत्थगंधमल्लं गेण्हइ २ जेणामेव नागघरए जाव वेसमणघरए य तेणामेव उवागच्छइ २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पच्चुन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जइ उदगधाराए अब्भुक्खेइ २ पम्हलसूमालाए गंधकासाइए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुण्णारुहणं च वण्णारुहणं च करेइ २ धूवं डहइ २ जन्नुपायपडिया पंजलिउडा एवं वयासीजइ णं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च जाव अणुवड्डेमि त्तिकटु उवाइयं करेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ २ विपुलं असणं ४ आसाएमाणी जाव विहरइ जिमिय जाव सुइभूया जेणेव सए गिहे तेणेव उवागया। अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्टमुट्ठिपुण्णमासिणीसु विपुलं असणं ४ उवक्खडेइ २ बहवे नागा य जाव वेसमणा य उवायमाणी नमंसमाणी जाव एवं च णं विहरइ ।
(41) तए णं सा भद्दा सत्थवाही अन्नया कयाइ केणइ कालंतरेणं आवन्नसत्ता जाया यावि होत्था । तए णं तीसे भदाए सत्थवाहीए दोसु मासेसु वीइकंतेसु तईए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूएधन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुप्फगंधमल्लालंकारं गहाय मित्तनाइनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडओ रायगिहं नयरं मझमझेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोक्खरिणी ओगाहेति २ हायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पैडिभुजेमाणीओ दोहलं विणेति । एवं संपेहेइ १ कहं जाव जलते जेणेव धणे सत्यवाहे तेणेव उपागच्छह २ धणं
Page #58
--------------------------------------------------------------------------
________________
51
-II,42]
नायाधम्मकहाओ सत्यवाहं एवं वयासी- एवं खलु देवाणुप्पिया ! मम तस्स गब्भस्स जाव विणेंति' । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुन्नाया समाणी जाव विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं सा भद्दा धणेणं सत्थवाहेणं अब्भणुन्नाया समाणी हट्ठा जाव विपुलं असणं ४ आव उल्लपडसाडगा जेणेव नागघरए जाव धूवं डहइ २ पणामं करेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ । तए णं ताओ मित्तनाइ जाव नगैरमहिलाओ भई सत्थवाहिं सव्वालंकारविभूसियं करेंति । तए णं सा भद्दा सत्थवाही ताहि मित्तनाइनियगसयणसंबंधिपरियणनगरमहिलियाहिं साद्धं तं विपुलं असणं ४ जाव परिभुजेमाणी दोहलं विणेइ २ जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं सा भद्दा सत्थवाही संपुण्णदोहला जाव तं गम्भं सुहंसुहेणं परिवहइ । तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं सुकुमालपाणिपायं जाव दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाइनियगं भोयावेत्ता अयमेयारूवं गोणं गुणनिप्फन्नं नामधेजं करेंति - जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाईयलद्धे तं होउँ णं अम्हं इमे दारए देवदिन्ने नामेणं । तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति देवदिन्ने त्ति । तए णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवड्डेति ।
(42) तए णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए । देवदिन्नं दारगं कडीए गेण्हइ २ बहूहि डिंभएहि य डिभियाहि य दारएहि य दारियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिखुडे अभिरमइ । तए णं सा भद्दा सत्थवाही अन्नया कयाइं देवदिन्नं दारयं व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं करेइ २ पंथयस्स दासचेडगस्स हत्थगसि दलयइ । तए णं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडीए गेण्हइ २
Page #59
--------------------------------------------------------------------------
________________
नाथाचम्मकाओ
[ 11.43
सयाओ गिहाओ पडिनिक्खमइ बहूहिं डिंभएहि य जाव कुमारियाहि यसद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ २ देवदिन्नं दारगं एगंते ठावेइ २ बहूहिं डिंभएहि य जाव कुमारियाहि य सार्द्धं संपरिवुडे पत्ते यावि विहरइ । इमं च णं विजए तकरे रायगिहस्स नगरस्स बहूणि बाराणि य अवबाराणि य तहेव जाव आभोएमाणे मग्गेमाणे गवेसमाणे जेणेव देवदिने दारए तेणेव उवागच्छइ २ देवदिन्नं दारगं सव्वालंकारविभूसियं पाइ २ देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोव वने पंथगं दासचेडं पमत्तं पासइ २ दिसालोयं करेइ २ देवदिनं दारगं गेण्हइ २ कक्खंसि अल्लियावेइ २ उत्तरिज्जेणं पिइ २ सिग्घं तुरियं चवलं वेइयं रायगिहस्स नगरस्स अवदौरेणं निग्गच्छइ २ जेणेव जिष्णुज्जाणे जेणेव भग्गकूबए तेणेव उवागच्छइ २ देवदिन्नं दारयं जीवियाओ ववरोवेइ २ आभरणालंकारं does २ देवादन्नस्स दारगस्स सरीरं निप्पाणं निच्चेट्टं जीवविप्पजढं भग्गकूबए पक्खिवइ २ जेणेव मालुयाकच्छए तेणेव उवागच्छइ २ मालुगाकच्छयं अणुप्पविसइ २ निच्चले निष्फंदे तुसिणीए दिवस खवेमाणे चिट्ठइ ।
(43) तए णं से पंथए दासचेडे तओ मुहत्तंतरस्स जेणेव देवदिने दार विए तेणेव उवागच्छइ २ देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुई वा खुई वा पंउत्ति वा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ धणं सत्थवाहं एवं वयासी - एवं खलु सामी ! भद्दा सत्थवाही देवदिन्नं दारयं हायं जाव मम हत्थे दलयइ । तए णं अहं देवदिन्नं दारयं कडीए गिण्हामि जाव मग्गणगवेसणं करोमि । तं न नज्जइ णं सामी ! देवदिने दार केइ नीएं वा अवहिए वा अंक्खित्ते वा पायवडिए धणस्स सत्थवाहस्स एयमहं निवेदेइ । तए णं से धणे सत्थवाहे पंथयस्स दासचेडगस्स एयमहं सोच्चा निसम्म तेण य महया पुत्तसोएणाभिभूए समाने
52
Page #60
--------------------------------------------------------------------------
________________
-II.44]:
नायाधम्मकहाओ फरसुणियत्ते व चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए। तए णं से धणे सत्थवाहे तओ मुहत्तंतरस्स आसत्थे पञ्चागयपाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं करेइ देवदिन्नस्स दारमस्स कत्थइ सुई वा खुई वा पवत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेण्हइ २ जेणेव नगरगुत्तिया तेणेव उवागच्छइ २ तं महत्थं पाहुडं उवणेइ २ एवं वयासी- एवं खलु देवाणुप्पिया ! मम पुत्ते भहाए भारियाए अत्तए देवदिन्ने नामं दारए इढे जाव उंबरपुष्पं पिव दुल्लहे सवणयाए किमंग पुण पासणयाए । तए णं सा भद्दा भारिया देवदिन्नं दारगं व्हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाइ जाव पायवडिए तं मम निवेदेइ । तं इच्छामि णं देवाणुप्पिया ! देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं कयं । तए णं ते नगरगोत्तिया धणेणं सत्थवाहेणं एवं वुत्ता समाणा सन्नद्धबद्धकैवया उप्पीलियसरासणपट्टिया जाव गहियाउहपहरणा धणेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अइगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छंति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निश्चेदं जीवविप्पजढं पासंति २ हा हा अहो अकज्जमित्तिकटु देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २धणस्स सत्थवाहस्स हत्थे दलयंति।
(44) तए णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा २ जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालुयाकच्छगं अणुप्पविसंति २ विजयं तकरं ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गेहंति २ अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २ अवओडगबंधणं करेंति २ देवदिन्नस्स दारगस्स सव्वं आभरणं गेण्हंति २ विजयस्स तकरस्स गीवाए बंधति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेक रायगिहे नयरे तेणेव उवागच्छंति २ रायगिहं नयरं अणुप्पविसंति २ रायगिहे नयरे-सिंघाडगतिगचउक्कचच्चरमहापहपहेसु कसप्पहारे य लयापहारे य छिवापहारे य निवायमाणा २ छारं च
Page #61
--------------------------------------------------------------------------
________________
54
नायाधम्मक हाओ
{ II.45
धूलिं च कयवरं च उवरिं परिमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वयंति - एस णं देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए । तं नो खलु देवाणुप्पिया ! एयरस केइ राया वा रायमचे वा अवरज्झइ नन्नत्थ अप्पणो सयाई कम्माई अवरज्झति त्तिकट्टु जेणामेव चारगसाला तेणामेव उवागच्छति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निमाणा २ विहरति । तए णं से धणे सत्थवाहे मित्तनाइनियंगसंबंधिपरियणेणं सार्द्धं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुर्दएणं नीहरणं करेंति बहूई लोइयाई मयकिञ्च्चाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ।
(45) तए णं से धणे सत्थवाहे अन्नया कयाई लहुसांसि रायावराहंसि संपलत्ते जाए यावि होत्था । तए णं ते नगरगुत्तिया धणं सत्थवाहं गेहंति २ जेणेव चारऐं तेणेव उवागच्छंति २ चारगं अणुपवेसंति २ विजएणं तक्करेणं सार्द्धं एगयओ हडिबंधणं करेंति । तए णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खंडेइ २ भोयणपिंडए करेइ २ भोयेंणाई पक्खिवइ लंछियमुद्दियं करेइ २ एगं च सुरभि - वारिपडिपुण्णं दगवारयं करेइ २ पंथयं दासचेडं सहावेइ २ एवं वयासी - गच्छहैं णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि । तए णं से पंथए भद्दाए सत्थवाहीए एवं वृत्ते समाणे हट्टतुट्ठे तं भोयणपिंडगं तं च सुरभिवरवारिपडिपुण्णं वारयं गेण्हइ २ सयाओ गिहाओ पडिनिक्खमइ २ रायगिहं नगरं मज्झंमज्झेणं जेणेव चारगसाला जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ भोयणपिडियं ठावेइ २ उल्लंछेइ २ भोर्येणं गेण्हइ २ भायणाई धोवेइ २ हत्थसोयं दलयइ २ धणं सत्थवाहं तेणं विपुलेणं असणेणं ४ परिवेसेइ । तए णं से विजए तकरे धणं सत्थवाहं एवं वयासीतुब्भे णं देवाणुप्पिया ! ममं एयाओ विपुलाओ असणाओ ४ संविभागं करेहि । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी - अवियाई
-
Page #62
--------------------------------------------------------------------------
________________
-II.45]
नायाधम्मकहाओ
अहं विजया ! एयं विपुलं असणं ४ कागाणं वा सुणगाणं वा दलएज्जा उकुरुडियाए वा णं छड्डेज्जा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पंडिणीयस्स पञ्चामित्तस्स एत्तो विपुलाओ असणाओ ४ संविभागं करेज्जामि । तए णं से धणे सत्यवाहे तं विपुलं असणं ४ आहारेइ २ तं पंथगं पडिविसज्जेइ । तए णं से पंथए दासचेडे तं भोयणपिडंगं गिण्हइ २ जामेव दिसिं पाउन्भए तामेव दिसि पडिगए । तए णं तस्स धणस्स सत्थवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी-एहि ताव विजया ! एगंतमवकमामो जेणं अहं उच्चारपासवणं परिहवेमि । तए णं से विजए तकरे धणं सत्थवाहं एवं वयासी- तुम्भ देवाणुप्पिया! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा । ममं णं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव लयापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स नत्थि केइ उच्चारे वा पासवणे वा । तं छंदेणं तुम देवाणुप्पिया ! एगते अवक्कमित्ता उच्चारपासवर्ण परिवेहि । तए णं से धणे सत्थवाहे विजएणं तकरेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ । तए णं से धणे सत्थवाहे मुहुनंतरस्स बलियतरागं उच्चारपासवणेणं उव्वाहिजमाणे विजयं तकरं एवं वयासीएहि ताव विजया ! जाव अवकमामो । तए णं से विजए धणं सत्थवाहं एवं वयासी - जइ गं तुमं देवाणुप्पिया! ताओ विपुलाओ असणाओ४ संविभागं करेहि तओ हं तुब्भेहिं सद्धिं एगंतं अवकमामि । तए णं से धणे सत्थवाहे विजयं एवं वयासी- अहं णं तुन्भं ताओ विपुलाओ असणाओ ४ संविभागं करिस्सामि । तए णं से विजए धणस्स सत्थवाहस्स एयमह परिसुणेइ । तए णं से विजए धणेणं सद्धिं एगते अवकमइ उच्चारपासवणं परिटुवेइ आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरइ । वए णं सा भद्दा कल्लं जाव जलते विपुलं असणं जाव परिवेसेह । तए णं से धणे सत्यवाहे विजयस्स तकरस्स ताओ विपुलाओ असणामो ४ संविभागं करे। वए गं से धणे सत्यवाहे पंचगं दास
Page #63
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[11.46विसज्जेइ । तए णं से पंथए भोयणपिडेयं गहाय चारगसालाओ पडिनिक्खमइ २ रायगिहं नयरं मझमज्झणं जेणेव सए गिहे जेणेव भद्दा सत्थवाही तेणेव उवागच्छइ २ भदं सत्थवाहिणिं एवं वयासी-एवं खलु देवाणुप्पिए! धणे सत्थवाहे तव पुत्तघायगस्स जाव पञ्चामित्तस्स ताओ विपुलाओ असणाओ ४ संविभागं करेइ ।
(46) तए णं सा भद्दा सत्थवाही पंथगस्स दासचेडगस्स अंतिए एयमहँ सोच्चा आसुरुत्ता रुट्ठा जाव मिसिमिसेमाणी धणस्स सत्थवाहस्स पओसमावज्जइ । तए णं से धणे सत्थवाहे अन्नया कयाई मित्तनाइ. नियगसयणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जाओ अप्पाणं मोयावेइ २ चारगसालाओ पडिनिक्खमइ २ जेणेव अलंकारियसभा तेणेव उवागच्छइ २ अलंकारियकम्मं करावेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ २ अंह धोयमैट्टियं गेण्हइ पोक्खरिणी ओगाहइ २ जलमजणं करेइ २ पहाए कयबलिकम्मे जाव रायगिहं नगरं अणुप्पविसइ २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तए णं धणं सत्थवाहं एज्जमाणं पासित्ता रायगिहे नयरे बहवे नियगसेट्ठिसत्थवाहपभिइओ आढ़ति परियाणंति सकारेंति सम्माणेति अब्भुट्ठति सरीरकुसलोदंतं संपुच्छंति । तए णं से धणे सत्थवाहे जणेवे सए गिहे तेणेव उवागच्छइ । जाविय से तत्थ बाहिरिया परिसा भवइ तंजहा - दासा इ वा पेस्सा इ वा भियगा इ वा भाइल्लंगा इ वा सा वि य णं धणं सत्यवाहं एज्जमाणं पासइ २ पायवडिया खेमकुसलं पुच्छइ । जावि य से तत्थ अभितरिया परिसा भवइ तंजहा -माया इ वा पिया इ वा भाया इ वा भइणी इ वा सावि य णं धणं सत्थवाहं एज्जमाणं पासइ २ आसणाओ अब्भुढेइ २ कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेइ । सए णं से धणे सत्थवाहे जेणेव भद्दा भारिया तेणेव उवागच्छइ । तए णं सा भहा धणं सत्थवाहं एज्जमाणं पासइ २ नो आढाइ नो परिमाणाइ अणाढायमाणी अपरियाणमाणी तुसिणीया परम्मुही संचिट्ठइ । तएणं से धणे सत्यवाहे भाई भारियं एवं बवासी-कि तुम देवाणुप्पिए !
Page #64
--------------------------------------------------------------------------
________________
-11.471
atreenera
57
न तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारणं रायकजाओ अप्पाणं विमोईए । तए णं सा भद्दा धणं सत्थवाहं एवं वयासीकहं णं देवाप्पिया ! मम तुट्ठी वा जाव आणंदे वा भविस्सह जेणं तुमं मम पुत्तघायगस्स जाव पश्चामित्तस्स ताओ विपुलाओ असणाओ ४ संविभागं करोस । तए णं से धणे भहं भारियं एवं वयासी - नो खलु देवाणुपिए! धम्मो त्ति वा तवोत्ति वा कयपडिकइया इ वा लोगजत्ता इ वा नायए इ वा संघाडिए इ वा सहाए इ वा सुहि त्ति वा ताओ विपुलाओ असणाओ ४ संविभागे कए नन्नत्थ सरीरचिंताए । तए णं सा महा धणेणं सत्यवाहेणं एवं वृत्ता समाणी हट्ठा जाव आसणाओ अब्भुट्ठेइ २ कंठाकंठिं अवयासेइ खेमकुसलं पुच्छइ २ व्हाया जाव पायच्छित्ता विपुलाई भोग भोगाई भुंजमाणी विहरइ । तए णं से विजए तकरे चारगसालाए तेहिं बंधेहि बहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परब्भवमाणे कालमासे कालं farer नरसु नेरइयत्ताए उववने । से णं तत्थ नेरइए जाए काले कालोभासे जाव वेयणं पच्चणुब्भवमाणे विहरइ । से णं तओ उट्टित्ता अणादीयं अणवंदग्गं चाउरंतसंसारकंतारं अणुपरियट्टिस्सइ । एवामेव जंबू ! जेणं अम्हं निम्मांथो वा २ आयरियउवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे विपुखमणिमोचियधणकणगरयण सारेणं लुग्भइ से वि एवं चेव ।
1
-
( 47 ) तेणं कालेणं २ थे भगवंतो जाइसंपन्ना नाव पुव्वाणुपुर्विव वरमाणा जाव जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तक्सा अप्पाणं भावे माणा विहरंति । परिसा निग्या धम्मो कहिओ । तए णं तस्स घणरस सत्थबाहस्स बहुजणस्स अंतिए एयमहं सोचा निसम्म इमेयारूवे अज्झत्थिए जाव समुप्पजित्था – एवं खलु थेरा भगवंतो जाइसंपन्ना इहमागया इहसंपत्ता | तं इच्छामि णं थेरे भगवंते वंदामि नम॑सामि व्हाए जाव सुद्धप्पावेसाई मङ्गलाई बत्थाइं पवरपरिहिए पायविहारचारेणं जेणेव गुणसिलए चेइए जेणेव थेरा भगवंतो तेणेव उवागच्छइ २ वंदइ नमसइ । तए णं थेरा
८
Page #65
--------------------------------------------------------------------------
________________
$8
नायाधम्मक हाओ
[ II. 48
-
धणस्स विचित्तं धम्ममाइक्खति । तए णं से धणे सत्थवाहे धम्मं सोचा एवं वयासी – सद्दहामि णं भंते! निग्गंथे पावयणे जाव पव्वइए जाव बहूणि वासाणि सामण्णपरियागं पाउणित्ता भत्तं पश्ञ्चक्खाइत्ता मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए छेदित्ता कालमासे कालं किश्वा सोहम्मे कप्पे देवताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं धणस्स वि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता । से णं धणे देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खणं भवक्खएणं अनंतरं चयं वइत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं करेहिइ ।
(48) जहा णं जंबू ! धणेणं सत्थवाहेणं नो धम्मो त्ति वा जाव विजयस्स तक्करस्स ताओ विपुलाओ असणाओ ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए एवामेव जंबू ! जेणं अम्हं निग्गंथे वा जाव पव्वइए समाणे ववगयण्हाणमद्दणपुप्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वण्णहेडं वा रूवहेडं वा बैलविसयहेउं वा तं विपुलं असणं ४ आहारमाहारेइ नन्नत्थ नाणदंसणचरित्ताणं वहणट्टयाए से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाण य सावियाण य अवणिज्जे जाव पज्जुवासणिज्जे भवइ । परलोए वि य णं नो आगच्छइ बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयणाणि य एवं हियउप्पायणाणि य वसणुष्पायणाणि य उल्लंबणाणि य पाविहिर अणाईयं च णं अणवदग्गं दीहमद्धं जाव वीईवइस्सइ जहा व से धणे सत्थवाहे ।
एवं खलु जंबू ! समणेणं जाव संपेत्तण दोषस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तिबेमि
॥
॥ बीर्य अज्झयणं समतं ॥
Page #66
--------------------------------------------------------------------------
________________
59
-III.51]
नायाधम्मकहाओ
॥तचं अज्झयणं॥ (49) जइ णं भंते ! समणेणं जाव संपत्तेणं दोबस्स अझयणस्स नायाधम्मकहाणं अयमढे पन्नत्ते तइअस्स अज्झयणस्स के अहे पन्नते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था वण्णओ। तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए सुभूमिभागे नाम उज्जाणे सेव्वउयपुप्फफलसमिद्धे सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुबद्धे । तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरपुरस्थिमे एगदेसंमि मालुयाकच्छए होत्था वण्णओ । तत्थ णं एगा वर्णमयूरी दो पुढे परियोगए पिटुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्टिप्पमाणे मयूरी अंडए पसवइ २ सएणं पक्खवाएणं सारक्खमाणी संगोवेमाणी संचिढेमाणी विहरइ । तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तंजहाजिणदत्तपुत्ते य सागरदत्तपुत्ते य सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्ता अन्नमन्त्रमणुव्वया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियइच्छियकारया अन्नमन्नेसु गिहेसु कमाई करणिज्जाई पच्चणुब्भवमाणा विहरति । ___(50) तए णं तेसिं सत्यवाहदारगाणं अन्नया कयाइं एगयओ सहियाणं समुवागयाणं सनिसण्णाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुष्पजित्था- जन्नं देवाणुप्पिया! अम्हं सुहं वा दुहं वा पव्वजी वा विदेसगमणं वा समुप्पज्जइ तं गं अम्हेहिं एगयओ समेची नित्थरियव्वं तिकटु अन्नमन्नमेयारूवं संगारं पडिसुणेति सकम्मसंपउत्ता जाया यावि होत्था।
(51) तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चंउसटिकलापंडिया चउँसहिगणियागुणोववेया अउणत्तीसविसेसे रममाणी एकवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय जाव असियज्झया सहस्सलंभा विदिन्नछत्तचामरबालवीयणिया कण्णीरहप्पयाया वि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव
Page #67
--------------------------------------------------------------------------
________________
नायाथम्मकहाओ
[ III. 51
विहरइ । तए णं तसं सत्थबाहदार गाणं अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि जिमियभुत्तत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोक हासमुल्लावे समुप्पज्जित्था - सेयं खलु अम्हं देवाणुप्पिया ! कलं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुप्फगंधवत्थं गहाय देवदत्ताय गणियाए सद्धिं भूमिभागस्स उज्जाणसिरिं पच्चणुब्भवमाणाणं विहरित्तर तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ कलं पीउप्पभायाए कोडुंबिय पुरिसे सद्दावेंति २ एवं वयासी - गच्छह णं देवाणुप्पिया ! विपुलं असणं उवक्खंडावेह २ तं विपुलं असणं ४ धूव पुष्कं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव नंदापुक्खरिणी तेणामेव उवागच्छह २ नंदाए पोक्खरिणीए अदूरसामंते थूणामंडवं आहणह २ आसियसम्मज्जिओवलित्तं सुगंध जाव कलियं करेह २ अम्हं पडिवालेमाणा २ चिट्ठह जाव चिट्ठेति । तए णं ते सत्थवाहदारगा दोच्चपि कोडुंबियपुरिसे सद्दार्वेति २ एवं वयासी – खिप्पामेव लहुकरणजुत्तजोइयं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्तरज्जुपवर कं चणखचियनत्थपग्गहोवग्गहिएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नानामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तामेव पवहणं उवणेह । ते वि तहव उवर्णेति । तए णं ते सत्थवाहदारगा व्हाया जाव सरीरा पवहणं दुरूहंति २ जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ पवहणाओ पच्चोरुहंति २ देवदत्ताए गणियाए गिहं अणुप्पविसंति । तए णं सा देवदत्ता गणिया ते सत्थवाहदारए एज्जमाणे पासइ २ तुट्ठा आसणाओ अब्भुट्ठेइ २ सत्तट्ठ पयाई अणुगच्छइ २ ते सत्थवाहदारए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमिहागमणप्पओयणं । तए णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वयासी - इच्छामो णं देवाणुप्पिए ! तुब्भेहिं सार्द्धं सुभूमिभागस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए । तए णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एयमहं पडिसुणेइ २ व्हाया कयबलिकम्मा किं ते पवर जाव सिरिसमाणवेसा
60
Page #68
--------------------------------------------------------------------------
________________
-III.53]
जेणेव सत्यवाहदारगा तेणेव उवागया । तए णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहंति २ चंपाए नयरीए मझमझेणं जेणेव सुभूमिभागे उज्जाणे जेणेव नंदापोक्खरिणी तेणेव उवागच्छति २ पबहणाओ पच्चोरुहंति २ नंदापोक्खरिणी ओगाहेंति २ जलमज्जणं करेंति जलकिडू करेंति व्हाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ अणुप्पविसंति २ सव्वालंकारभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं १ धूवपुप्फगंधवत्थं आसाएमाणा विसाएमाणा परिभाएमाणा परि जंति एवं च णं विहरंति जिमियभुत्तुत्तरागया वि य णं समाणा आयंता देवदत्ताए सद्धिं विपुलाई कामभोगाई भुंजमाणा विहरति ।।
___(52) तए णं ते सत्यवाहदारगा पुवावरण्हकालसमयसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहूसु आलिघरएसु जाव कुसुमघरएसु य उजाणसिरिं पच्चणुब्भवमाणा विहरंति ।
(53) तए णं ते सत्यवाहदारगा जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए । तए णं सा वणमयूरी ते सत्थवाहदारए एज्जमाणे पासइ २ भीया तत्था महया २ सद्देणं केकारवं विणिमुयमाणी २ मालुयाकच्छाओ पडिनिक्खमइ २ एगसि रक्खडालयंसि ठिच्चा ते सत्थवाहदारए मालुयाकच्छं च अणिमिसाए दिट्ठीए पेईंमाणी २ चिट्ठइ । तएणं ते सत्थवाहदारगा अन्नमन्नं सहावेंति २ एवं वयासी-जहा णं देवाणुप्पिया! एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीया तत्था तसिया उविग्गा पलाया महया २ सद्देणं जाव अम्हं मालुयाकच्छयं च पेच्छमाणी २ चिट्ठइ तं भवियव्वमेत्थ कारणेणं तिकटु मालुयाकच्छयं अंतो अणुप्पविसंति । तत्थ णं दो पुढे परियागए जाव पासित्ता अन्नमन्नं सहावेंति २ एवं क्यासी - सेयं खलु देवाणुप्पिया ! अम्हं इमे वणमयूरीअंडए साणं जाइमताणं कुक्कुडियाणं अंडएसु पक्खिबावित्तए । तए णं ताओ जाइमंताओ कुक्कुडियाओ एए अंडए सए य अंडए सएणं पंखवाएणं
Page #69
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[III.54सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति । तए णं अम्हं एत्थ दो कीलावणगा मयूरपोयगा भविस्संति तिकटु अन्नमन्नस एयमह पडिसुणेति २ सए सए दासचेडए सदाति २ एवं वयासी- गच्छहे णं तुब्भे देवाणुप्पिया! इमे अंडए गहाय सगाणं कुक्कुडीणं अंडएसु पक्खिवह जाव ते पक्खिवेति । तए णं ते सत्थवाहदारगा देवदत्ताए गणियाए साद्धं सुभूमिभागस्स उज्जाणसिरिं पच्चणुभवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपा नयरी जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ देवदत्ताए गिहं अणुप्पविसंति २ देवदत्ताए गणियाए विउलं जीवियारिहं पीइदाणं दलयंति २ सकारेंवि सम्माणति २ देवदत्ताए गिहाओ पडिनिक्खमंति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपत्ता जाया यावि होत्था । . (54) तत्थ णं जे से सागरदत्तपुत्ते सत्थवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमयूरीअंडए तेणेव उवागच्छइ २ तांस मयूरीअंडयंसि संकिए कंखिए विइगिच्छसमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ कीलावणए मयूरपोयए भविस्सइ उदाहु नो भविस्सइ त्तिकटु तं मयूरीअंडयं अभिक्खणं २ उव्वत्तेइ परियत्तेइ आसारेइ संसारेइ चालेइ फंदेइ घट्टेइ खोभेइ अभिक्खणं २ कण्णमूलंसि टिट्टियावेइ । तए णं से वणमयूरीअंडए अभिक्खणं २ उव्वत्तिज्जमाणे जाव टिट्टियावेज्जमाणे पोच्चडे जाए यावि होत्था । तए णं से सागर दत्तपुत्ते सत्थवाहदारए अन्नया कयाई जेणेव से वणमयूरीअंडए तेणेव उवागच्छइ २ तं मयूरीअंडयं पोच्चडमेव पासइ २ अहो णं ममं एत्थ कीलावणए मयूरपोयए न जाए त्तिकटु ओहयमण जाव झियायइ । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंचमहव्वएसु जाव छज्जीवनिकाएसु निग्गंथे पावयणे संकिए जाव कलुससमावन्ने से णं इहभवे चेव बहूणं समणाणं २ बहूणं सावगाणं सावियाणं हीलणिज्जे निंदणिज्जे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे परलोए विय णं आगच्छइ बहूणि दंडणाणि य जाव ससारं अणुपरियट्टइ ।
Page #70
--------------------------------------------------------------------------
________________
-111.55] नयाधम्मकहाओ
63 (55) तए णं से जिणदत्तपुत्ते जेणेव से मयूरीअंडए तेणेव उवागच्छइ २ तंसि मयूरीअंडयंसि निस्संकिए सुव्वत्तए णं मम एत्थ कीलावणए मयूरपोयए भविस्सइ त्तिकट्टु तं मयूरीअंडयं अभिक्खणं २ नो उव्वत्तेइ जाव नो टिट्टियावेइ । तए णं से मयूरीअंडए अणुव्वत्तिज्जमाणे जाव अटिट्टियाविज्जमाणे कालेणं समएणं उब्भिन्नमयूरपोयए एत्थ जाए । तए णं से जिणदत्तपुत्ते मयूरपोययं पासइ २ हट्ठतुढे मयूरपोसए सहावेइ २ एवं वयासी-तुब्भे णं देवाणुप्पिया ! इमं मयूरपोयगं बहूहिं मयूरपोसणपाओग्गेहिं दव्वेहिं अणुपुव्वेणं सारक्खमाणा संगोवेमाणा संवह नटुल्लगं च सिक्खावेह । तए णं ते मयूरपोसगा जिणदत्तस्स पुत्तस्स एयमढे पडिसुणेति २ तं मयूरपोयगं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छंति २ तं मयूरपोयगं जाव नटुल्लगं सिक्खावेति । तए णं से वणमयूरपोयए उम्मुक्कबालभावे विनाय जाव लक्खणवंजणगुणोवए माणुम्माणप्पमाणपडिपुण्णपक्खपेहुणकलावे विचित्तपिच्छसत्तचंदए नीलकंठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगाइं नटुल्लगसयाई केकारवसयाणि य करेमाणे विहरइ । तए णं ते मयूरपोसगातं मयूरपोयगं उम्मुक्त जाव करमाणं पासित्ताणं तं मयूरपोयगं गेण्हति २ जिणदत्तपुत्तस्स उवणेति। तएणं से जिणदत्तपुत्ते सत्थवाहदारए मयूरपोयगं उम्मुक्क जाव करेमाणं पासित्ता हट्ठतुढे तेसिं विपुलं जीवियारिहं पीइदाणं दलयइ २ पडिविसज्जेइ । तए णं से मयूरपोयगे जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए नंगोलामंगसिरोधरे सेयावंगे ओरोलियपइण्णपक्खे उक्खित्तचंदकाइयकलावे केक्काइयसयाणि विमुंच. माणे नच्चइ । तए णं से जिणदत्तपुत्ते तेणं मयूरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सएहि य साहस्सिएहि य सयसाहस्सिएहि स पणिएहि य जयं करेमाणे विहरइ । एवामेव समणाउसो ! जो अम्हं निग्गंथो बा २ पम्वइए समाणे पंचमहब्बएसु छजीवनिकाएसु निग्गथे पावयणे निस्संकिए निकंखिए निम्बिइगिच्छे से गं इहभवे चेव बहूणं समणाणं
Page #71
--------------------------------------------------------------------------
________________
64
जाब वीइवइस्सर ।
माओ
यणस्स अयमट्ठे पन्नत्तत्ति बेमि ॥
एवं खलु जंबू ! समणेणं जाव संपत्तेणे नायाणं तच्चस्स अज्झ
1.55
॥ तवं अज्ायणं समतं ॥ ३ ॥
Page #72
--------------------------------------------------------------------------
________________
68
-IV.56]
नायाधम्मकहानो
॥ चउत्थं अज्झयणं ॥ (56) जइ णं भंते ! समणेणं ३ नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं नायाणं के अढे पनत्ते ? एवं खलु जंबू ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था वण्णओ। तीसे णं वाणारसीए नयरीए उत्तरपुरस्थिमे दिसीभाए गंगाए महानईए मयंगतीरहहे नामं दहे होत्था आणुपुव्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपैलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुप्फोवचिए पासाईए ४ । तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण व सयाणि य सहस्साणि य सयसहस्साणि य जूहाई निब्भयाई निरुन्विग्गाइं सुहंसुहेणं अभिरममाणाई २ विहरति । तस्स णं मयंगतीरइहस्स अदूरसामंते एत्थ णं महं मौलुयाकच्छए होत्था वण्णओ । तत्थ णं दुवे पावसियालगा परिवसंति पावा चंडा रुदाँ तल्लिच्छा साहसिया लोहियपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं वि चिट्ठति । तए णं ताओ मयंगतीरदहाओ अन्नया कयाइं सूरियसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि निसंतपडिनिसंतसि समाणसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वओ समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति । तयाणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव मयंगतीरइहे तेणेव उवागच्छंति २ तस्सेव मयंगतीरहहस्स परिपेरंतेणं परिघोलेमाणा २ विचिं कप्पेमाणा विहरंति । तएणं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए । तए णं ते कुम्मगा पावसियालए एज्जमाणे पासंति २ भीया तत्था तसिया उविग्गा संजायभया हत्थे य पाए य गीवाए य सएहिं २ काएहिं साहरंति २ निच्चला निष्कंदा तुसिणीया संचिट्ठति । त्रए णं ते पावसियालगा जेणेव ते कुम्मगा
Page #73
--------------------------------------------------------------------------
________________
नायाधम्मकाओ
[IV.56
तेणेव उवागच्छंत २ ते कुम्मगा सव्वओ समंता उव्वत्र्त्तेति परियति आसारेति संसारेंति चालेंति घट्टेति फंदेति खोभेंति नहेहिं आलुपंति' तेहि य अक्खोडेंति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा बाहं वा बाबाहं वा उप्पाइत्तए छविच्छेयं वा करित्तए । तए णं ते पावसियालगा ते कुम्मए दोच्चंपि तच्चपि सव्वओ समंता उव्वतेंति' जाव नो चेव णं संचाएंति करित्तए ताहे संता तंता परितंता निव्वण्णा समाणा सणियं २ पच्चोसक्कंति एगंतमवक्कमति २ निच्चला निष्फंदा तुसिणीया संचिट्ठेति । तत्थ णं एगे कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं २ एंगं पायं निच्छुभइ । तए णं ते पावसियालगा तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ सिग्धं तुरियं चवलं चंडं जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्स तं पायं नखेहिं आलुंपति दंतेहिं अक्खोडेंति तओ पच्छा मंसं च सोणियं च आहारेंति २ तं कुम्मगं सव्वओ समंता उव्वत्तेंति जाव नो चेव णं संचाएंति करेत्तए ताहे दोच्चंपि अवक्कमंति एवं चत्तारि वि पाया जाव सायं २ गीवं नीणेइ । तए णं ते पावसियालगा तेणं कुम्मएणं गीवं नीणियं पासंति २ सिग्घं चवलं ४ नहिं दंतेहिं य कवालं विहार्डेति २ तं कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंच य से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे परलोए वि य णं आगच्छइ बहूणं दंडणाणं जाव ससारं अणुपरियट्टइ जहा व से कुम्मए अगुत्तिदिए । तए णं ते पावसियालगा जेणेव से दोच्चे कुम्मए तेणेत्र उवागच्छंति २ तं कुम्मगं सव्वओ समंता उव्वर्त्तेति आव दंतेहिं अक्खुडेंति जाव करित्तए । तए णं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचायंति तस्स कुम्मगस्स किंचि आबाहं वा विबाह वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं से कुम्मए ते
66
Page #74
--------------------------------------------------------------------------
________________
67
-IV.56]
नायाधम्मकहाओ पावसियालए चिरगए दूरगए जाणित्ता सणियं २ गीवं नेणेइ २ दिसाबलोयं करेइ २ जमगसमगं चत्तारि वि पाए नीणेइ २ ताए उकिटाए कुम्मगईए वीईवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ २ मित्तनाइनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था। एवामेव समणाउसो! जो अम्हं समणो वा समणी वा पंच महव्वयाई इंदियाइं गुत्ताइं भवंति से णं इहभवे चेव बहूणं समणाणं ४ नो हीलणिजे नो निंदणिज्जे परलोए वि य णं सुग्गइं गच्छइ बहूणं नो दंडणाणं नो मुंडणाणं जाव संसारं नो अणुपरियट्टई जहा व से कुम्मए गुत्तिदिए ।
___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्तोत्ति बेमि ॥
॥ चउत्यं नायज्झयणं समत्तं ॥ ४ ॥
Page #75
--------------------------------------------------------------------------
________________
नावाधम्ममहाओ
॥ पंचमं अज्झयणं ॥
(57) जइ णं भंते! समणेणं ३ चउत्थस्स नायज्झयणस्स अयमट्ठे पन्नत्ते पंचमस्स नायज्झयणस्स के अट्ठे पत्ते ? एवं खलु जंबू ! ते काणं २ बारवई नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणवित्थिण्णा नवजोयणवित्थिण्णा दुवालसजोयणायामा धणवइमइनिम्माया चामीयरपवरपागारा नाणामणिपंचवण्णकविसीसगसोहिया अलयापुरिसंकासा पमुइयपक्कीलिया पञ्चक्खं देवलोगभूया । तीसे णं बारबईए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए रेवयगे नामं पब्वए होत्था तुंगे गगणतलमगुलिहंत सिहरे नाणाविहगुच्छगुम्मलयावल्लिपरिगए हंसमियमयूरकोंच सारसचक्कवायमयणसाल को इलकुलोववेए अणेगतडकडगवियर उज्झरपवाय पब्भारसिहरपंउरे अच्छर गणदेवसंघचारणविज्जाहरमिहुणसंविचिण्णे निच्चच्छणए दसारखरवीरपुरिसते लोकब लवगाणं सोमे सुभगे पियदंसणे सुरूवे पासाईए ४ । तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था सव्वज्य पुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए ४ । तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था वण्णओ । तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया परिवसइ । से णं तत्थ समुद्दविजयपामोI क्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्डं राईसहस्साणं पज्जुन्नपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं संवपामोक्खाणं सट्ठीए दुद्दंतसाहस्सीणं वीरसेणपामोक्खाणं एक्कवीसाए बीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं रुप्पिणिपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाइस्सीणं अन्नेसि च बहूणं राईसरतलवर जाव सत्थवहपभिईणं वेयडगिरिसागरपेरंतस्स य दाहिणड्डूभरहस्स य बारवईए नयरीए आहेवच्चं जाव पालेमाणे विहरइ ।
68
- [V.57
(58) तत्थ णं बारवईए थावच्चा नामं गाहावइणी परिवसइ अड्डा जाव अपरिभूया । तीसे णं थावच्चाए गाहावंइणीए पुत्ते थावच्चापुत्ते
Page #76
--------------------------------------------------------------------------
________________
69
v.58]
नायाधम्मकहाओ नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरुवे । तए णं सा थावच्चा गाहावइणी तं दारगं साइरेगअहवासजायं जाणित्ता सोहणंसि तिहिकरणनक्खत्तमुहुत्तसि कलायरियस्स उवणेइ जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेइ बत्तीसओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरूववण्णगंधे जाव भुंजमाणे विहरइ । तेणं कालेणं २ अरहा अरिहनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुत्विं चरमाणे जाव जेणेव बारवई नगरी जेणेव रेवयगपव्वए जेणेव नंदणवणे उज्जाणे जेणेव सुराप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । परिसा निग्गया धम्मो कहिओ। तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरसई कोमुइयं भेरिं तालेह । तए णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलिं कटु एवं सामी ! तह त्ति जाव परिसुणेति २ कण्हस्स वासुदेवस्स आंतियाओ पडिनिक्खमंति २ जेणेव सभा सुहम्मा जेणेव कामुइया भेरी तेणेव उवागच्छंति २ तं मेघोघरसियगंभीरमहुरसहं कोमुइयं भेरि तालेति । सओ निद्धमहुरगंभीरपडिसुएणं पिव सारइएणं बलाहएणं अणुरसियं भेरीए । तए णं तीसे कोमुइयाए भेरीए तालियाए समाणीए बारवईए नयरीए नवजोयणवित्थिण्णाए दुवालसजोयणायामाए सिंघाडगतियचउपचच्चरकंदरदरीविवरकुहरगिरिसिहरनगरगोपुरपासायदुवारभवणदेउलपडिस्सुयासयसहस्ससंकुलं करेमाणे बारवईए नयरीए सभितरवाहिरियं सव्वओ समंता सहे विप्पसस्स्थिा । तए णं वारवईए नयरीए नवजोयणवित्थिण्णाए बारसजोयणायामाए समुहविजयपामोक्खा दस
Page #77
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ -- [V.59इसारा जाव गणियासहस्साई कोमुईयाए भेरीए सई सोच्चा निसम्म हट्टतुट्ठा जाव व्हाया आविद्धवग्धारियमल्लदामकलावा अहयवत्थचंदणोक्खिन्नगायसरीरा अप्पेगइया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगइया पायविहारचारणं पुरिसवग्गुरापरिक्खित्ता कण्हस्स वासुदेवस्स अंतिए पाउन्भवित्था । तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासित्ता हतुढे जाव कोडुबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउरंगिणिं सेणं सज्जेह विजयं च गंधहत्यिं उवट्ठवेह । तेवि तहेव उवट्ठवेंति जाव पज्जुवासंति ।
(54) थावच्चापुत्ते वि निग्गए जहा मेहे तहेव धम्म सोच्चा निसम्म जेणेव थावच्चा गाहावइणी तेणेव उवागच्छइ २ पायग्गहणं करेइ जहा मेहस्स तहा चेव निवेयणा जाहे नो संचाएइ विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तस्स निक्खमणमणुमन्नित्थी । तए णं सा थावच्चा आसणाओ अब्भुढेइ २ महत्थं महग्धं महरिहं रायारिहं पाहुडं गेण्हइ २ मित्त जाव संपरिखुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छइ २ पडिहारदेसिएणं मग्गणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ करयल जाव वद्धावेइ २ तं महत्थं ३ पाहुडं उवणेइ २ एवं वयासी- एवं खलु देवाणुप्पिया । मम एगे पुत्ते थावच्चापुत्ते नाम दारए इढे जाव संसारभउव्विग्गे भीए इच्छइ अरहओ अरिहनेमिस्स जाव पव्वइत्तए । अहं णं निक्खमणसकारं करेमि । इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ । तए णं कण्हे वासुदेवे थावश्चागाहावाणं एवं वयासी- अच्छाहि णं तुमं देवाणुप्पिए ! सुनिव्वुयवीसत्था । अहं णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि । तए णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हैत्थिरयणं दुरुढे समाणे जेणेव
Page #78
--------------------------------------------------------------------------
________________
-V.59]
नायाधम्मकाओ
थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ २ थावच्चापुत्तं एवं
वयासी माणं तुमं देवाणुप्पिया ! मुंडे भवित्ता फव्वयाहि । भुंजाहि णं देवाणुप्पिया ! विपुले माणुस्सर कामभोगे मम बाहुच्छायपरिग्गहिए । केवलं देवाणुप्पियस्स नो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए । अन्ने णं देवाणुप्पियस्स जं किंचि आबाहं वा विवाहं वा उप्पीएइ तं सव्वं निवारेमि । तए णं से थावच्चापुत्ते कण्हेणं बासुदेवेणं एवं वृत्ते समाणे कण्हं वासुदेवं एवं बयासी - जइ णं देवाणु - पिया ! मम जीवियंतकरणिज्जं मच्चुं एज्जमाणं निवारेसि जरं वा सरीररूवविणासाणं सरीरं अइवयमाणिं निवारेसि तए णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सर कामभोगे भुंजमाणे विहरामि । तए णं से कण्डे बासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं बयासी - एए णं देवाणुप्पिया दुरइक्कमणिज्जा । नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए ननत्थ अप्पणो कम्मखएणं । तए णं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी – जइ णं एए दुरइक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नन्नत्थ अप्पणो कम्मक्खएणं तं इच्छामि णं देवाणुप्पिया ! अन्नाणमिच्छत्त अविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए । तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं बुत्ते समाणे कोडुंबिय पुरिसे सहावेइ २ एवं वयासी - गच्छह णं देवाणुप्पिया ! बारवईए नयरीए सिंघाडगतिग जाव पहेसु य हत्थिखंधवरगया महया २ सणं उग्घोसेमाणा २ उग्घोसणं करेह एवं खलु देवाणुप्पिया ! थावच्चापुत्ते संसारभव्विग्गे भीए जम्मणभरणाणं इच्छइ अरहओ अरिट्ठनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए । तं जो खलु देवाणुप्पिया ! राया वा जुबराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुं - बियमाडंबियइब्भसेट्ठिसेणावइसत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयइ तस्स णं कण्हे वासुदेवे अणुजाणइ पच्छाउरस्स वि य से मित्तनाइनियगसंबंधिपरिजणस्स जोगक्खेमं बट्टमाणं पडिबहइ तिकट्टु घोसणं
-
71
Page #79
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
TV.60 घोसेह जाव घोसंति । तए णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं व्हायं जाव सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तनाइपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं । तए णं से कण्हे वासुदेवे पुरिससहस्सं अंतियं पाउब्भवमाणं पासइ २ कोडुबियपुरिसे सहावेइ २ एवं वयासी - जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं कलसेहिं व्हावेइ जाव अरहओ अरिट्ठनेमिस्स छत्ताइच्छत्तं पडागाइपडागं पासइ २ विज्जाहरचारणे जाव पासित्ता सीयाओ पच्चोरुहइ । तए णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अहा अरिट्ठनेमी सव्वं तं चेव जाव आभरणं ओमुयइ । तए णं सा थावच्चा गाहावंइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारं पडिच्छइ हारवारिधाराछिन्नमुत्तावलिप्पगासाई अंसूणि विणिमुंचमाणी २ एवं वयासी- जइयव्वं जाया ! घडियध्वं जाया ! परकमियव्वं जाया ! आस्सिं च णं अढे नो पमाएयव्वं । जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं से थावश्चापुत्ते पुरिससहस्सेणं सद्धिं सयमेव पंचमुट्ठियं लोयं करेइ जाव पव्वइए । तए णं से थावचापुत्ते अणगारे जाए इरियासमिए भासासमिए जाव विहरइ । तए णं से थावच्चापुत्ते अरहओ अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं इक्कारस अंगाइं चोहसपुव्वाइं अहिज्जइ २ बहूहिं जाव चउत्थेणं विहरइ । तए णं अरहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयइ । तए णं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्टनेमि वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुन्नाए समाणे अणगारसहस्सेणं साद्धं बहिया जणवयविहारं विहरित्तए। अहासुहं देवाणुप्पिया । तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरइ ।
____(60) तेणं कालेणं २ सेलगपुरे नाम नगरे होत्था । सुभूमिभागे उजाणे । सेलए राया पउमावई देवी मंडुए कुमारे जुवराया।
Page #80
--------------------------------------------------------------------------
________________
-V.60] नायाधम्मकहाओ.
73 तस्स णं सेलगस्स पंथगपामोक्खा णं पंच मंतिसया होत्था उत्पत्तियाए ४ उववेया रज्जधुरं चिंतयंति । थावच्चापुत्ते सेलगपुरे समोसढे । राया निग्गए धम्मकहा। धम्म सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरण्णं जाव पव्वइया तहा णं अहं नो संचाएमि पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं नाव समणोवासए जाए अहिंगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ । पंथगपामोक्खा पंच मंतिसया य समणोवासया जाया । थावच्चापुत्ते बहिया जणवयविहारं विहरइ । तेणं कालेणं २ सोगंधियो नाम नयरी होत्था वण्णओ। नीलासोए उज्जाणे वण्णओ । तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्डे जाव अपरिभूए । तेणं कालेणं २ सुए नाम परिव्वायए होत्था रिउव्वेयजउठवेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लद्धढे पंचामपंचनियमजुत्तं सोयमूलं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे परूवेमाणे धाउरत्तपवरवत्थपरिहिए तिदंडकुंडियछत्तछन्नालयअंकुसपवित्तयकेसरिहत्थगए परिम्वायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २ संखसमएणं अप्पाणं भावमाणे विहरइ । तए णं सोगंधियाए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ – एवं खलु सुए परिव्वायए इहमागए जाव विहरइ । परिसा निग्गया । सुदंसणो वि निग्गए । तए णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स अनसिं च बहूणं संखाणं धम्म परिकहेइ - एवं खलु सुंदसणा ! अम्हं सोयमूलए धम्मे पनत्ते । से वि य सोए धम्मे दुविहे पन्नत्ते तंजहा - दब्बसोए य भावसोए य । दव्वसोए य उदएणं मट्टियाए य। भावसोए दम्भेहि य मंतेहि य । जंणं अम्हं देवाणुप्पिया ! किंचि असुई भवइ तं सव्वं सज्जपुढवीए आलिंपइ तओ पच्छा सुद्धेण वारिणा पक्खालिबइ तओ तं असुई सुई भवइ । एवं खलु जीवा जलाभिसेय
Page #81
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ
[V.60पूयप्पाणो अविग्घेणं सग्गं गच्छंति । तए णं से सुदंसणे सुयस्स ऑतिए धम्म सोच्चा हढे सुयस्स अंतियं सोयमूलयं धम्मं गेहइ २ परिव्वायए विउलेणं असणेणं ४ पडिलाभेमाणे जाव विहरइ । तए णं से सुए परिव्वायगेवसहाओ सोगंधियाओ नयरीओ निग्गच्छइ २ बहिया जणवयविहारं विहरइ । तेणं कालेणं २ थावच्चापुत्तस समोसरणं । परिसा निग्गया। सुदंसणो वि निग्गओ थावच्चापुत्तं वंदइ नमंसइ २ एवं वयासी – तुम्हाणं किंमूलए धम्मे पन्नत्ते ? तए णं से थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी – सुदंसणा ! विणयमूले धम्मे पन्नत्ते । से विय विणए दुविहे पन्नत्ते तंजहाअगारविणए अणगारविणए य । तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाइं सत्त सिक्खावयाई एक्कारस उवासगपडिमाओ। तत्थ णं जे से अणगारविणए से णं पंच महव्वयाइं तंजहा - सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ दसविहे पच्चक्खाणे बारस भिक्खुपडिमाओ इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आणुपुवेणं अट्ठकम्मपगडीओ खवेत्ता लोयग्गपईट्ठाणा भवंति । तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-तुभं णं सुदंसणा! किंमूलए धम्मे पन्नत्ते ? अम्हाणं देवाणुप्पिया ! सोयमूलए धम्मे पन्नत्ते जाव सग्गं गच्छति । तए णं थावच्चापुत्ते सुदंसणं एवं वयासी - सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तए णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण पक्खालिज्जमाणस्स अस्थि काइ सोही ? नो इणढे समढे । एवामेव सुदंसणा ! तुब्भंपि पाणाइवाएणं जाव मिच्छादसणसल्लेणं नथि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही। सुदंसणा ! से जहानामए केइ पुरिसे एग महं रुहिरकयं वत्थं सज्जियांखारेणं अणुलिंपइ २ पर्यणं आरोहेइ २ उण्हं गाहेइ तओ पच्छा सुद्धेण वारिणा
Page #82
--------------------------------------------------------------------------
________________
-V.601 नायाधम्मकहाओ.
73 धोवेज्जा से नृणं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरोहियस्स उण्हं गाहियस्स सुद्धणं वारिणा पक्खालिज्जमाणस्स सोही भवइ ? हंता भवइ । एवामेव सुदंसणा! अम्हं पि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अत्थि सोही जहा वा तस्स रुहिरकयस्स वत्थस्स जाव सुद्धेण वारिणा पक्खालिज्जमाणस्स अस्थि सोही। वत्थ णं सुदंसणे संबुद्धे थावंचापुत्तं बंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! धम्मं सोच्चा जाणित्तए जाव समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं तस्स सुयस्स परिव्वायगस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे जाव समुप्पजित्था - एवं खलु सुदंसणेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने । तं सेयं खलु मम सुदंसणस्स दिडिं वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तए त्तिकटु एवं संपेहेइ २ परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहसि भंडनिक्खेवं करेइ २ धाउरसवत्थपवरपरिहिए पविरलपरिव्वायगणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमइ २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ । तए णं से सुदंसणे तं सुयं एज्जमाणं पासइ २ नो अब्भुढेइ नो पच्चुग्गच्छइ नो आढाइ नो वंदइ तुसणीए संचिट्ठइ । तए णं से सुए परिव्वायए सुदंसणं अणुभुट्टियं पासित्ता एवं वयासी - तुब्भे णं सुदंसणा ! अन्नया ममं एज्जमाणं पासित्ता अब्भुढेसि जाव वंदसि । इयाणं सुदंसणा ! तुमं मम एज्जमाणं पासित्ता जाव नो वंदसि । तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवन्ने ? तए णं से सुदंसणे सुएणं परिव्वायगेणं एवं वुत्ते समाणे आसणाओ अब्भुट्टेइ २ करयल जाव सुयं परिवायगं एवं वयासी – एवं खलु देवाणुप्पिया ! अरहओ अरिष्टनेमिस्स अंसेवासी थावञ्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरइ । तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने ।
Page #83
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
[V.60
-
तए णं से सुए सुदंसणं एवं वयासी – तं गच्छामो णं सुदंसणा । तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाई च णं एयारूबाई अट्ठाई हेऊई पसिणाई कारणाइं वागरणाई पुच्छामो । तं जइ इमाई अट्ठाई जाव वागरइ तओ णं वंदामि नम॑सामि । अह मे से इमाई अट्ठाई जाव नो से वागरेइ तओ णं अहं एएहिं वेब अहिं ऊहिं निप्प पासिणवागरणं करिस्सामि । तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सार्द्धं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ २ थावच्चापुत्तं एवं वयासी
-
!
जत्ता ते भंते ! जवणिज्जं ते अव्वाबाहं फासूयविहारं ? तर णं से थावचा पुत्ते सुरणं एवं वृत्ते समाणे सुयं परिव्वायगं एवं वयासी - सुया ! जत्तावि मे जवणिज्जं पि मे अव्वाबाई पि मे फासु विहारंपि मे । तए णं सुए थावश्चापुत्तं एवं वयासी - किं भंते ! जत्ता ? सुया जं णं मम नाणदंसणचरित्ततव संजममाइएहिं जोएहिं जोयणा से तं जत्ता । से किं तं भंते ! जवणिज्जं ? सुया ! जवणिज्जे दुबिहे पश्न ते तंजा - इंदियजवणिज्जे य नोइंदियजवणिज्जे य । से किं तं इंदियअवणिज्जं ? सुया ! जं णं ममं सोयंदियचाख दियघानिंदियजिभिदियफासिंदियाइं निरुवहयाई वसे वट्टंति से तं इंदियजवणिज्जे । से किं तं नोइंदियजवणिज्जे ? सुया ! जं णं कोहमाणमायालोमा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे । से किं तं भंते ! अब्वाI बाहं ? सुया ! जं णं मम वाइयपित्तियसिंभियसन्निवाइय विविहरोगायंका नो उदीरेंति से तं अव्वाबाहं । से किं तं भंते ! फाविहारं ? सुया ! जं णं आरामेसु उज्जाणेसु देउलेसु सभासु पवासु इत्थीपसुपंडगविवज्जियासु बसहीसु पाडिहारियं पीढफलगसेज्जासंथारयं ओगिव्हित्ताणं विहरामि सेतं फाविहारं । सरिसवैया भंते! किं भक्खेया अभक्खेया ? सुया ! सरिसवया भक्खेया वि अभक्खेया वि । से केणद्वेणं भंते ! एवं वच्चइ सरिसवया भक्या वि अभक्खेया वि ? सुया ! सरिसवया दुविहा पन्नता तंजहा - मित्तसरिसवया य धन्नसरिसवया य । तत्थ णं जे ते
76
Page #84
--------------------------------------------------------------------------
________________
-V.60]
नायाधम्मकाओ
मितसरिसवया ते तिविहा पन्नत्ता तंजहा - सहजायया सहवड्डियया सहपंसुकीलिया य । ते णं समणाणं निग्गथाणं अभक्खेया । तत्थ णं जे ते धन्नसरिसवया ते दुबिहा पन्नत्ता तंजहा - सत्थपरिणया य असत्थपरिणया य । तत्थ णं जे ते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जे ते सत्थपरिणया ते दुविहा पन्नत्ता तंजहा फासूया य अफासुया य । अफासुया णं सुया ! नो भक्खेया । तत्थ णं जे ते फासुया ते दुविहा पन्नत्ता तंजहा - जाइया य अजाइया य । तत्थ णं जे ते अजाइया ते अभक्खेया । तत्थ णं जे ते जाइया ते दुविहा पन्नता तंजहा एसणिज्जा य असणिज्जा य । तत्थ णं जे ते असणिज्जा ते अभक्खेया । तत्थ णं जे ते एसणिज्जा ते दुविहा पद्मत्ता तंजहा - लद्धा य अलद्धा य । तत्थ णं जे ते अलद्धा ते अभक्खेया । तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्वेया । एएणं अट्ठेणं सुया ! एवं वुच्चइ सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा नवरं इमं नाणत्तं इत्थिकुलत्था य धन्नकुलत्था य । इत्थिकुलत्था तिविहा पन्नत्ता तंजहा कुलवहूया य कुलमाउया इ य कुलधूया इ य । धन्नकुलत्था तहेव । एवं मासा नवरं इमं नाणत्तं – मासा तिविहा पन्नत्ता तंजहा - कालमासा य अत्थमासा य धन्नमासा य । तत्थ णं जे ते कालमासा ते णं दुवालसविहा पन्नत्ता तंजहा - सावणे जाव आसाढे । ते णं सममाणं २ अभक्खया । अत्थमासा दुविहा - रुप्पमासा य सुवण्णमासा य । ते णं अभक्खेया । धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अबट्ठिए भवं अणेगभूयभावभविए वि भवं ? सुया ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । से केणट्ठेणं भंते ! एगेवि अहं जाव सुया ! दव्वट्टयाए एगे वि अहं नाणदंसणट्टयाए दुवे वि अहं पएसया अक्खए बि अहं अव्वए वि अहं अवट्ठिए वि अहं उबओगट्र्याए अणेगभूयभावभविए वि अहं । एत्थ णं से सुए संबुद्धे थावच्चापुत्तं बंदर नमसइ २ एवं बयासी - इच्छामि णं भंते ! तुब्भं अंतिए.
-
-
1
-
-
Page #85
--------------------------------------------------------------------------
________________
बायाथम्मकाओ
[V.61
सुर
केवलिपनतं धम्मं निसामित्तए । धम्मका भाणियध्वा । तए णं से परिव्वायए थावच्चापुत्तस्स अंतिए धम्मं सोच्चा निसम्म एवं बयासीइच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंढे भविता पव्वइत्तए । अहासुहं देवाणुप्पिया जाब उत्तरपुरत्विमे दिसीभाए तिदंडयं जाब धाउरत्ताओ य एगंते ऍडेइ २ सयमेव सिहं उप्पाडेइ २ जेणेव थावच्चापुत्ते २ तेणेव उवागच्छइ जाव मुंडे भवित्ता जाव पव्वइए सामाइयमाइयाई इक्कारस अंगाई चोइसपुव्वाइं अहिज्जइ । तणं थावच्चात् सुयस्स अणगारस्स सहस्सं सीसन्ताए बियरैइ । तए णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ । सए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीयपव्वए तेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २ दुरूइइ २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जान पाओवगमणं कैए । तए णं से थावच्चापुत्ते बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए छेएइ जाव केवलवरनाणदंसणं समुप्पाडेत्ता तओ पच्छा सिद्धे नाव प्पहीणे ।
(61) तए णं से सुए अन्नया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छइ धम्मं सोच्या जं नवरं देवाणुप्पिया ! पंथगपा मोक्खाई पंच मंतिसयाई आपुच्छामि मंडुयं च कुमारं रज्जे ठावेमि तओ पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि । अहासुरं । तपणं से सेलए राया सेलगपुरं नगरं अणुप्पविसइ २ जेणेव सए गिहे जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छइ २ सीहासणे निसण्णे । तए णं से सेलए राया पंथगपामोक्खा पंच मंतिसया सहावेइ २ एवं वयासीएवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे निसंते । से वि य मे 1 धम्मे इच्छिए पडिच्छिए अभिरुइए । अहं णं देवाणुपिया ! संसारभउब्विग्गे जाव पव्वयामि । तुब्भे णं देवाणुप्पिया किं करेह किं ववसह किं वा मे हियइए समत्थे ति ? तए णं ते पंथगपामोक्खा सेलगं
78
-
--
Page #86
--------------------------------------------------------------------------
________________
-:62]
नावाधम्मकाओ
रायं एवं वयासी - जइ णं तुब्भे देवाणुप्पिया ! संसार जाब पव्वयह अम्हाणं देवाणुप्पिया ! को अन्ने आधारे वा आलंबे वा ? अम्हे वियणं देषाणुप्पिया ! संसारभउब्विग्गा जाव पव्बयामो । जहा णं देवाणुप्पिया ! अहं बहु कज्जेसु य जाव तहा णं पव्वइयाण वि समाणाणं बहूस जाव वक्खुभू । तए णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वयासीजइणं तुभे देवाणुप्पिया ! संसार जाव पव्वयह तं गच्छह णं देवाणुप्पिया ! सएस २ कुटुंबे जेट्ठपुत्ते कुटुंबमज्झे ठावेत्ता पुरिससहस्स वाहिणीयाओ साओ दुरूढा समाणा मम अंतियं पाउब्भवह । तेवि तहेव पाउब्भवंति । तए णं से सेलए राया पंच मंतिसयाई पाउब्भवमाणाइं पासइ
ट्ठे कोडुंबिय पुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुपिया ! मंडुयरस कुमारस्स महत्थं जाव रायाभि सेयं उवट्ठवेह जाव अभिसिंचइ जाव राया जाए विहरइ । तए णं से सेलए मंडुयं रायं आपुच्छइ । तणं मंडराया कोडुंबिय पुरिसे सहावेइ २ एवं वयासी - खिप्पामेव सेलगपुरं नयरं आसिय जाब गंधवट्टिभूयं करेह कारवेह य २ एवमाणत्तियं पचप्पिणह । तए णं से मंडुए दोच्चंपि कोटुंबियपुरिसे सहावे २ एवं वयासी खिप्पामेव सेलगस्स रनो महत्थं नाव निक्खमणाभिसेयं जहेव मेहस्स तव नवरं पडमाईदेवी अग्मकेसे पडिच्छइ सव्वेवि पहिं गहाय सीयं दुरुहंति अवसेलं तदेव जाव समाइयमाइयाई एक्कारस अंगाई अहिज्जइ २ बहूहिं चउत्थ जाव विहरइ । तए णं से सुए सेलगस्स अणगारस्स ताइं पंथगपामोक्खाई पंच अणगारसयाई सीससाए वियरइ । तए णं से सुए अन्नया कयाइ सेलगपुराओ सुभूमिभगाओ उज्जाणाओ पडिनिक्खमइ २ बहिया जणक्यविहारं विहरइ । तर पं से सुए अणगारे अन्नया कयाइ तेणं अणगारसहस्सेणं सद्धिं संपरि. बुडे पुडवाणुपुगि चरमाणे गामाणुगामं विहरमाणे जेणेव पुंडरीय पठन ए तेणेव उनागच्छइ जाव सिद्धे ।
-
79
----
(62) तप णं तस्स सेलगस्स रायरिसिस्स तेहि अंतेहि य पंतेहि य. तुच्छेहि य लहेहि व अरसेहि य विरसेहि व सीएहि य उहेहि य
Page #87
--------------------------------------------------------------------------
________________
नायाधम्मकाओ
[V. 62
कालाइकंतेहि य पमाणांइकतेहि य निच्चं पाणभोयणेहि य पयइसुकुमालस्स य सुहोचियस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा कंडुदाहपित्तज्जरपरिगयसरीरे यावि विहरइ । तर णं से सेलए तेणं रोयायंकेणं सुक्खे जाए यावि होत्था । तए णं से सेलए अन्नया कयाई पुव्वाणुपुव्विं चरमाणे जाव जेणेव सुभूमिभागे जाव विहरइ | परिसा निग्गया मंडुओ वि निग्गओ सेलगं अणगारं वंदइ जाव पज्जुबासइ । तए णं से मंडुए राया सेलगस्स अणगारस्स सरीरगं सुक्कं जाव सव्वाबाहं सरोगं पासइ २ एवं वयासी - अहं णं भंते ! तुब्भं अहापवत्तेहिं तिगिच्छिएहिं अहापवत्तेणं ओसहभेसज्जभत्तपाणेणं तिगिच्छं आउंटावेमि । तुब्भे णं भंते ! मम जाणसालासु समोसरह फासुएस णिज्जं पीढफलगसेज्जासंथारगं ओगिहित्ताणं विहरह | तए णं से सेलए अणगारे मंडुयस्स रन्नो एयमहं तहन्ति पडिसुणेइ । तए णं से मंडुए सेलगं बंदइ नमसइ २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तए णं से सेलए कलं जाव जलंते सभंडमत्तोवगरणमायाए पंथगपामोक्खेहिं पंचहि अणगारसएहिं सार्द्धं सेलगपुरमणुप्पविसइ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छइ २ फासूयं पीढ जाव विहरइ । तए णं से मंडुए तिमिच्छिए सद्दावेइ २ एवं वयासीतुम्भेणं देवाणुप्पिया ! सेलगस्स फांसुएसणिज्जेणं जाव तिगिच्छं आउंटेह | तए णं तिगिच्छया मंडुएणं रन्ना एवं वुत्ता हट्ठतुट्ठा से लगस्स अहापवत्तेहिं ओसहभे सज्जभत्तपाणेहिं तिगिच्छं आउट्टेति मज्जपाणगं च से उवदिसंति' । तए णं तस्स सेलगस्स अहापवत्तेहिं जाव मज्जपाणएणं से रोगायके उवसंते जाए यावि होत्था हट्ठे बलियैसरीरे जाए ववगयरोगायके । तए णं से सेलए तंसि रोयातंकंसि उवसंतंसि खमाणंसि तंसि विपुलंसि असणंसि ४ मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्ने ओसन्नविहारी एवं पासथे २ कुसीले २ पमत्ते २ संसत्ते २ बद्धपीढफलग सेज्जासंथारए पमत्ते यावि विहरइ नो संचाएइ फासुएस णिज्जं पीढं पच्चप्पिणित्ता मंडुयं च राय आपुच्छित्ता बहिया जाव विहरित्तए ।
80
Page #88
--------------------------------------------------------------------------
________________
81
-V.63]
नायाधम्मकहाओ (63) तए णं तेसिं पंथगवज्जाणं पंचण्हं अणगारसयाणं अन्नया कयाइ एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था- एवं खलु सेलए रायारसी चइत्ता रज्जं च ४ जाव पव्वइए विउले असणे ४ मज्जपाणए मुच्छिए ४ नो संचाएइ चइउं जाव विहरित्तए । नो खलु कप्पइ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए । तं सेयं खलु देवाणुप्पिया अम्हं कल्लं सेलगं रायरािसं आपुच्छित्ता पाडिहारियं पीढफलगसेनासंथारयं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठावेत्ता बहिया अब्भुज्जएणं जाव विहरित्तए । एवं संपेहेंति २ कल्लं जेणव सेलगरायरिसी आपच्छित्ता पाडिहारियं पीढफलग जाव पच्चप्पिणंति २ पंथयं अणगारं वेयावच्चकरं ठावेंति २ बहिया जाव विहरति ।
___(64) तए णं से पंथए सेलगस्स सेज्जासंथारउच्चारपासवणखेल्लेसिंघाणमलाओ ओसहभेसज्जभत्तपाणएणं आगिलाए विणएणं वेयावडियं करेइ । तए णं से सेलए अन्नया कयाइ कत्तियचाउम्मासियंसि विउलं असणं ४ आहारमाहारिएँ सुबहुं च मज्जपाणयं पीएं पुवावरण्हकालसमयसि सुहप्पसुत्ते। तए णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसिय पडिक्कमणं पडिकंते चाउम्मासियं पडिक्कमिउकामे सेलगं रायरिसिं खामणट्ठयाए सीसेणं पाएमु संघट्टेइ । तए णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उठेइ २ एवं वयासी-से केस णं भो एस अपत्थियपत्थिए जाव वज्जिए जेणं ममं सुहपसुत्तं पाएसु संघट्टेइ ? तए णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल जाव कटु एवं वयासी - अहं ण भंते ! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघटेमि । तं खामेमि णं तुब्भे देवाणुप्पिया! खमन्तु मे अवराहं तुम णं देवाणुप्पिया! नाइभुज्जो एवं करणयाए त्तिकटु सेलयं अणगारं एयमहँ सम्मं विणएणं भुज्जो २ खामेइ । तए णं तस्स सेलगस्स रायििसस्स पंथएणं एवं वुत्तस्स अयमे
Page #89
--------------------------------------------------------------------------
________________
___-[V.65
नायाधम्मकहाओ यावे जाव समुप्पज्जित्था-एवं खलु अहं रज्जं च जाव ओसनो जाव उउबद्धपीढ० विहरामि । तं नो खलु कप्पइ समणाणं २ पासत्थाणं जाव विहरित्तए । तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणित्ता पंथएणं अणगारेणं साद बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए । एवं संपेहेइ २ कल्लं जाव विहरइ ।
___(65) एवामेव समणाउसो ! जाव निग्गंथो वा २ ओसन्ने जाव संथारए पमत्ते विहरइ से णं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियध्वो । तए णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सहावेंति २ एवं वयासी – एवं खलु सेलए रायरिसी पंथएणं बहिया जाव विहरइ। तं सेयं खलु देवाणुप्पिया! अम्हं सेलगं रायरिसिं उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेति २ सेलग रायरिसिं उवसंपज्जित्ताणं विहरंति ।
(66) तए णं से सेलए रायरिसी पंथगपामोक्खा पंच अणगारसया बहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव पुंडरीयपव्वए तेणेव उवागच्छंति २ जहेव यावच्चापुत्ते तहेव सिद्धा ४ । एवामेव समणाउसो ! जो निग्गंथो वा २ जाव विहरिस्सइ ।
__एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तर्ण पंचमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥
॥ पंचम नायज्झयणं समत्तं ॥
॥ छर्ट अज्झयणं॥ (67) जइ णं भंते ! समणेण जाव संपत्तेणं पंचमस्स नायजायणस्स अयमढे पन्नत्ते छट्ठस्स गं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया । तेणं कालेणं २ समणस्स जेट्टे
Page #90
--------------------------------------------------------------------------
________________
-VI.67]
नायाधम्मकाओ
!
इंदभूई नामं अणगारे अदूरसामंते जाव सुज्झाणोवगए विहरइ । तए णं से इंदभूई जायसडे जाब एवं वयासी कहं णं भंते ! जीवा गरुयत्तं वा लहुयत्तं वा हव्वमागच्छति १ गोयमा ! से जहानामए केइ पुरिसे एगं महं सुकतुंबं निच्छिदं निरुवहयं दम्भेहि य कुसेहि य वेढेई २ मट्टियालेवेणं लिंपइ २ उन्हे दलयइ २ सुकं समाणं दोच्चपि भेहि य कुसेहि य वेढेइ २ मट्टियालेवेणं लिंपइ २ उण्हे दलयइ २ सुक्के समाणे तचंपि दन्भेहि य कुसेहि य वेढेइ मट्टियालेवेण लिंपइ । एवं खलु एएणं उवाएणं सत्तरत्तं वेढेमाणे अंतरा लिप्पमाणे अंतरा सुक्कामाणे जाव अहिं मट्टियालेवेहिं आलिंपइ २ अत्थामतारमपोरिसियंसि उद्गंसि पक्खिवेज्जा | से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टिया - लेवेणं गुरुययाए भारियाएँ उप्पिं सलिलमइवइत्ता अहे धरणियलपट्ठाणे भवइ । एवामेव गोयमा ! जीवावि पाणाइवाएणं जाव मिच्छादंसणसल्लेणं अणुपुव्वेणं अट्ठकम्मपगडीओ समज्जिणित्ता तासिं गरुययाए भारिययाए एवामेव कालमासे कालं किश्वा धरणियलमइवइत्ता अहे नरगर्तलपइट्ठाणा भवंति ! एवं खलु गोयमा ! जीवा गरुयत्तं हव्वमागच्छंति । अहे णं गोयमा ! से तुंबे तंसि पढामिलुंगंसि माट्टयालेवंसि विनंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पइत्ताणं चिट्ठइ । तयाणंतरं दोच्चंपि मट्टियालेवे जाव उप्पइत्ताणं चिट्ठइ । एवं खलु एएणं उवाएणं तेसु असु मट्टियावेसु तिनेसु जाव विमुक्कबंधणे अहेधरैणिय लमइवइत्ता उपि सलिलैतलपट्ठाणे भवइ । एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं अणुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उपि लोयग्गपइट्ठाणा भवंति । एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति ।
एवं खलु जंबू ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमट्ठे पत्ते तिमि ॥
॥ छट्ठ नायज्झयणं समत्तं ॥
-
83
Page #91
--------------------------------------------------------------------------
________________
नायाधम्मकहाओ - [VII.68
॥ सत्तमं अज्झयणं ॥ --- (68) जइ णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे होत्था । सुभूमिभागे उज्जाणे । तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे परिवसइ अड्डे जाव अपरिभूए । भद्दा भारिया अहीणपचिंदियसरीरा जाव सुरूवा। तस्स णं धणस सत्थवाहस्स पुत्ता भहाए भारियाए अत्तया चत्तारि सत्थवाहदारगा होत्था तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए । तस्स णं धणस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुहाओ होत्था तंजहा - उज्झिया भोगवइया रक्खइया रोहिणिया। तए णं तस्स धणस्स सत्थवाहस्स अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि इमेयासवे अज्झथिए ४ जाव समुप्पज्जित्था - एवं खलु अहं रायगिहे नयरे बहूणं राईसरतलवर जाव पभिईणं सयस्स य कुटुंबस्स बहूसु कज्जेसु य कारणेसु य कोडुबेसु य मंतणेसु य गुज्झेसु रहस्सेसु निच्छएसु ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणे चक्खू मेढी पमाणभूए सव्वकजवड्डावए । तं न नजइ णं मए गयंसि वा चुयंसि वा मयसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंस वा विदेसगयंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स के मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सइ । तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तनाइ० चउण्हं य सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तनाइनियगसयण० चउण्ह य सुण्हाणं कुलघरवग्गं विपुलेणं असणेणं ४ धूवपुप्फवत्थगंध जाव सकारत्ता संमाणेत्ता तस्सेव मित्तनाइ जाव चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच:२ सालिअक्खए दलइत्ता जाणामि ताव का किह वा सारक्खेइ वा संगोवेइ वा संवड्ढेइ वा । एवं संपेहेइ २ कल्लं जाव मित्तनाइ० चउण्हं सुण्हाणं कुलघरं आमंतेइ २ विपुलं असणं ४ उवक्खडावेइ तओ पच्छा पहाए भोयणमंडवंसि
Page #92
--------------------------------------------------------------------------
________________
VII.68]
नायाधम्मकहाओ सुहासणवरगए तं मित्तनाइ०चउण्हं सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असणं ४ जाव सकारेइ २ तस्सेव मित्तनाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ पंच सालिअक्खए गेण्हइ २ जेठं सुण्हं उज्झिइयं सहावेइ २ एवं वयासी- तुमं णं पुत्ता ! मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुव्वेणं सारक्खमाणी संगोवेमाणी विहराहि । जया णं अहं पुत्ता ! तुमं इमे पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिनिज्जाएज्जासि त्तिकटु सुहाए हत्थे दलयइ २ पडिविसज्जेइ । तए णं सा उज्झिया धणस्स तह त्ति एयमहें पडिसुणेइ २ धणस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हइ २ एगंतमवक्कमइ एगंतमवक्कमियाएं इमेयारूवे अज्झथिए ४ जाव समुप्पज्जित्था - एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीण पडिपुण्णा चिट्ठति । तं जया णं मम ताओ इमे पंच सालिअक्खए जाएसइ तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामि त्तिकटु एवं संपेहेइ २ ते पंच सालिअक्खए एगते एडेइ सकम्मसंजुत्ता जाया यावि होत्था । एवं भोगवइयाए वि नवरं सा छोल्लइ २ अणुगिलइ २ सकम्मसंजुत्ता जाया यावि होत्था । एवं रक्खिया वि नवरं गेण्हइ २ इमेयारूवे अज्झथिए ४ – एवं खलु ममं ताओ इमस्स मित्तनाइ० चउण्हं य सुण्हाणं कुलघरवग्गस्स य पुरओ सद्दावेत्ता एवं वयासी - तुम णं पुत्ता ! मम हत्थाओ जाव पडिनिज्जाएज्जासि त्तिकटु मम हत्थंसि पंच सालिअक्खए दलयइ । तं भवियव्वं एत्थ कारणेणं तिकटु एवं संपेहेइ २ ते पंच सालिअक्खए सुद्धे वत्थे बंधइ २ रयणकरंडियाए पक्खिवइ २ उसीसामूले ठावेइ २ तिसझं पडिजागरमाणी २ विहरइ । तए णं से धणे सत्थवाहे तहेव मित्त जाव चउंत्यिं रोहिणीयं सुण्हं सदावेइ २ जाव तं भवियव्वं एत्थ कारणेणं तिकटु सेयं खलु मम एए पंच सालिअक्खए सारक्खमाणीए संगोवेमाणीए संवड्डमाणीए त्तिकटु एवं संपेहेइ २ कुलघरपुरिसे सहावेइ २ एवं वयासी-तुब्भे गं देवाणुप्पिया! एए पंच सालिअक्खए गेण्हह २ पढम
Page #93
--------------------------------------------------------------------------
________________
86
मायाधम्मकहाओ
[VII.68
पाउसंसि महाचुडिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २ इमे पंच सालिअक्खए वावेह २ दोच्चपि तच्वंपि उक्खयनिहए करेह २ वाडिपक्खेवं करेह २ सारक्खमाणा संगोवेमाणा आणुपुवेणं संवह । तए णं ते कोडुंबिया रोहिणीए एयमहं पडिसुर्णेति ते पंच सालिअक्खए गेहति २ अणुपुव्वेणं सारक्खंति संगोविंति । तए णं ते कोडुंबिया पदमपाउसांस महावुट्ठिकार्यसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दोच्चंपि तच्चंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति अणुपुव्वेणं सारक्खेमाणा संगोवेमाणा संवडेमाणा विहरंति । तए णं ते साठी अणुपुव्वेणं सारक्खिज्ज माणा संगोविज्जमाणा संवडिज्जमाणा साली जाया किण्हा किण्होभासा जाब निउरंबभूया पासाईया ४ । तए णं ते साली पत्तिया बत्तिया गब्भिया पसूइया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लईया पत्तईया हरियपव्वंकंडा जाया यावि होत्था । तए णं
कोडुबिया साली पत्तिए जाव सल्लइयपत्तइए जाणित्ता तिक्खेहिं नवपज्जणएहिं असिएहिं लुणंति २ करयलमलिए करेंति २ पुणंति । तत्थ णं चोक्खाणं सूइँयाणं अखंडाणं अफुडियाणं छडछडापूर्याणं सालीणं मागहुए पत्थए जाए । तए णं ते कोडुंबिया ते साली नवएस घडएसु पक्खिवंति उल्लिंपति २ लंछियमुद्दिए करेंति २ कोट्ठागारस्स एगदेसंसि ठावेंति २ सारक्खमाणा संगोवेमाणा विहरंति । तए णं ते कोडुंबिया दोच्चंसि वासारत्तंसि पढमपाउसंसि महावुट्ठिकार्यंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोच्चपि उक्खाय णिहए जाव लुणंति जाव चलणतैलमलिए करेंति २ पुर्णति । तत्थ णं सालीणं बहवे कुंडवा जाव एगदेसंसि ठावेंति २ सारक्खेमाणा संगोवे - माणा विहति । तए णं ते कोडुंबिया तच्चंसि वासारत्तंसि महाबुद्धिकार्यसि निवइयंसि बहवे केयारे सुपरिकम्मिए जाव लुति २ संवहंति २ खलयं करेंति २ मलेंति जाव बहवे कुंभा जाया । तए णं ते कोडुंबिया साली कोट्ठागारंसि पल्लेवंति जाव विहरंति । चउत्थे वासारत्ते बहवे
Page #94
--------------------------------------------------------------------------
________________
-VII.68]
नाधम्मकाओ
84
कुंभसया जाया । तए णं तस्स धणस्स पंचमयंसि संवच्छरसि परिणममणंसि पुव्वरत्तावर त्तकालसमयंसि इमेयारूवे अज्झत्थिए ४ जाव समुप्पन्जित्था - एवं खलु मए इओ अईए पंचमे संवच्छरे चउन्हं सुहाणं परिक्खणट्टयाए ते पंच २ सालिअक्खया हत्थे दिन्ना । तं सेय खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि काए किह सारक्खिया वा संगोविया वा संबड्डिया वा । एवं संपेइ २ कल्लं नाव जलंते विपुलं असणं ४ मित्तनाइनियग० चउण्ह य सुण्हाणं कुलघरवग्गं जाव सम्माणित्ता तस्सेव मित्त जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेट्टं उज्झिययं सहावेइ २ एवं वयासी एवं खलु अहं पुत्ता ! इओ अईए पंचमंसि संवच्छरंसि इमस्स मित्त जाव चउण्ह य सुण्हाणं कुलघरस्स य पुरओ तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएज्जा तया णं तुमं मम इमे पंच सालिअक्खए पडिनिज्जा एसि त्तिर्कट्टु । से नूणं पुत्ता अट्ठे समट्ठे ? हंता अस्थि । तं णं तुमं पुत्ता ! मम ते सालअक्खए पडिनिज्जोएसि । तए णं सा उज्झिया एयमद्वं धणस्स पडिसुणेइ जेणेव कोट्ठागारं तेणेव उवागच्छछ २ पल्लाओ पंच सालिअक्खए गेण्हइ २ जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ एवं बयासी एए णं ते पंच सालिअक्खए तिकट्टु धणस्स इत्थंसि ते पंच सालिअक्खए दलयइ | तए णं धणे उज्झियं सवहसावियं करेइ २ एवं वयासी - किं சு पुत्ता ! ते चेव पंच सालिअक्खए उदाहु अन्ने ? तरणं उज्झिया धणं सत्थवाहं एवं वयासी - एवं खलु तुब्भे ताओ ! इओ अईए पंचमे संव
!
रे इमस्स मित्तनाइ० चउण्ह य जाव विहराहि । तए णं अहं तुब्भं एम पडणेमि ते पंच सालिअक्खए गेण्हामि एगतमवक्कमामि । तए णं मम इमेयारूवे अज्झत्थिए ४ जाव समुप्पज्जित्था - एवं खलु तायाणं कोट्ठागारंसि जाव सकम्मसंजुत्ता । तं नो खलु ताया ! ते चेव पंच सालिअक्खए एए णं अग्ने । तर णं से धणे उज्झिइयाए अंतिए एयमहं सोच्चा निसम्म आसुरुते जाब मिसिमिसेमाणे उन्झिइयं तस्स मित्तनाइ० चउन्हं
—
Page #95
--------------------------------------------------------------------------
________________
88
नायाधम्मकहाओ
_ [VII.68 सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुझियं च छाणुझियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जिअं च पाउवदाइयं च व्हाणोवदाइयं च बाहिरपेसणकारियं च ठावेइ । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वइए पंच य से महव्वयाइं उझियाई भवति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे जाव अणुपरि. यदृइस्सइ जहा सा उझिया । एवं भोगवइया वि नवरं तस्स कुलघरस्स कंडितियं च कोट्टतियं च पीसंतियं च एवं रुच्चंतियं रंधंतियं परिवेसंतियं च परिभायंतियं च आभितरियं च पेसणकारिं महाणसिणि ठावेइ । एवामेव समणाउसो ! जो अम्हं समणो वा पंच य से महन्वयाई फोडियाई भवंति से णं इहभवे चेव बहूणं समणाणं ४ जाव हीलणिज्जे ४ जहाव सा भोगवइया । एवं रक्खिइयावि नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हइ २ जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ पंच सालिअक्खए धणस्स हत्थे दलयइ । तए णं से धणे रक्खैिइयं एवं वयासी - किं णं पुत्ता! ते चेव एए पंच सालिअक्खए उदाहु अन्ने ? तए णं रक्खिइया धणं एवं वयासी - ते चेव ताया ! एए पंच सालिअक्खया नो अन्ने। कहं णं पुत्ता ? एवं खलु ताओ ! तुन्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकटु ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी यावि विहरामि । तओ एएणं कारणेणं ताओ ! ते चेव पंच सालिअक्खए नो अन्ने । तए णं से धणे रक्खिइयाए अंतियं एयमहूँ सोच्चा हट्टतुढे तस्स कुलघरस्स हिरण्णस्स य कंसदूसविपुलधण जाव सावएजस्स य भंडागारिणिं ठवेइ । एवामेव समणाउसो ! जाव पंच य से महव्वयाई रक्खियाइं भवंति से णं इहभवे चेव बहूणं समणाणं ४ अञ्चणिज्जे जाव जहा सा राक्खिइया । रोहिणीया वि एवं चेव नवरं तुब्भे ताओ मम सुबहुयं सगडीसागडं दलाह जाणं अहं तुन्भे ते पंच सालिअक्खए पडिनिज्जाएमि । तए णं से धणे रोहिणिं एवं वयासी - कहं णं तुमं
Page #96
--------------------------------------------------------------------------
________________
89
-VIT.68]
नायाधम्मक्रहाओ मम पुत्ता ! ते पंच सालिअक्खए सगडसागडेणं निज्जाएस्ससि ? तए णं सा रोहिणी धणं एवं वयासी - एवं खलु ताओ ! इओ तुन्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेण । एवं खलु ताओ ! तुम्भे ते पंच सालिअक्खए सगडीसागडेणं निज्जाएमि । तए णं से धणे सत्थवाहे रोहिणीयाए सुबहुयं सगडीसागडं दलयइ । तए णं रोहिणी सुबहुं सगडीसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारं विहाडेइ २ पल्ले उभिदइ २ सगडीसागडं भरेइ २ रायगिहं नगरं मझमझेणं जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ । तए णं रायगिहे नयरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमाइक्खइ ४ - धन्ने णं देवाणुप्पिया ! धणे सत्थवाहे जस्स णं रोहिणीया सुण्हा पंच सालिअक्खए सगडसागडिएणं निज्जाएइ । तए णं से धणे सत्थवाहे ते पंच सालिअक्खए सगडसागडेणं निज्जाइए पासइ २ हट्ट जाव पडिच्छइ २ तस्सेव मित्तनाइ० चउण्ह य सुण्हाणं कुलघरपुरओ रोहिणीयं सुण्डं तस्स कुलघरस्स बहूसु कज्जेसु य जाव रहस्सेसु य आपुच्छणिजं जाव वट्टीवियं पमाणभूयं ठावेइ । एवामेव समणाउसो ! जाव पंच से महव्वयाइं संवड्डियाई भवंति से णं इहभवे चेव बहूणं समणाणं जाव वीईवइस्सइ जहा व सा रोहिणीया ।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥
॥ सत्तमं अज्झयणं समत्तं ॥ ७॥
Page #97
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
॥ अट्टमं अज्झयणं ॥
(69) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते अट्ठमस्स णं भत्ते ! के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूद्दीवे २ महाविदेहे वासे मंदरस्स पञ्चयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीओयाए महानदीए दाहिणं सुहावहस्स वक्खारपव्वयस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं सलिलावई नामं विजए पन्नत्ते । तत्थ णं सलिलावईविजए वीयसोगा नामं रायहाणी पन्नत्ता नवजोयणवित्थिण्णा जाव पच्चक्खं देवलोगभूया । तीसे णं वीयसोगाए रायहाणीए उत्तरपुरत्थि मे दिसीभाए इंदकुंभे नामं उज्जाणे । तत्थ णं वीयसोगाए
90
[VIII.69
यहाणी बले नामं राया । तस्स धारिणीपामोक्खं देवीसहस्सं ओरोहे हथा । तए णं सा धारिणी देवी अन्नया कयाइ सीहं सुमिणे पासिताणं पडिबुद्धा जाव महब्बले दारए जाए उम्मुक्क जाव भोग समत्थे । तर णं तं महब्बलं अम्मापियरो सरिसियाणं कमलासरिपामोक्खाणं पंचन्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति । पंच पासायसया पंचसओ दाओ जाव विहरइ । थेरागमैणं इंदकुंभे उज्जाणे समोसढे परिसा 1 निग्या बलो विनिग्गओ धम्मं सोच्चा निसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेईं जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे । तए णं सा कमलसिरी अन्नया कयाइ सीहं सुमिणे जाव बलभद्दो कुमारो जाओ जुवराया यावि होत्या । तस्स णं महब्बलस्स रन्नो इमे छप्पियबालवयंसगा रायाणी होत्या तंजा - अयले धरणे पूरणे वसू बेसमणे अभिचंदे सहजायया जाव संहिच्चाए नित्थरियव्वे त्तिकट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति । तेणं कोलणं २ इंदकुंभे उज्जाणे थेरा समोसढा । परिसा निग्गया । महब्बले णं धम्मं सोच्चा जं नवरं छप्पियबालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव छप्पियबालवयंसए आपुच्छइ । तए णं ते छप्पिय० महब्बलं रायं एवं वयासी - जइ णं देवाणु
--
1
Page #98
--------------------------------------------------------------------------
________________
91
-VIII,69]
नायाधम्मकहाओ. प्पिया ! तुब्भे पव्वयह अम्हं के अन्ने आहारे जाव पव्वयामो। तए गं से महब्बले राया ते छप्पिय० एवं वयासी- जइ णं तुम्भे मए सद्धिं जाव पव्वयह तो गं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउन्भवंति । तए णं से महब्बले राया छप्पियबालवयंसए पाउब्भूए पासइ २ हट्ट जाव कोडुंबियपुरिसे सहावेइ २ बलभद्दस्स रायाभिसेओ जाव आपुच्छइ । तए णं से महब्बले जाव महया इड्डीए पव्वइए एक्कारसअंगवी बहूहिं चउत्थ जाव भावेमाणे विहरइ । तए णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्थाजं णं अम्हं देवाणुप्पिया एगे तवोकम्म उवसंपज्जित्ताणं विहरइ तं गं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ बहूहिं चउत्थ जाव विहरंति । तए णं से महब्बले अणगारे इमेणं कारणेणं इत्थिनामगोयं कम्मं निव्वत्तिंसुजइ णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति तओ से महब्बले अणगारे छठें उवसंपज्जिचाणं विहरइ । जइ णं ते महब्बलवज्जा छ अणगारा छठें उवसंपज्जित्ताणं विहरंति तओ से महब्बले अणगारे अट्ठमं उवसंपज्जित्ताणं विहरइ । एवं अह अट्ठमं तो दसमं अह दसमं तो दुवालसमं । इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तेसु तंजहा - अरहंतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसुं। वच्छल्लया य तेसिं अभिक्ख नाणोवओगा य ॥१॥ दंसणविणए आवस्सए य सीलव्वए निरइयारो। खणलवतवचियाए वेयावच्चे समाही य ॥२॥ अपुव्वनाणगहणे सुयभत्ती पवयणे पहावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ सों उ ॥३॥ तए णं ते महब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति जाव एगराइयं । तए णं ते महबलपामोक्खा सत्त अणगारा खुड्डागं सौहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरंति तंजहा-घउत्थं करेंति २ सव्वकामगुणियं पारेंति २
Page #99
--------------------------------------------------------------------------
________________
92
नायाधम्मकहाओ .. [VIII.69छठें करेंति २ चउत्थं करेंति २ अट्ठमं करेंति २ छठें करेंति २ दसमं करेंति २ अट्ठमं करेंति २ दुवालसमं करेंति २ दसमं करेंति २ चोहसमं करेंति २ दुवालसमं करेंति २ सोलसमं करेंति २ चोहसमं करेंति २ अट्ठारसमं करेंति २ सोलसमं करेंति २ वीसइमं करेंति २ अट्ठारसमं करेंति २ वीसइमं करेंति २ सोलसमं करेंति २ अट्ठारसमं करेंति २ चोदसमं करेंति २ सोलसमं करेंति २ दुवालसमं करेंति २ चोहसमं करेंति २ दसमं करेंति २ दुवालसमं करेंति २ अट्ठमं करेंति २ दसमं करेंति २ छठें करेंति २ अट्ठमं करेंति २ चउत्थं करेंति २ छटं करेंति २ चउत्थं करेंति सव्वत्थ सव्वकामगुणिएणं पारेति । एवं खलु एसा खुड्डागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोरत्तेहि य अहासुत्तं जाव आराहिया भवइ । तयाणंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगर्यवज्ज पारेंति । एवं तच्चाएवि परिवाडीए नवरं पारणए अलेवाडं पारेति । एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेति । तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरोहिं अट्ठावीसाए अहोरत्तेहिं अहासुत्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदति नमसंति २ एवं वयासी-इच्छामो णं भंते ! महालयं सीहनिकीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियतैइ एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहिं समप्पेइ । सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहिं मासेहिं बारसहि य अहोरत्तेहिं समप्पेइ । तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहित्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदति नमसंति २ बहूणि चउत्थं जाव विहरंति । तए णं ते महब्बलपामोक्खा सत्त अणगारा तेणं उरालेणं सुक्का भुक्खा जहा खदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं साणयं दुरुहंति जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चतुरासीइं वाससयसहस्साइं सामण्णपरियागं पाउणंति २ चुलसीइं पुव्वसयसहस्साई
Page #100
--------------------------------------------------------------------------
________________
.
-VIII.70]
नायाधम्मकहाओ सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना ।
(70) तत्थ णं अत्थेगइयाणं देवाणं बत्तीसं सागरोवमाइं ठिई पन्नत्ता। तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिई । महब्बलस्स देवस्स पडिपुण्णाई बत्तीसं सागरोवमाई ठिई । तए णं ते महब्बलवज्जा छप्पि देवा ताओ देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव जर्बुद्दीवे २ भारहे वासे विसुद्धपिइमाइवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायाया तंजहा - पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवई, अदीणसत्तू कुरुराया, जियसत्तू पंचालाहिवई। तए णं से महब्बले देवे तिहिं नाणेहिं समग्गे उच्चट्ठाणगऎसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु संउणेसु पयाहिणाणुकूलसि भूमिसपिसि मारुयंसि पवायंसि निप्फन्नसस्समेइणीयांस कोलंसि पमुइयपकीलिएसु जणवएसु अद्धरत्तकालसमयांस आस्सणीनक्खत्तेणं जोगमुवागएणं जे से गिम्हणिं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थिपक्खणं जयंताओ विमाणाओ बत्तीसं सागरोवमहिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावईए देवीए कुञ्छिसि आहारवक्रतीए भवर्वकंतीए सरीरवकंतीए गम्भत्ताए वकंते । तं रयणिं च णं चोइस महासुमिणा वण्णओ । भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरइ । तए णं तीसे पभावईए देवीए तिण्हं मासाणं बहुपडिपुण्णाणं इमेयारूवे डोहले पाउन्भूए – धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवण्णेणं मलेणं अत्थुयपञ्चत्थुयंसि सयणिज्जंसि सन्निसण्णाओ संनिवन्नाओ य विहरंति एगं च महं सिरिदामगंडं पाडलमल्लियचंपगअसोगपुन्नागनागमरुयगदमणगअणज्जिकोज्जयपउरपरमसुहदरिसणिजं मया गंधद्धाणं मुयंत अग्घायमाणीओ डोहलं विणेति । तए णं तीए पभावईए इमं एयारूवं डोहलं पाउब्भूयं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवण्ण
Page #101
--------------------------------------------------------------------------
________________
नायाम्महाओ
[VIII.71
मल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवणंसि साहति एगं चणं महं सिरिदामगंडं जाव मुयंत उवणेंति । तए णं सा पभावई देवी जलथलय जाव मल्लेणं दोहलं विणेइ । तए णं सा पभावई देवी पसत्थदोहला जाव विहरइ । तए णं सा पभावई देवी नवण्हं मासाणं अद्धट्टमाण य रायंदियाणं जे से हेमंताणं पढने मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं एक्कारसीए पुव्वरत्तावरत्तकाल - समयंसि अस्सिणीनक्खत्तेणं उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएस आरोगारोगं एगूणवीसइमं तित्थयरं पयाया ।
(71) तेण कोळणं २ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीमयहरियाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभगस्स पभावईए अभिलावो संजोएयव्वो जाव नंदीसरवरदीवे महिमा | तया णं कुंभ राया बहूहिं भवणवईहिं ४ तित्थयरजायकम्मं जाव नामकरणं - जम्हा णं अम्हं इमीए दारियाए माऊए मल्लसयणीयंसि डोह विणीए तं होउ णं नामेणं मल्ली जहा महब्बले जाव परिवड्डिया – सा वड्ढई भगवई दियलोयचुया अणोवमासेरीया । दासीदासपरिवुडा परिकिण्णा पीढमद्देहि ॥१॥ असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुप्पलगंधनीसासा ॥२॥
(7%) तए णं सा मल्ली विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रूवेण य जोवणेण य लावण्णेण य अईव २ उक्किट्ठा उक्किट्ठसरीरा जायावि होत्था । तए णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विउलेणं ओहिणा आभोमाणी २ विहरइ तंजहा पडिबुद्धिं जाव जियसत्तुं पंचाल हिवई । तए णं सा मल्ली कोटुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुभे देवाणुपिया ! असोगवणियाए एवं महं मोहणघरं करह अणेगखंभसयसन्निविद्वं । तस्स णं मोहणघरस्स बहुमज्झदे सभाए छ गब्भघर करेह । तेसि णं गब्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह । तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह जाव पञ्चपिर्णति । तए णं सा मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं
94
-
Page #102
--------------------------------------------------------------------------
________________
-VIII.781 नामाधम्मकहाओ सरित्तयं सरिव्वयं सरिसलावण्णजोव्वणगुणोववेयं कणगमयं मत्थयच्छिई पउमप्पलपिहाणं पडिमं करेइ २ जं विउलं असणं ४ आहारेइ सओ मणुनाओ असणाओ ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामईए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तए णं तीसे कणगामईए जाव मत्थयछिड्डाए पडिमाए एगमेगांस पिंडे पक्खिप्पमाणे २ तओ गंधे पाउन्भवइ से जहानामए अहिमडे इ वा जाव एत्तो अणितराए अमणामतराए चेव ।
(73) तेणं कालेणं २ कोसला नाम जणवए । तत्थ णं सागेए नाम नयरे । तस्स णं उत्तरपुरस्थिमे दिसीभाए एत्थ णं महेगे नागघरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे । तत्थ णं सागेए नयरे पडिबुद्धी नाम इक्खागराया परिवसइ पउमावई देवी सुबुद्धी अमच्चे सौमदंड० । तए णं पउमावईए देवीए अन्नया कयाइ नागजन्नए यावि होत्या । तए णं सा पउमावई नागजन्नमुवट्टियं जाणित्ता जेणेव पडिबुद्धी करयल जाव एवं वयासी - एवं खलु सामी ! मम कल्लं नागजन्नए भविस्सइ । तं इच्छामि गं सामी! तुब्भहिं अब्भणुनाया समाणी नागजनयं गमित्तए । तुब्भेवि णं सामी! मम नागजनयंसि समोसरह । तए णं पडिबुद्धी पउमावईए एयमढे पडिसुणेइ । सए णं पउमावई पडिबुद्धिणा रन्ना अब्मणुमाया समाणी हट्ठा जाव कोडंबियपुरिसे सहावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! मम कल्लं नागजन्नं भविस्सइ । तं तुम्भे मालागारे सहावेह २ एवं वयाह - एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ । तं तुम्मे णं देवागुप्पिया ! जलथलयदसद्धवणं मलं नागपरयसि साहरह एगं च णं महं सिरिदामगंडं उवणेह । तए णं जलथलयदसद्धवण्णेणं मल्लेणं नाणाविहभत्तिसुविरइयं हंसमियमयूरकोंचसारसचकवायमयणसालकोइलकुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विउलं पुप्फमंडवं विरएह । तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गद्धणि मुयंत उल्लोयंसि आलंबेह २. पउमावई देवि पडिवालेमाणा २
Page #103
--------------------------------------------------------------------------
________________
96
नायाधम्मकहाओ - VIII.13चिट्ठह । तए णं ते कोडुंबिया जाव चिट्ठति । तए णं सा पउमावई देवी कल्लं कोडुबिए एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सागेयं नयरं सभितरबाहिरियं आसियसम्मज्जिवलित्तं जाव पच्चप्पिणंति । तए णं सा पउमावई दोच्चपि कोडुंबिय जाव खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठति । तए णं सा पउमावई अंतो अंतेउरांस पहाया जाव धम्मियं जाणं दुरूढा । तए णं सा पउमावई नियगपरियालसंपरिवुडा सागेयं नयर मझमझेणं निजोइ २ जेणेव पुक्खरणी तेणेव उवागच्छइ २ पोक्खराणिं ओगाहेइ २ जलमज्जणं जाव परमसुइभूया उल्लपडसाडया जाई तत्थ उप्पलाइं जाव गेण्हइ २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए । तए णं पउमावईए दासचेडीओ बहूओ पुप्फपंडलगहत्थगयाओ धूवकडेच्छयहत्थगयाओ पिट्ठओ समणुगच्छंति । तए णं पउमावई सव्विड्डीए जेणेव नागघरए तेणेव उवागच्छइ २ नागघरं अणुप्पविसइ २ लोमहत्थगं जाव धूवं डहइ २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठइ । तए णं पडिबुद्धी पहाए हत्थिखंधवरगए सकोरंट जाव सेयवरचामराहि य हयगयरहमहयाभडचडगरपहकरहिं सागेयं नगरं मझमझेणं निग्गच्छइ २ जेणेव नागघरए तेणेव उवागच्छइ २ हत्थिखंधाओ पच्चोरुहइ २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसइ २ पासइ तं एगं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं सुचिरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमच्चं एवं वयासी - तुमं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाइं आहिंडसि बहूण य राईसर जाव गिहाई अणुपविससि । तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावईदेवीए सिरिदामगंडे ? तए णं सुबुद्धी पीडबुद्धिं रायं एवं वयासी- एवं खलु सामी ! अहं अन्नया कयाइं तुम्भं दोच्चेणं मिहिलं रायहाणिं गए। तत्थ णं मए कुंभगस्स रन्नो धूयाए प्रभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिंदामगंडे दिट्ठपुव्वे । तस्स णं सिरिदामगंडस्स इमे
Page #104
--------------------------------------------------------------------------
________________
-VIII.74]
'नायाधम्मकहाओ पउमावईए देवीए सिरिदामगंडे सयसहस्सइमपि कलं न अग्घइ । तए णं पडिबुद्धी सुबुद्धिं अमच्चं एवं वयासी - केरिसिया णं देवाणुप्पिया ! मल्ली २ जस्स णं संवच्छरपडिलेहणयसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगंडे सयसहस्सइमंपि कलं न अग्घइ ? तए णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वयासी-मल्ली विदेहरायवरकन्नगा सुपइट्ठियकुम्मुन्नयचारुचरणा वण्णओ । तएणं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए एयमढे सोचा निसम्म सिरिदामगंडजणियहासे दूयं सदावेइ २ एवं वयासी- गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं । तत्थ णं कुंभगस्स रन्नो धूयं पभावईए अत्तियं मल्लिं २ मम भारियत्ताए वरेहि जइ वि य णं सा सयं रज्जसुंका । तए णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट जाव पडिसुणेइ २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घटं आसरहं पडिकप्पावेइ २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छइ २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (१)। . ___(74) तेणं कालेणं २ अंगा नाम जणवए होत्था । तत्थ णं चंपा नाम नयरी होत्था । तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था। तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तानावावाणियगा परिवसंति अड्डा जाव अपरिभूया । तएं णं से अरहन्नगे समणोवासए यावि होत्था आहिंगयजीवाजीवेवण्णओ। तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहींसमुल्लावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं धरिमं च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुहं पोयवहणेणं ओगाहित्तए त्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडीसागडयं सजेंति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणंसि तिहिकरणनक्खत्तमुहुत्तसि विउलं असणं ४ उवक्खडावेंति मित्तनाइ भोयणवेलाए भुंजावेंति जाव आपुच्छंति २ सगडीसागडियं जोयंति २ चंपाए नयरीए मझमझेणं निग्गच्छंति २ जेणेव गंभीरए
Page #105
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
[VIII.74
पोयपट्टणे तेणेव उवागच्छति २ सगडीसागडियं मोयंति २ पोयवहणं सज्जेति २ गणिमस्स जाव चडविहभंडगस्स भरेंति तंदुलाण य समियस्स य तेल्लस् य घयस्स ये गुलस्स य गोरसस्स य उद्गस्स य उदयभायणाय सहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोयवहणं भरेंति सोहणंसि तिहिकरणनखत्तमुहुत्तंसि विडलं असणं ४ उबक्खडावेंति २ मित्तनाइ० आपुच्छंति २ जेणेव पोयट्ठाणे तेणेव उवागच्छति । तए णं तोसें अरहन्नग जाव वाणियगाणं परियणो जाव तौहिं इट्ठीहिं जीव वग्गूहिं अभिनंदता य अभिसंथुणमाणा य एवं वयासी - अज्ज! ताय! भाय! माउल! भाइणेज्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा २ चिरं जीवह भहं च भे पुणरवि लट्ठे कयकज्जे अणहसमगे नियगं घरं हव्वमा गए पासामो तिकट्टु ताहिं सोमाहिं निद्वाहिं दीहाहिं सप्पिवासाहिं पप्पुंयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेतं संचिद्वंति । तओ सर्माणिएसु पुप्फबलिकम्मेसु दिनेसु सरसरत्तचंदणदद्दरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूइएस समुहवाएस संसारियासु वलयबाहासु ऊसिएस सिएस झयग्गेस पडुप्पवाइएंस तूरेसु जईएस सब्बसणेसु गहिएस रायवरसासणेस महया उकिसीहनाय जाव रवेणं पक्खुभियमहासमुद्दरवभूयंपिव मेइणिं करे माणा एगदिसिं • जाव वाणियगा नावाए दुरूढा । तओ पुस्समाणवो वक्कमुदीहु - हं भो ! सव्वेसिवि अत्थसिद्धी उवट्टियाई कल्लाणाई पडियारं सव्वपावाइं जुत्तो पूसो बिजओ मुहुत्तो अयं देसकालो । तओ पुस्समाणएणं वकमुदाहरिए हट्ठतुट्ठे कुच्छिधारकण्णधारगब्भिज्जसंजत्तानांवावाणियगा वावारिंसुं तं नावं पुण्णुंच्छंगं पुण्णमुहिं बंधणेहिं तो मुंचति । तए णं सा नावा विमुक्कबंधणा पवणबलसमाहया ऊसियसिया विततपंखा इव गरुलजुबई गंगासलिलतिक्खसोयवेगेहिं संखुब्भमाणी २ उम्मीत रंगमालासहस्साई समइच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुहं अणेगाइं जोयसाई ओगाढा । तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं लवणसमुदं अणेगाई जोयणसमाइं ओगाढाणं समणाणं
98
Page #106
--------------------------------------------------------------------------
________________
-VIII.74]
नावाधम्मकाओ
बहूई उप्पाइयसयाई पाउब्भूयाई तंजहा - अकाले गज्जिए अकाले विज्जुए अकाले थणियसद्दे अभिक्खणं २ आगासे देवयाओ नच्चंति एगं च णं महं पिसायरूवं पासंति तालजंघं दिवंगयाहिं बाहाहिं मसि मूसगमहिसकालेगं भरियमहवण्णं लंबोटुं निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊंसियवयणगंडदेसं चीणचिमिंढनासियं विगयभुग्गभग्गर्भुमयं खज्जोय - गदित्र्त्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसियपयलियपयडियगत्तं पणञ्चमाणं अप्फोडतं अभिवयंतं अभिगज्जतं बहुसो २ अट्टट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसि - कुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमवयमाणं पासंति । तए णं ते अरहनगजा संजतानावावाणियगा एगं च ण महं तालपिसायं पासित्ता तालजंघं दिवंगयाहिं बाहाहिं फुट्टसिरं भमरनिगरवरमासरासिमाहसका गं भारयमेहवण्णं सुप्पणहं फालसरिसजीहं लंबोट्ठे धवलबट्ट असिलिट्ठतिक्ख थिरपणकुडिलदाढोवगूढवणं विकोसियधारासि - जुयलसमसरिसतणुयचंचलगलंत रस लो लच बैलफुरु फुरेंतनिल्ला लियग्गजीहं अवयैच्छिय महल्लविगयबी भच्छलील पगलंतर त्ततालुयं हिंगुलय सगब्भकंदरबिलं व अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊँसियअक्खचम्मैउइट्ठगंडदेसं चीणचिमिदैवंकभग्गनासं रोसा गयधमधमेंतमारुयनिट्ठरखर फरुसझुसिरं ओभुग्गनासियपुडं घडेंउब्भड रइयभीसणमुहं उद्धमुहकण्णसक्कुलिय महंतविगय लोमसंखालगलंबंतचैलियकण्णं पिंगलदिप्पंतलोयणं भिउडितडिनिडलं नरसिरमालपरिणद्वैचिंधं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फयायंतसप्पविच्छुयगोधुंदनउलस रडविरइयविचित्तवेयच्छ मालियागं भोगकर कण्ड्सप्पधमधमेत लंबत कण्णपूरं मज्जारसियाललइयखंधं दित्तधूधूयं तघूयकयकुतैलसिरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दितैमट्टट्टहासं विणिम्मुयंत वसारुहिरपूयमंसमलमलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताभिन्ननहमुहनयणकण्णवरवग्घचित्तकत्तीणियंसणं सरसरुहिरगयचम्मवियर्थं ऊसवियबाहुजुयलं ताहि य खरफरुसअसिणिर्द्धअणिट्ठदित्तअसुभ अप्पिय
99
Page #107
--------------------------------------------------------------------------
________________
100
नायाधम्मकहाओ. अकंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एज्जमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुइसिववेसमणनागाणं भूयाण य जक्खाण य अज्जकोट्टकिरियाणं य बहूणि उवाइयसयाणि ओवाईयमाणा २ चिट्ठति । तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासइ २ अभीए अतत्थे अचलिए असंभंते अणाउले अणुव्विग्गे अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जइ २ ठाणं ठाइ २ करयल जाव एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं । जइ णं अहं एत्तो उवसग्गाओ मुंचामि तो मे कप्पइ पारित्तए । अह णं एत्तो उवसग्गाओ न मुंचामि तो मे तहा पच्चक्खाएयव्वे तिकटु सागारं भत्तं पच्चक्खाइ । तए णं से पिसायरूवे जेणेव अरहन्नगे समणोवासए तेणेव उवागच्छइ २ अरहन्नगं एवं वयासी – हं भो ! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया । नो खलु कप्पइ तव सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासाई चालित्तए वा एवं खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा । तं जइ णं तुमं सीलव्वयं जाव न परिचयसि तो ते अहं एयं पोयवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तट्ठतलप्पमाणमेत्ताइं उढे वेहासं उठिवहामि अंतोजलंसि निच्छोलेमि जीणं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से अरहन्नगे समणोवासए तं देवं मणसा चेव एवं वयासी - अहं णं देवाणुप्पिया ! अरहन्नए नाम समणोवासए अहिगयजीवाजीवे । नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा । तुम णं जा सद्धा तं करेहि त्तिकटु अभीए जाव अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चपि तचंपि एवं वयासी - हं भो अरहन्नगा ! जाव धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे
Page #108
--------------------------------------------------------------------------
________________
101
VIII.74]
नायाधम्मक हाओ
पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासइ २ बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिन्हइ २ सत्तट्ठर्तलाई जाव अरहन्नगं एवं वयासी - हं भो अरहन्नगा ! अपत्थियपत्थिया ! नो खलु कप्पइ तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरइ । तए णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ चालित्तए वा तहेव संते जाव निव्विण्णे तं पोयवहणं सणियं २ उवरिं जलस्स ठवेइ २ तं दिव्वं पिसायरूवं पडिसाहरेइ २ दिव्वं देवरूवं विउब्वइ २ अंतलिक्खपडिवन्ने सखिंखिणीयाई जाव परिहिए अरहन्नगं समणोवासगं एवं वयासी हं भो अरहन्नगा ! धन्नोसि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मज्झ गएँ महया २ सणं एवं आइक्खइ ४- एवं खलु जंबुद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए समणोवासए अभिगयजीवाजीवे नो खलु सक्का केणइ देवेण वा ६ निग्गंथाओ पावयणाओ चालित्तए जाव विपरिणामित्तए वा । तए णं अहं देवाणुप्पिया ! सक्कस्स नो एयमट्ठे सहहामि । तए णं मम इमेयारूवे अज्झत्थिए - गच्छामि णं अहं अरहन्नगस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे नो पियधम्मे, दृढधम्मे नो दढधम्मे, सीलव्वयगुणे किं चालेइ जाव परिच्चयइ नो परिच्चयइ त्तिकट्टु एवं संपेहेमि २ ओहिं पउंजामि २ देवाणुप्पियं ओहिणा आभोएमि २ उत्तरपुरस्थैिमं २ उत्तरवेउब्वियं ० ताए उक्किट्ठाए जेणेव लवणसमुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणुर्पियं उवसग्गं करोमि नो चेव णं देवाणुप्पिया भीया वा । तं जं णं सक्के ३ एवं वयइ सच्चे णं एसमट्ठे । तं दिट्ठे णं देवाणुप्पि - याणं इड्डी जाव परक्कमे लद्धे पत्ते अभिसमन्नागए । तं खामेमिणं देवाणु - पिया | खमंतु मरहंतु णं देवाणुप्पिया! नाइभुज्जो एवं करणयाए तिकट्टु पंजलिउडे पायवडिए एयमहं विणएणं भुज्जो २ खामेइ अरहन्नगस्स य
-
Page #109
--------------------------------------------------------------------------
________________
102
नायाधम्मकहाओ (VIII.75दुवे कुंडलजुयले दलयइ २ जामेव दिसिं पाउन्भूए तामेव पडिगए ।
(75) तए णं से अरहन्नए निरुवसग्गमितिकटु पडिमं पारेइ । तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वागणं जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति २ पोयं लंबेंति २ सगडिसागडं सज्जेंति तं गणिमं च ४ सगडिं० संकाति २ सगडी० जोविंति २ जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसागडं मोएंति २ महत्थं विलउं रायारिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुप्पविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ करयल जाव महत्थं दिव्वं कुंडलजुयलं उवणेति। तए णं कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ २ मल्लिं २ सहावेइ २ तं दिव्वं कुंडलजुयलं मल्लीए २ पिणद्धेइ २ पडिविसज्जेइ । तए णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं वत्थगंधमल्लालंकारेणं जाव उस्सुकं वियरइ २ रायमग्गमोगाढे य आवासे वियरइ २ पडिविसज्जेइ । तए णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति पडिभंडे गेण्हंति २ सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयवहणं सज्जेंति २ भंडं संकामेति दक्खिणाणुकूले जेणेव चंपो पोयट्ठाणे तेणेव पोयं लंबेंति २ सगडी० सज्जति २ तं गाणमं ४ सगडी० संकामेंति जाव महत्थं महग्धं पाहुडं दिव्वं च कुंडलजुयलं गेण्हंति २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति २ तं महत्थं जाव उवणेति । तए णं चंदच्छाए अंगराया तं दिव्वं महत्थं कुंडलजुयलं पडिच्छइ २ ते अरहन्नगपामोक्खे एवं वयासी-तुब्भे गं देवाणुप्पिया ! बहूणि गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहेह । तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे ? तए णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासीएवं खलु सामी ! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगानावावाणियगा परिवसामो । तए णं अम्हे अन्नया कयाइ गणिमं च ४ तहेव अहीणअइरित्तं जाव कुंभगस्स रनो उवणेमो । तए णं से
Page #110
--------------------------------------------------------------------------
________________
-VIII.76]
नया मकाओ
कुंभए मल्लीए २ तं दिव्वं कुंडलजुयलं पिणद्धेइ २ पडिबिसज्जेइ । तं एस णं सामी ! अम्हेहिं कुंभगरायभवणंसि मल्ली २ अच्छेरए दिट्ठे' । तं नो खलु अन्ना काबि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्ली २ । तए णं चंदच्छाए अरहन्नगपामोक्खे सकारेइ सम्माणेइ २ उस्सुंकं बियरs पडिविसज्जेइ । तए णं चंदच्छाए वाणियगजणियहासे दूयं सहावेइ जाव जइ वि य णं सा सयं रज्जसुक्का । तए णं से दूर हट्ठ जाव पहारेत्थ गमणाए (२) ।
1
(76) तेणं कालेणं २ कुणाला नामं जणवए होत्था । तत्थ गं सावत्थी नामं नयरी होत्था । तत्थ णं रुप्पी कुणालाहिवई नामं राया होत्था । तस्स णं रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहू नाम दारिया होत्था सुकुमाल जाव रूवेण य जोव्वणेण य लावण्णेण य उक्कट्ठा उक्किट्ठसरीरा जाया यावि होत्था । तीसे णं सुबाहूए दारियाए अन्नया चाउम्भासियमज्जणए जाए यानि होत्था । तए णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मीसियमज्जणयं उबट्ठियं जाणइ २ कोडुंबिय - पुरिसे सहावेइ २ एवं बयासी एवं खलु देवाणुप्पिया ! सुबाहुदारियाए कल्लं चाउम्मीसियमज्जणए भविस्सइ । तं तुब्भे णं रायमग्गमो गाढंसि मंडवंसि जलथलयदसद्धवण्णमल्लं साहरह जाव सिरिदामगंड ओलंइंति । तए णं से रुप्पी कुणालाहिवई सुवण्णगारसोगं सहावेइ २ एवं बयासी खिप्पामेव भो देवाप्पिया ! रायमग्गमोगाढंसि पुष्फमंडवंसि नाणाविह पंचवण्णेहिं तंदुलेहिं नयरं आलिहह तस्स बहुमज्झ देसभाए पट्टयं रएह जाव पच्चप्पिणंति । तए णं से रुप्पी कुणालाहिवई हत्थिखंर्धेवरगए चाउरंगिणीए सेणाए महया भडचडगर जाव अंतेउरपरिया लसंपवुिडे सुबाहुं दारियं पुरओ कट्टु जेणेव रायमग्गे जेणेव पुष्फमंडवे तेणेव उवागच्छइ २ हत्थिखंधाओ पचोरुहइ २ पुप्फमंडवे अणुप्पविस २ सीहासणवरगए पुरत्याभिमुद्दे सन्निसण्णे । तए णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरूहंति २ सेयापीयएहिं कलसेहिं व्हार्णेति २ सव्वालंकारविभूसियं करेंति २ पिउणो पायबंदियं उवर्णेति । तए णं सुबाहू
-
103
wwwww
·
Page #111
--------------------------------------------------------------------------
________________
104
याधम्मकाओ
[VIII.77
दारिया जेणेव रुप्पी राया तेणेव उवागच्छइ २ पायग्गहणं करेइ । तए णं से रुप्पी राया सुबाहुं दारियं अंके निवेसेइ २ सुबाहुदारियाए रुवेण य जोव्वणेण य लावण्णेर्ण य जायविम्हए वरिसधरं सद्दावेइ २ एवं वयासी - तुमं णं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुष्पविससि । तं अत्थियाई ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ? तए णं से वरिसधरे रुप्पि करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अहं अन्नया तुब्भं दोघेणं मिहिलं गए । तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए २ मज्जणए दिट्ठे । तस्स णं मज्जणगस्स इमीए सुबाहुदारियाए मज्जणए सयसहस्सइमपि कलं न अग्घइ । तए णं से रुप्पी राया वरिसधरस्स अंतियं एयमङ्कं सोच्चा निसम्म मज्जणगजणियहा से दूयं सहावेइ जाव जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए (३) ।
(77) तेणं कालेणं २ कासी नामं जणवए होत्था । तत्थ णं वाणारसी नामं नयरी होत्था । तत्थ णं संखे नामं कासीराया होत्था । तए णं तीसे मल्लीए २ अन्नया कयाइ तस्स दिव्वरस कुंडलजुयलस्स संधी विसंघडि यावि होत्था । तए णं से कुंभए राया सुवण्णगारसेणि सहावेइ २ एवं वयासी तुब्भे णं देवाणुपिया ! इमस्स दिव्वस्स कुंडलजुस्स सधि संघाडेइ । तए णं स सुवण्णगारसेणी एवं तहन्ति पडिसुणेइ २ तं दिव्वं कुंडलजुयलं गेण्हइ २ जेणेव सुवण्णगारभि सियाओ तेणेव उवागच्छइ २ सुवण्णगारभिसि - यासु निवेसेइ २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए नो चेव णं संचाएइ घडित्तए । तए णं स सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अज्ज तुम्हे अम्हे सद्दावेह जावः संधिं संघाडेत्ता एवमार्णत्तियं पञ्चप्पिणह । तए णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवण्णगारभिसियाओ जाव नो
-
—
Page #112
--------------------------------------------------------------------------
________________
-VIII.77 ]
नया मकाओ
संचाएमो संघाडित्तए । तए णं अम्हे सामी ! एयरस दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो । तए णं से कुंभए राया तीसे सुवण्णगारसेणीए अंतिए एयमहं सोच्चा निसम्म आसुरुत्ते ४ तिवलियं भिउडिं निडाले साहट्टु एवं वयासी केस णं तुब्भे कलायाणं भवह जे णं तुब्भे इमस्स दिव्वस्स कुंडलजुयलस्सनो संचाएह संधि संघाडित्तए ? ते सुवण्णगारे निव्विसए आणवेइ । तए णं ते सुवण्णगारा कुंभगेणं रन्ना निव्विर्सया आणत्ता समाणा जेणेव सांई २ गिहाई तेणेव उवागच्छति २ सभंडमत्तोव - गरणमायाए महिलाए रायहाणीए मज्झंमज्झणं निक्खमंत २ विदेहस्स जणवयस्स मंझमज्झणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छति २ अग्गुज्जाणंसि सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेहति २ वाणारसीए नयरीए मज्झमज्झेणं जेणेव संखे कासरिया तेणेव उवागच्छति २ करयल जाव वद्धावेंति एवं वयासी - अम्हे णं सामी ! मिहिलाओ कुंभएणं रन्ना निव्विसया आणत्ता समाणा इह हव्वमागया । तं इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विग्गा सुहंसुहेणं परिवसिउं । तए णं संखे कासीराया ते सुवण्णगारे एवं वयासी - किं णं तुम्मे देवाणुप्पिया ! कुंभणं रन्ना निव्विसया आणत्ता ? तए णं ते सुवण्णगारा संखं एवं वयासी – एवं खलु सामी ! कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए । तए णं से कुंभए सुवण्णगारसेोणं सद्दावेइ जाव निव्विसया आणत्ता । तं एएणं कारणं सामी ! अम्हे कुंभएणं निव्विसया आणत्ता । तए णं से संखे सुवण्णगारे एवं वयासी – केरिसिया णं देवाणुप्पिया ! कुंभस्स रन्नो धूया पभावई -
-
देवीए अत्तया मल्ली विदेहरायवरकन्ना ? तए णं ते सुवणगारा संख रायं एवं वयासी - नो खलु सामी ! अन्ना कावि तारिसिया देवकन्ना वा गंधव्वकन्ना वा जाव जारिसिया णं मल्ली २ । तए णं से संखे कुंडल - जणि हासे दूयं सद्दावेइ जाव तहेव पहारेत्थ गमणाए ४ ।
१४
105
-
Page #113
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
[VIII.78
(78) तेणं कालेणं २ कुरुजणवए होत्था । हत्थिणाउरे नयरे । अदी सत्तू नामं राया होत्था जाव विहरइ । तत्थ णं महिलाए तरसणं कुंभगस्स पुत्ते पभावईए अत्तए मल्लीए अणुमग्गजायए मल्लदिने नाम कुमारे जाव जुत्रराया यावि होत्था । तए णं मल्लदिने कुमारे अन्नया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी - गच्छह णं तुभे मम पदवर्णसि एवं महं चित्तसभं करेह २ अणेग जाव पच्चप्पिणंति । तए णं से मलदिने चित्तगरसेणि सहावेइ २ एवं वयासी - तुब्भे णं देवाणुपिया ! चित्तसभं हावभावविलासबिब्बोयक लिएहिं रूवेहिं चित्तेह जाव पच्चप्पिणह । तए णं सा चित्तगरसेणी तहत्ति पडिसुणेइ २ जेणेव सयाई गिहाई तेणेव उवागच्छइ २ तूलियाओ वण्णए य गेहई २ जेणेव चित्तसभा तेणेव अणुप्पविसइ २ भूमिभागे विश्यइ २ भूमिं सज्जेइ २ चित्तसमं हावभाव जाव चित्तेउं पयत्ता यावि होत्था । तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया - जस्स णं दुपयस्स वा चउप्पयरस वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसाणुसारेणं तयाणुरूवं रूवं निवत्तेइ । तर णं से चित्तरए मल्लीए जत्रणियंतरियाए जालंतरेण पायंगु पासइ । तए णं तस्स चित्तगरस्स इमेयारूवे अज्झत्थिए जा समुप्पज्जित्था - सेयं खलु ममं मल्लीए २ पायेंगुट्टाणुसारेणं सरिसगं जाब गुणोत्रवेयं रूवं निवत्तित्तए । एवं संपेहेइ २ भूमिभागं सज्जेइ मल्ली २ पायंगुट्टाणुसारेणं जाव निव्वत्तेइ । तए णं सा चित्तगरसेणी चित्तसभं जाव हावभावं चित्तेइ २ जेणेव मल्लादिन्ने कुमारे तेणेव उवागच्छइ जाव एवं माणत्तियं पच्चप्पिर्णइ । तए णं मल्लदिने चित्तगरसेणि सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलयइ २ पडिविसज्जेइ । तए
मलदिने अन्नया हाए अंतेउरपरियाल संपरिवुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ २ चित्तसभं अणुप्पविसइ २ हावभावविलासबिब्बायकलियाई रुवाई पासमाणे जेणेव मल्लीए २ तयाणुवं निव्वत्तिय तेणेव पहारेत्थ गमणाए । तए णं से मल्लदिने मल्लीए २
106
Page #114
--------------------------------------------------------------------------
________________
-VIII.78] नायाधम्मकहामो
107 तयाणुरूवं निव्वत्तियं पासइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था - एस णं मल्ली २ तिकट्टु लज्जिए वीडिए विडे' सणियं २ पच्चोसकइ । तए णं तं मल्लदिन्नं अम्मधाई सणियं २ पच्चोसकंतं पासित्ता एवं वयासी - किन्नं तुमं पुत्ता ! लज्जिए वीडिएं विहे सणियं २ पच्चोसक्कासि ? तए णं से मल्लदिन्ने अम्मधाई एवं वयासीजुत्तं गं अम्मो ! मम जेहाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिवत्तियं संभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिनं कुमारं एवं वयासी - नो खलु पुत्ता! एस मल्ली। एस णं मल्लीए २ चित्तगरएणं तयाणुरूवे निव्वत्तिए । तए णं से मल्लदिन्ने अम्मधाईए एयमढे सोच्चा निसम्म आसुरुत्ते ४ एवं वयासी - केस णं भो से चित्तगरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेठाए भगिणीए गुरुदेवयभूयाए जावं निव्वत्तिए त्तिकटु तं चित्तगरं वझं आणवेइ । तए णं सा चित्तगरसेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ करयलपरिग्गहियं जाव वद्धावेचा एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता आभिसमन्नागया - जस्स णं दुपयस्स वा जाव निवत्तेइ । तं मा णं सामी ! तुब्भे तं चित्तगरं वज्झं आणवेह । तं तुब्भे णं सामी! तस्स चित्तर्गरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह । तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ । तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते सभंडमत्तोवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ विदेहं जणवयं मझं. मझेणं जेणेव कुरुजणवए जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छइ २ भंडनिक्खेवं करेइ २ चित्तफलगं सज्जेइ २ मल्लीए २ पायंगुट्ठाणुसारेण रूवं निव्वत्तेइ २ कक्खंतरंसि छुब्भइ २ महत्थं जाव पाहुडं गेण्हइ २ हत्थिणारं नयरं मझमज्झणं जेणेव अदीणसत्तू राया तेणेव उवागच्छइ २ तं करयल जाव वद्धावेइ २ पाहुडं उवणेइ २ एवं वयासी- एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावईए
Page #115
--------------------------------------------------------------------------
________________
108
नायाधम्मकहाओ . [VIII.79देवीए अत्तएणं मल्लदिन्नणं कुमारणं निव्विसए आणत्ते समाणे इहं हव्वमागए । तं इच्छामि णं सामी ! तुभं बाहुच्छायापरिग्गेहिए जाव परिवसित्तए । तए णं से अदीणसत्तू राया तं चित्तगरदारयं एवं वयासीकिन्नं तुमं देवाणुप्पिया ! मल्लदिनेणं निव्विसए आणत्ते ? तए णं से चित्तगरदारए अदीणसत्तुं रायं एवं वयासी- एवं खलु सामी ! मल्लदिन्ने कुमारे अन्नया कयाइ चित्तंगरसेणिं सहावेइ २ एवं वयासी- तुब्भे गं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निव्विसयं आणवेइ । तं एवं खलु अहं सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते । तए णं अदीणसत्तू राया तं चित्तगरं एवं वयासी-से केरिसए णं देवाणुप्पिया ! तुमे मल्लीए तहाणुरूवे निव्वत्तिए ? तए णं से चित्तगरे कक्खंतराओ चित्तफलगं नीणेइ २ अदीणसत्तुस्स उवणेइ २ एवं वयासी- एस णं सामी! मल्लीए २ तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए । नो खलु सक्का केणइ देवेण वा जाव मल्लीए २ तयाणुरूवे रूवे निव्वत्तित्तए । तए णं से अदीणसत्तू पडिरूवजणियहासे दूयं सहावेइ २ एवं वयासी तहेव जाव पहारेत्थ गमणाए (५)।
(79) तेणं कालेणं २ पंचाले जणवए कंपिल्लपुरे नयरे । जियसत्तू नामं राया पंचालाहिवई । तस्स णं जियसत्तुस्स धारिणीपामोक्खं देवीसहस्सं ओरोहे होत्था । तत्थ णं मिहिलाए चोक्खा नामं परिव्वाइया रिउव्वेय जाव सुपरिणिट्ठिया यावि होत्था । तए णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभिईणं पुरओ दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पन्नवेमाणी परूवेमाणी उर्वदंसेमाणी विहरइ । तए णं सा चोक्खा अन्नया कयाइं तिदंड च कुंडियं च जाव धाउरत्ताओ ४ गेण्हइ २ परिव्वाइगावसंहाओ पडिनिक्खमइ २ पविरलपरिव्वाइयासाद्धं संपरिवुडा मिहिलं रायहाणिं मझमझेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कन्नंतेउरे जेणेव मल्ली २ तेणेव उवागच्छइ २ उदयपरिफोसियाए दब्भोवरि पञ्चत्थुयाए
Page #116
--------------------------------------------------------------------------
________________
-VIII.79] नायाधम्मकहाओ
109 भिसियाए निसीयइ २ मल्लीए २ पुरओ दाणधम्मच जाव विहरइ । तए णं मल्ली २ चोक्खं परिव्वाइयं एवं वयासी-तुभे णं चोक्खे ! किंमूलए धम्मे पन्नत्ते ? तए णं सा चोक्खा परिवाइया मल्लिं २ एवं वयासीअम्हं णं देवाणुप्पिए ! सोयमूलए धम्मे पन्नत्ते । जं णं अम्हं किंचि असुई भवइ तं णं उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो। तए णं मल्ली २ चोक्खं परिव्वाइयं एवं वयासी- चोक्खा ! से जहानामए केइ पुरिसे रुहिरकयं वत्थं रुहिरेणं चेव धोवेज्जा अत्थि णं चोक्खा! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काइ सोही ? नो इणंढे समटे । एवामेव चोक्खा! तुभे णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काइ सोही जहा वा तस्स रुहिरकयरस वत्थस्स रुहिरेणं चेव धोव्वमाणस्स । तए णं सा चोक्खा परिव्वाइया मल्लीए २ एवं वुत्ता समाणी संकिया कंखिया विइगिच्छिया भेयसमावन्ना जाया वि होत्था मल्लीए नो संचाएइ किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिट्ठइ । तए णं तं चोक्खं मल्लीए २ बहूओ दासचेडीओ हीलेंति निंदति खिसंति गरिहंति अप्पेगइयाओ हेरुयालेति अप्पेगइया मुहमक्कडियाओ करेंति अप्पेगइया वग्घाडीओ करेंति अप्पेगइया तज्जेमाणीओ तालेमाणीओ निच्छुहंति । तएणं सा चोक्खा मल्लीए २ दासचेडियाहिं हालिज्जमाणी जाव गरहिज्जमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए २ पओसमावज्जइ २ भिसियं गेण्हइ २ कन्नतेउराओ पडिनिक्खमइ २ मिहिलाओ निग्गच्छइ २ परिव्वाइयासंपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे तेणेव उवागच्छइ २ बहूणं राईसर जाव परूवेमाणी विहरइ। तए णं से जियसत्तू अन्नया कयाइ अंतेउरपरियालसाद्धं संपरिकुंडे एवं जाव विहरइ । तए णं सा चोक्खा परिव्वाइयासंपरिखुडा जेणेव जियसत्तुस्स रनो भवणे जेणेव जियसत्तू तेणेव अणुपविसइ २ जियसत्तुं जएणं विजएणं वद्धावेइ । तए णं से जियसत्तू चोक्खं परिव्वाइयं एज्जमाणं पासइ २ सीहासणाओ अब्भुटेइ. २ चोक्खं सकारेइ २ आसणेणं उवनिमंतेइ । तए णं सा चोक्खा उदगपरिफोसियाए जाव भिसियाए निविसइ
Page #117
--------------------------------------------------------------------------
________________
110
नागाधमकहाओ (VIIL 79जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तए णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाब विहरइ । तए णं से जियसत्तू अप्पणो ओरोहंसि जायविम्हए चोख एव वयासी - तुमं गं देवाणुप्पिया ! बहूणि गामागर जाव आहिंडसि बहूण य राईसरगिहाई अणुप्पविर्सहि । तं अत्थियाई ते कस्सइ रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं इमे ममै ओरोहे ? तए पं सा चाक्खा परिव्वाइया जियसत्तुं एवं ईसिं अवहसियं करेइ २ एवं वयासी - सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदडुरस्स । केस णं देवाणुप्पिए ! से अगडद्हुरे ? जियसत्तू ! से जहानामए अगडदहुरे सिया । से णं तत्थ जाए तत्थेव वुड्डिएँ अन्नं अगडं वा तलाँग वा दहं वा सरं वा सागरं वा अपासमाणे ममइ- अयं चैव अगडे वा जाव सागरे वा। तए णं तं कूवं अन्ने सामुद्दए दहुरे हव्वमागए । तए णं से कूषदहुरे तं समुद्ददडुरं एवं वयासी - से केस णं तुम देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तए णं से सामुद्दए दडुरे तं कूवदहुरं एवं वयासी – एवं खलु देवाणुप्पिया! अहं सामुद्दए दहरे। तए णं से कूवदहुरे तं सामुद्दयं दरं एवं वयासी – केमहालए णं देवाणुप्पिया ! से समुद्दे ? तए णं से सामुहए दहुरे तं कूवदडुरं एवं क्यासी – महालए णं देवाणुप्पिया ! समुद्दे। तए णं से कूवदहरे पारण लीहं कड्डेइ २ एवं वयासी - एमहालए णं देवाणुप्पिया ! से समुहे ? नो इणहे समढे । महालए णं से समुद्दे । तए णं से कुवदहरे पुरथिमिल्लाओ तीराओ उप्फिडित्ताणं पच्चस्थिमिल्लं तीरं गच्छइ २ एवं वयासी – एमहालए णं देवाणुप्पिया ! से समुद्दे ? नो इणढे तहेव । एवामेव तुमंपि जियसत्तू अन्नसं बहूणं राईसर जाव सत्थवाहप्पभिईणं भज्ज वा भगिणिं वा धूयं वा सुण्हं वा अपासमाणे जाणसि जारिसए मम चेव णं ओरोहे तारिसए नो अन्नस्स । तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूया पभावईए अत्तिया मल्लीनामं २ रूवेण य जाव नो खलु अन्ना काइ देवकन्ना वा जारिसिया मल्ली । विदेहवररायकन्नाए छिन्नस्स वि पायंगुट्ठगस्स इमे तव ओरोहे
Page #118
--------------------------------------------------------------------------
________________
-VIII.80] नायाधम्मकहाओ
iii सयसहस्सइमंपि कलं न अग्घइ त्तिकटु जामेव दिसं पाउन्भूया सामेव दिसं पडिगया । तए णं से जियसत्तू परिव्वाइयाजाणयहासे दूयं सद्दावेइ जाव पहारेत्थ गमणाए ६।। ___(80) तए णं तेसिं जियसत्तूपामोक्खाणं छहं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तए णं छप्पि दुयगा जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणिं अणुप्पविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ पत्तेयं करयल जाव साणं २ राईणं वयणाई निवेदेति । तए णं से कुंभए वेसिं दूाणं एयमहँ सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी - न देमि णं अहं तुभं मल्लिं २ तिक? ते छप्पि दूए असक्कारिय असम्माणिय अवदौरेणं निच्छुभावेइ । तए णं जियसत्तुपामोक्खाणं छण्हं राईणं या कुंभएणं रन्ना असक्कारिया असम्माणिया अवहारेणं निच्छुभाविया समाणा जेणेव सगा २ जणवया जेणेव सयाई २ नगराइं जेणेव सया २ रायाणो तेणेव उवागच्छंति २ करयल जात्र एवं वयासी - एवं खलु सामी ! अम्हे जियसत्तुपामोक्खाणं छण्हं रायाणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेइ । तं न देइ पं सामी ! कुंभए मल्लिं २। साणं २ राईणं एयमढे निवेदिति । तए ण ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं याणं अंतिए एयमहूँ सोच्चा आसुरुत्ता अनममस्स दूयसंपेसणं करेंति एवं वयासी – एवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा । तं सेयं खलु देवाणुप्पियाँ ! कुंभगरस जत्तं गेण्हित्तए तिकट्ठ अन्नमन्नस्स एयमट्ठ पडिसुऐति २ व्हाया सन्नद्धा हत्थिखंधवरगया सकोरिंटमल्लदामा जाव सेयवरचामराहिं महयाहयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडा सविड्डीए जाव रवेणं सएहितो २ नगरोहितो जाव निग्गच्छंति २ एगयओ मिलायंति जेणेव मिहिला सेणेव पहारेत्थ गमणाए । तए णं कुंभए राया इमीसे कहाए लखढे संमाणे बलवाउयं सहावेइ २ एवं बयासी
Page #119
--------------------------------------------------------------------------
________________
112
नायाधम्मकहाओ. VIII.80- खिप्पामेव हय जाव सेन्नं सन्नाहेह जाव पच्चप्पिणंति । तए णं कुंभए हाए सन्नद्धे हत्थिखंधवरगए जाव सेयवरचामरए महया मिहिलं मझमझेणं निज्जोइ २ विदेहजणवयं मझमज्झेणं जेणेव देसअंते तेणेव खंधावारनिवेसं करेइ २ जियसत्तूपामोक्खा छप्पि य रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठइ । तए णं ते जियसत्तूपामोक्खा छप्पि रायाणो जेणेव कुंभए तेणेव उवागच्छंति २ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था । तए णं जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयविवडियचिंधधयछत्तपडागं किच्छप्पाणोवगयं दिसोदिसं पडिसेहति । तए णं से कुंभए जियसत्तुपामोक्खेहिं छहिं राईहिं हयमहिय जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमित्तिकटु सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छइ २ मिहिलं अणुपविसइ २ मिहिलाए दुवाराई पिहेइ २ रोहसज्जे चिट्ठइ। तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहीणि निस्संचारं निरुच्चारं सव्वओ समंता ओलंभित्ताणं चिट्ठति । तए णं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अभितरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहयमणसंकप्पे जाव झियायइ । इमं च णं मल्ली २ ण्हाया जाव बहूहिं खुज्जाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छइ २ कुंभगस्स पायग्गहणं करेइ ! तए णं कुंभए मल्लिं २ नो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ । तए णं मल्ली २ कुंभग एवं वयासी-तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं जाव निवेसह । किन्नं तुभं अज्ज ओहय जाव झियायह ? तए णं कुंभए मल्लिं २ एवं वयासीएवं खलु पुत्ता ! तव कज्जे जियसत्तुपामोक्खेहिं छहिं राईहिं या संपेसिया । ते णं मए असक्कारिया जाव निच्छूढा । तए णं जियसत्तूपामोक्खा तेसिं दूयाणं अंतिए एयमहूँ सोचा परिकुविया समाणा मिहिलं
Page #120
--------------------------------------------------------------------------
________________
-VIII.80] नयाधम्मकहाओ
113 रायहााणं निस्संचारं जाव चिट्ठति । तए णं अहं पुत्ता तोर्स जियसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि । तए णं सा मल्ली २ कुंभगं रायं एवं वयासी - मा णं तुब्भे ताओ ! ओहयमणसंकप्पा जाव झियायह । तुब्भे णं ताओ ! तोसें जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहस्सिएं दूयसंपेसे करेह एगमेगं एवं वयह – तव देमि मल्लिं २ तिकटु संझाकालसमयंसि पविरलमणुस्सांस निसंतपडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिं अणुप्पविसेह २ गम्भघरएसु अणुप्पंविसेह मिहिलाए रायहाणीए दुवाराई पिहेह २ रोहसज्जे चिट्ठह । तए णं कुंभए एवं तं चैव जाव पवेसेइ रोहसज्जे चिट्ठइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो कल्लं जाव जलंते जालंतरेहिं कणगमयं मत्थयछिडु पउमुप्पलपिहाणं पडिमं पासंति एस णं मल्ली २ तिकट्टु मल्लीए २ रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववन्ना अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति । तए णं सा मल्ली २ व्हाया जाव पायच्छित्ता सव्वालंकारविभासिया बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणगपडिमा तेणेव उवागच्छइ २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेइ । तए णं गंधे निद्धावेई से जहानामए अहिमडे इ वा जाव असुभतराए चेव । तए णं ते जियसत्तूपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाइं पिहेंति २ परम्मुहा चिट्ठति । तए णं सा मल्ली २ ते जियसत्तुपामोक्खे एवं वयासी - किं णं तुब्भे देवाणुप्पिया ! सएहिं २ उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह ? तए णं ते जियसत्तूपामोक्खा मल्लिं २ एवं वयंति – एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो। तए णं मल्ली २ ते जियसत्तूपामोखे एवं वयासी - जई तावं देवाणुप्पिया ! इमीसे कणग जाव पडिमाए कल्लाकल्लिं ताओ मणुन्नाओ असणाओ ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गले परिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स मुक्कासवस्स
Page #121
--------------------------------------------------------------------------
________________
114
नायाधम्मक हाओ
सोणियपूयासवस्स दुरुयऊसासनीसासस्स दुर्रुयमुत्तपूइयपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए य परिणामे भविस्सइ ? तं मा णं तुभे देवाणु - पिया ! माणुस्सएस कामभोगेसु सज्जह रज्जह गिज्झंह मुज्झह अज्झोववज्जह। एवं खलु देवाणुप्पिया ! अम्हे इमे तच्चे भवग्गहणे अवरविदेहवासे सलिलावईविजए वीयसोगाए रायद्दाणीए महञ्चलपामोक्खा सत्तं पियबालवयंसया रायाणो होत्था सहजाया जाव पव्वइया । तए णं अहं देवाणुपिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेम जइ णं तुब्भे चत्थं उवसंपजित्ताणं विहरह तैओ णं अहं छट्ठ उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं । तए णं तुब्भे देवाणुप्पिया ! कालमासे कालं किच्चा जयंते विमाणे उववन्ना । तत्थ णं तुन्भं देसूणाई बत्तीसांइं सागरोवमाइं ठिई । तए णं तुब्भे ताओ देवलोगाओ अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ साई २ रजाई उवसंपज्जित्ताणं विहरह । तणं अहं ताओ देव लोगाओ आउक्खएणं जाव दारियत्ताए पच्चयाया । किं च तैयं पम्हुडं जं थं तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा तं संभरह जाई ॥१॥ तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं मल्लीए २ अंतिए एयमहं सोच्चा २ सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह जाव सन्निजाईसरणे समुत्पन्ने एयमहं सम्मं अभिसमागच्छंति । तए णं मल्ली अरहा जियसत्तुपामोक्खे छप्पि रायाणो समुप्पन्नजाईसरणे जाणित्ता गब्भघराणं दाराई विहडेइ । तए णं जियसत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति । तए णं महब्बलपामोक्खा त पियबालवयंसा एगयओ अभिसमन्नागया वि होत्था । तए णं मल्ली अरहा ते जियसत्तपामोक्खे छप्पि रायाणो एवं बयासीएवं खलु अहं देवाणुप्पिया ! संसारभउग्विग्गा जाव पव्वयामि । तंतुब्भेणं किं करेह किं ववसह किं भे हियसामत्थे ? तए णं जियसत्तपामोक्खा महिं अरहं एवं वयासी - जइ णं तुम्भे देवाणुप्पिया ! संसार जाव पर्व्वयह अम्हाणं देवाणुप्पिया ! के अने
[VIII.80
-
Page #122
--------------------------------------------------------------------------
________________
115
-VIII.81]
नायाधम्मकहाओ आलंबणे वा आहारे वा पडिबंधे वा ? जह चेव णं देवाणुप्पिया ! तुब्भे अम्हं इओ तच्चे भवग्गहणे बहूसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तह चेव णं देवाणुप्पिया ! इण्हिपि जाव भविस्सह । अम्हे वि णं देवाणुप्पिया ! संसारभउन्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाँसद्धिं मुंडा भवित्ता जाव पव्वयामो । तए णं मल्ली अरहा ते जियसत्तुपामोकवे एवं वयासी - जइ णं तुब्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया ! सएहिं २ रज्जेहिं जेट्टपुत्ते रज्जे ठावेह २ पुरिससहस्सवाहिणीओ सीयाओ दुरूहह २ मम अंतिय पाउन्भवह । तए णं ते जियसत्तुपामोक्खा मल्लिस्स अरहओ एयमé पडिसुणेति । तए णं मल्ली अरहा ते जियसत्तपामोक्खा गहाय जेणेव कुंभए तेणेव उवागच्छइ २ कुंभगस्स पाएसु पाडेइ । तए णं कुंभए ते जियसत्तुपामोक्खा विउलेणं असणेणं ४ पुप्फवत्थगंधमल्लालंकारेणं सकारेइ जाव पडिविसज्जेइ । तए णं ते जियसत्तुपामोक्खा कुंभएणं रन्ना विसज्जिया समाणा जेणेव साइं २ रज्जाइं जेणेव नगराई तेणेव उवागच्छंति २ सगाई २ रज्जाइं उवसंपज्जित्ताणं विहरति । तए णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामि त्ति मणं पहारेइ ।
(81) तेणं कालेणं २ सक्कस्स आसणं चलइ । तए णं सक्के देविंदे देवराया आसणं चलियं पासइ २ ओहिं पउंजइ २ मल्लिं अरहं ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था – एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रन्नो मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेइ । तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइतए तंजहातिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेइ २ वेसमणं देवं सहावेइ २ एवं वयासी – एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव अंसीइं च सयसहस्साई दलइत्तए । तं गच्छह णं देवाणुप्पिया ! जंबुहीवे भारहे वासे मिहिलाए कुंभगभवणसि इमेयारूवं अस्थसंपयाणं साह
Page #123
--------------------------------------------------------------------------
________________
116
नायाधम्मकहाओ
VIII.81राहि २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि । तए णं से वेसमणे देवे सक्केणं देविदेणं एवं वुत्ते हढे करयल जाव पडिसुणेइ २ जंभए देवे सद्दावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! जंबुद्दीवं २ भारहं वासं मिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असीयं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणात्तियं पच्चप्पिणह । तए णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति जाव उत्तरवेउव्वियाई रूवाई विउव्वंति २ ताए उकिट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिनि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चप्पिणंति । तए णं से वेसमणे देवे जेणेव सक्के ३ तेणेव उवागच्छइ २ करयल जाव पच्चप्पिणइ । तए णं मल्ली अरहा कल्लाकालिं जाव मागहओ पायरासो त्ति बहूणं सणाहाण य अणाहाण य पहियाण य पंथियाण य कैरोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठ य अणूणाई सयसहस्साई इमेयारूवं अत्थसंपयाणं दलयइ। तए णं कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेइ । तत्थ णं बहवे मणुया दिनभइभत्तवेयणा विउलं असणं ४ उवक्खडेंति जे जहा आगच्छंति तंजहा - पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगयस्स तं विउलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरति । तए णं मिहिलाए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ – एवं खलु देवाणुप्पिया ! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जइ । वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तए णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीयं च होंति कोडीओ असीयं च सयसहस्साई
Page #124
--------------------------------------------------------------------------
________________
-VIII.82]
नायाधम्मक हाओ
इमेयारूवं अत्थसंप॑याणं दलइत्ता निक्खमामित्ति मणं पहारेइ ।
(82) तेणं काळेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्ठे विमाणपत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिंस एहिं पत्तेयं २ चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रखेणं भुंजमाणा विहरंति जहा - सारस्सयमा इच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥ १ ॥ तए णं तेसिं लोगंतियाणं देवाणं पत्तेयं २ आसणाई चलति तव जाव अरहंताणं निक्खममाणा संबोहणं करित्तए त्ति तं गच्छामो णं अम्हे वि महिस्स अरहओ संबोहणं करेमो तिकट्टु एवं संपेर्हेति २ उत्तरपुरत्थिमं दिसीभागं वेव्वियसमुग्धारणं समोहणंति संखेज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव महिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छति २ अंतलिक्खपडिवन्ना सखिंखिणियाई जाव वत्थाई पवरपरिहिया करयल जाव ताहिं इट्ठाहिं एवं वयासी बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सइ त्तिकट्टु दोच्चंपि तच्चपि एवं वयंति मल्लि अरहं बंदंति नर्मसंति २ जामेव दिसिं पाउन्भूया तामेव दिसं पडिगया । तए णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी - इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुन्नाए मुंडे भवित्ता जाव पव्वइत्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध करेहैं। तए णं कुंभए राया कोहुँबियपुरिसे सहावेइ २ एवं बयासी - खिप्पामेव अट्ठसहस्सं सोवण्णियाणं कलसाणं जाव भोमेज्जाणं अन्नं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठवेंति । तेणं कालेणं २ चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया । तए णं सके आमिओगिए देवे सदावेइ २ एवं वयासी खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अन्नं च तं विपुलं
1
-
117
Page #125
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
{ VIII.82
उवट्ठवेह जाग उवट्ठवेंति । तेवि कलसा ते चैव कसे अपविट्ठा । I तणं से सके देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्याभिमुहं निवसे अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति । तए णं मल्लिस्स भगवओ अभिसे वट्टमाणे अप्पेगइया देवा मिलिं च सब्भितरबाहिरं जाव सव्वओ समंता संपरिधावति । तए णं कुंभए राया दोच्चंपि उत्तरावक्कमणं जाव सव्वालंकारविभूसियं करेइ २ कोबियपुरिसे सहावेइ २ एवं वयासी विपामेव मणोरमं सीयं उवट्ठवेह ते वेंति । तए णं सक्के अभिओगिए देवे वयासी खिप्पामेव अणेगखंभ जाव सीयं उवट्ठवेह जाव सावि सीया तं चैव सीयं अणुपविट्ठा । तए णं मल्ली अरहा सीहासणाओ अब्भुट्ठेइ २ जेणेव मणोरमा सीया तेणेव उवागच्छइ २ मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरणं सीयं दुरूहइ २ सीहासणवरगए पुरत्थाभिमुहे सन्निसणे । तए णं कुंभए अट्ठारस सेणिप्प सेणीओ सद्दावेइ २ एवं वयासी - तुब्भे णं देवाणुप्पिया ! व्हाया जाव सव्वालंकारविभूसिया मल्लिएस सीयं परिवहह जाव परिवहति । तए णं सक्के ३ मणोरमाए सीयाए दक्खिणिल्लं उवरिल्लं बाहं गेहइ । ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हइ । चमरे दाहिणिलं हेट्ठिल्लं बली उत्तरिल्लं हेट्ठिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहंति - पुव्वि उक्खित्ता माणुसेहिं सौ रोमकूवेहिं । पच्छा वति सीयं असुरिंदसुरिंदना गिंदा ॥१॥ चलचवलकुंडलधरा सच्छंद विउब्वियाभरणधारी । देविंददाणविंदा वर्हति सीयं जिनिंदस्स ॥२॥ तए णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वेणं एवं निग्गमो जहा जमालिस्स | तएँ र्णं मल्लिस्स अरहओ निक्खममाणस्स अप्पेगइया देवा मिलिं आसिय जाव अभितरवास विहिगाहा जाव परिधावति । तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ सीयाओ पच्चोरुहइ २ आभरणालंकारं पभावई पडिच्छइ । तए णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेइ । तए णं सक्के ३
118
-
Page #126
--------------------------------------------------------------------------
________________
119
Alillil
-VIIf.83] नायाधम्मकहाओ मल्लिस्स केसे पडिच्छइ खीरोदगसमुहे साहरइ । तए णं मल्ली अरहा नमोत्थु णं सिद्धाणं तिकटु सामाइयचारित्तं पडिवज्जइ । जं समयं च णं मल्ली अरहा चारित्तं पडिवज्जइ तं समयं च णं देवाणं य माणुसाण य निग्घोसे तुडियणाए गीयवाइयनिग्घोसे य सक्कवयणसंदेसेणं निलुके यावि होत्था । जं समयं च णं मल्ली अरहा सामाइयचारित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने । मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुवण्हकालसमयसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्वेण जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पम्वइए । मल्लिं अरहं इमे अट्ठ नायकुमारा अणुपव्वइंसु तंजहा - नंदे य नंदिमित्ते सुमित्तबलमित्तभाणुमित्ते य । अमरवइ अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तए णं ते भवणवई ४ मल्लिस्स अरहओ निक्खमणमहिमं करेंति २ जेणेव नंदीसरे अट्ठाहियं करेंति जाव पडिगया । तए ण मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुर्वावरण्हकालसमयसि असोगवरपायवस्स अहे पुढविसिलापट्टयसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थाहिं लेसाहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते जाव केवलवरनाणदसणे समुप्पन्ने ।
___(83) तेणं कालेणं २ सव्वदेवाणं आसणाई चलेंति समोसढा सुणेति अट्टाहियं महानंदीसरं जाव जामेव दिसि पाउन्भूया तामेव पडिगया। कुंभए वि निग्गच्छइ । तए णं ते जियसत्तुपामोक्खा छाप्प य रायाणो जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अरहा जाव पज्जुवासंति । तए णं मल्ली अरहा तीसे महइमहालियाए कुंभगस्स तेसिं च जियसत्तुपामोक्खाणं धम्म परिकहेइ । परिसा जामेव दिसिं पाउन्भूया तामेव दिर्सि पडिगया। कुंभए समणोवासए जाए पडिगए पभावई पि । तए णं जियसत्तूपामोक्खा छप्पि रायाणो
Page #127
--------------------------------------------------------------------------
________________
120
'नायाधम्मकहाओ . [VIII.83धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया जाव चोहसपुग्विणो अणंते केवेली सिद्धा । तए णं मल्ली अरहा सहसंबवणाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ। मल्लिस्स णं भिसँगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था। मल्लिस्स णं अरहओ अठ्ठचत्तालीसं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । बंधुमइपामोक्खाओ पणपन्नं अज्जियासाहस्सीओ उक्कोसेणं । सुव्वयपामोक्खाओ सावयाणं एगा सयसाहस्सी चुलसीइं सहस्सा सुणंदापामोक्खाओ सावियाणं तिण्णि सयसाहस्सीओ पण्णाहिँ च सहस्सा छच्चसया चोदसपुवीणं संपया। वीसं सया ओहिनाणीणं बत्तीसं सया केवलनाणीणं पणतीसं सया वेउव्वियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईण वीसं सया अणुत्तरोववाइयाणं । मल्लिस्स णं अरहओ दुविहा अंतगडभूमी होत्था तंजहा - जुगंतकैरभूमी परियायतकरभूमी य जाव वीसइमाओ पुरिसजुगाओ जुगंतकरभूमी दुवालसपरियाए अंतमकासी । मल्ली गं अरहा पणवीसं धणू उठें उच्चत्तणं वण्णेणं पियंगुसामे समचउरंससंठाणे वज्जरिसहनारायसंघयणे मज्झदेसे सुहं. सुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ २ संमेयसेलसिहरे पाओवगमणुववन्ने । मल्ली णं अरहा एगं वाससयं अगारवासमज्झे पणपन्नं वाससहस्साई वाससयऊणाई केलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए नक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिज्जे आउए नामगोए सिद्धे"। एवं परिनिन्वाणमहिमा भाणियव्वा जहा जंबुद्दीवषण्णत्तीए नंदीसरे अट्ठाहियाओ पडिगयाओ।
एवं खलु जंबू ! समणेणं ३ अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥८॥
॥ अट्ठमं नायज्झयणं समत्त ॥८॥
Page #128
--------------------------------------------------------------------------
________________
121
-ix,84]
नायाधम्मकहाओ
॥ नवमं अज्झयणं ॥ (84) जइ णं भंते । समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्ते नवमस्स णं भंते! नायज्झयणस्स समोणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था। पुण्णभदे चेइए । तत्थ णं माकंदी नाम सत्थवाहे परिवसइ अड्डे जाव अपरिभूए । तस्सं णं भद्दा नामं भारिया होत्था। तीसे णं भहाए अत्तया दुवे सत्थवाहदारया होत्था तंजहा - जिणपालिए य जिणरक्खिए य। तए णं तेसिं मागंदियदारगाणं अन्नया कयाइ एगयओ इमेयारूवे मिहोकहासमुल्लावे समुप्पन्जित्था - एवं खलु अम्हे लवणसमुहं पोयवहणेणं एकारस वारा ओगाढा सव्वत्थ वि य णं लद्धट्ठा कयकज्जा अणहसमग्गा पुणरवि नियगघरं हव्वमागया। तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुदं पोयवहणेणं ओगाहित्तए तिकटु अन्नमन्नस्स एयमहूं पडिसुणेति २ जेणेव अम्मापियरो तेणेव उवागच्छंति २ एवं वयासी-एवं खलु अम्हे अम्मयाओ! एकारस वारा तं चैव जाव नियगघरं हव्वमागया । तं इच्छामो णं अम्मयाओ तुब्भेहिं अब्भणुनाया समाणा दुवालसलवणसमुहं पोयवहणेणं
ओगाहित्तए । तए णं ते मागंदियदारए अम्मापियरो एवं वयासी - इमे में जाया ! अज्जग जाव परिभाएत्तए । तं अणुहोह ताव जाया ! विपुले माणुस्सए इड्डीसकारसमुदए । किं में सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं? एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवइ । तं मा णं तुब्भे दुवे पुत्ता ! दुवालसमंपि लवण जाव ओगाहेह । मा हु तुभं सरीरस्स वावत्ती भविस्सइ । तए णं ते माकंदियदारगा अम्मापियरो दोच्चंपि तचंपि एवं वयासी - एवं खलु अम्हे अम्मयाओ ! एकारस वारा लवण जाव ओगाहित्तए । तए णं ते माकंदियदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं य पण्णवणाहिं य ताहे अकामा चेव एयमढे अणुमनित्था । तए णं ते माकंदियदारगा अम्मापिअहिं अब्भणुमाया समाणा गणिमं च
Page #129
--------------------------------------------------------------------------
________________
122 नायाधम्मकहाओ
{IX.85धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहन्नगस्स जाव लवणसमुहं बहूइं जोयणसयाई ओगाढा। _ (85) तए णं तसिं माकंदियदारगाणं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाई पाउन्भूयाइं तंजहा - अकाले गजियं जाव थणियसद्दे कालियवाए तत्थ समुट्ठिए । तए णं सा नावा तेणं कालियवाएणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिज्जमाणी २ सलिलतिक्खवेगेहिं अईवद्विज्जमाणी २ कोट्टिमंसि करतलाहए विव तिंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणी विव धरणीयलाओ सिद्धविज्जा विज्जाहरकन्नगा ओवयमाणी विव गगणतलाओ भट्ठविज्जा विज्जाहरकन्नगा विपलायमाणी विव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणी विव महाजणरसियसहवित्तत्था ठाणभट्ठा आसकिसोरी निगुंजमाणी विव गुरुजणदिट्ठावराहा सुजणकुलकन्नगा घुम्ममाणी विव वीचिपहारसयतालिया गलियलंबणा विव गगणतलाओ रोयमाणी विव सलिलभिन्नगंठिविप्पइरमाणथोरंसुवाएहिं नववहू उवरयभत्तुया विलवमाणी विव परचक्करायाभिरोहिया परममहब्भयाभिद्दया महापुरवरी झायमाणी विव कवडच्छोमणपओगजुत्ता जोगपरिव्वाइया नीससमाणी विव महाकंतारविणिग्गयपरिस्संता पारणयवया अम्मया सोयमाणी विव तवचरणखीणपरिभोगा चवणकाले देववरवहू संचुण्णियकट्ठकूवरा भग्गमेढिमोडियसहस्समाला सूलाइयवंकपरिमासा फलहंतरतडतडेंतफुटुंतसंधिवियलंतलोहखीलिया सव्वंगवियंभिया परिसडियरज्जुविसरंतसव्वगत्ता आमगमल्लगभूया अकयपुण्णजणमणोरहो विव चिंतिज्जमाणगुरुई हाहाकयकण्णधारनौवियवाणियगजणकम्मकरविलविया नाणाविहरयणपणियसंपुण्णा बहूहिँ पुरिससएहिं रोयमाणेहिं कंदमाणेहिं सोयमाणेहिं तिप्पमाणेहिं विलवमाणेहिं एगं महं अंतोजलगयं गिरिसिहरमासाइत्ता संभग्गकूवतोरणा मोडियज्झयदंडा वलयसयखंडिया कडकडेस्स तत्थेव विहवं उवगया । तए णं तीए नावाए भिज्जमाणीए ते बहवे पुरिसा विपुलपणियभंडमायाए अंतोजलंमि निर्मज्जावि यावि होत्था ।
Page #130
--------------------------------------------------------------------------
________________
-1x.881 · नायाधम्मकहाओ
123 (86) तए णं ते माकंदियदारगा छेया दक्खा पत्तहा कुसला मेहावी निउणसिप्पोवगया बहुसु पोयवहणसंपराएसु कयकरणा लद्धविजया अमूडा अमूढहत्था एगं महं फलगखंडं आसादेति । जंसि च णं पएसंसि से पोयबहणे विवन्ने तंसि च णं पएससि एगे महं रयणदीवे नाम दीवे होत्था अणेगाई जोयणाई आयामविक्खंभेणं अणेगाइं जोयणाई परिक्खेवेणं नाणादुमसंडमंडिउहेसे सस्सिरीए पासाईए दरिसणिजे अभिस्वे पडिरूवे । तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गयमूसिए जाव सस्सिरीयस्वे पासाईए ४ । तत्थ णं पासायवडेंसए रयणदीवदेवया नामं देवया परिवसइ पावा चंडा रुद्दा खुद्दा साहसिया । तस्स णं पासायवडेंसयस्स चउदिसिं चत्तारि वणसंडा पन्नत्ता किण्हा किण्होभासा । तए णं ते माकंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढी यावि होत्था । तए णं ते माकंदियदारगा थाहं लभंति २ मुहुत्तंतरं आसासंति २ फलगखंडं विसज्जेंति २ रयणदीवं उत्तरेंति २ फलाणं मग्गणगवेसणं करेंति २ फलाई आहारेति २ नालियराणं मग्गणगवेसणं करेंति २ नालियराइं फोडेंति २ नालियरतेल्लेणं अन्नमन्नस्स गायाइं अभिगेति २ पोक्खरणीओ ओगाहेति २ःजलमज्जणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयांस निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपं नयरिं अम्मापिउआपुच्छणं च लवणसमुहोत्तारणं च कालियवायसंमुच्छणं च पोयवहणविवत्तिं च फलयखंडयस्स आसायणं च रयणदीवोत्तारं च अणुचिंतेमाणा २ ओहयमणसंकप्पा जाव झियायंति । तए णं सा रयणदीवदेवया ते माकंदियदारए ओहिणा आभोएइ २ असिफलगवग्गहत्था सत्तअट्टतलप्पमाणं उर्ल्ड वेहासं उप्पयइ २ ताए उक्किट्ठाए जाव देवगईए वीईवयमाणी २ जेणेव माकंदियदारए तेणेव उवागच्छइ २ आसुरुत्ता ते माकंदियदारए खरफरुसनिठुरवयणेहिं एवं वयासी-हं भो माकंदियदारया ! जइ णं तुब्भे मए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरह तो भे अत्थि जीवियं । अह णं तुम्भे मए सद्धिं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुर
Page #131
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
[IX,87
धारेणं असिणा रत्तगंडमं सुयाई माउआहिं उवसोहियाई तालफलाणिव सीसाई एगते एंडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयम सोच्चा निसम्म भीया करयल जाव वद्धावेत्ता एवं वयासीजन्नं देवाणुपिया वइस्सइ तस्स आणाउववायवयणनिह से चिट्ठिस्सामो । तणं सा रयणदीवदेवया ते माकंदियदारए गेण्हइ २ जेणेव पासायवडेंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेइ २ सुभपोग्गल - पक्खेवं करेइ २ तओ पच्छा तेहिं सार्द्धं विउलाई भोग भोगाई भुंजमाणी विहरइ कल्लाकाल्लं च अमयफलाई उवणेइ ।
124
(87) तए णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टेयव्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कट्टं वा कयवरं वा असुइ यं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एंडेयव्वं तिकट्टु निउत्ता । तए णं सा रयणदीवदेवया ते माकंदियदारए एवं वयासी - एवं खलु अहं देवाप्पिया ! सक्कवयणसंदेसेणं सुट्ठिएण लबणाहिवइणा तं चैव जाव निउत्ता । तं जाव ताव अहं देवाणुप्पिया ! लवणसमुद्दे जाव एडेमि ताव तुम्भे इहेब पासायवडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह । जइ णं तुन्भे एयंसि अंतरंसि उर्व्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे पुरत्थिमिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊं सया साहीणा तंजहा - पाउसे य वासारत्ते यः- तत्थ उ कंदलासधिदंतो निउरवरपुष्फपीवरकरो। कुडयज्जुणनीवसुरभिदाणो पाउसउऊ गयवरो साहीणो ॥ १ ॥ तत्थ य :- सुरगोवमणिविचित्तो हुरकुलरसियउज्ररवो । बरहिणवँदैपरिणद्धसिहरो वासारत्तउऊपव्वओ साहीणो ॥२॥ तत्थ णं तुन्भे देवाप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु य बहुसु आली - घरएसु य मालीघरएसु य जाव कुसुमघरएस य सुहंसुहेणं अभिरममाणा २ विहरिज्जाह । जइ णं तुब्भे तत्थ वि उव्वैिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊँ सया साहीणा तंजहा :- सरदो य हेमंतो य । तत्थ उ
Page #132
--------------------------------------------------------------------------
________________
IX.88]
नायाधम्मकाओ
सणसत्तिवण्णकउहो नीलुप्पलपडमनलिणसिंगो । सारसचकावरवियघोसो सरयउऊ गोवई साहीणो ॥ १॥ तत्थ य सियकुंदधवलजोहो कुसुमियलोद्भवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंत ऊससी सया साहीणो ॥ २ ॥ तत्थ णं तुब्भे देवाणुप्पिया ! वावीसु य जाव विहरेजाह । जइ णं तुब्भे तत्थ वि उव्विग्गा वा जाब उस्सुया वा भवेज्जाह तो णं तुभे अवरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊ सया साहीणा तंजहा :- वसंते य गिम्हे य । तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगम उडो । ऊसियतिलगबकुळायवत्तो वसंतउऊ नरवई साहीणो ॥ १॥ तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो' सीयलसुरभिअनिलमगरचरिओ गिम्हउऊसागरो साहीणो ॥ २॥ तत्थ णं बहू जब विहरेज्जाह । जइ णं तुब्भे देवाणुप्पिया ! तत्थ वि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तैओ तुब्भे जेणेव पासायवडेंसए तेणेव उबागच्छेज्जाह ममं पडिवालेमाणा २ चिट्ठेनाह । णं तुभे दक्खिणिलं वणसंडं गच्छेज्जाह । तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाए महाकाए जहा तेयनिसग्गे मसिम हिसमूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणितलवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफडाडोवकरणदच्छे लोहागरधम्ममाणधमधर्मेतघोसे अणागलियचंडतिव्वरोसे समुहं तुरियचवलं धमधमेतदिट्ठीविसे सप्पे परिवसइ । माणं तुब्भं सरीरस्स वावत्ती भविस्सइ । ते माकंदियदारए दोच्चंपि तच्चंपि एवं वयैइ २ वेडव्वियसमुग्धा एणं समोहण्णइ २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टेडं पयत्ता यावि होत्था ।
10
(88) तए णं ते माकंदियदारया तओ मुहुत्तरस्स पासायवर्डेसए सई वा रे वा धिई" वा अलभमाणा अन्नमन्नं एवं वयासी - एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वयासी- एवं खलु अहं सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा जाब वावत्ती भविस्सइ । तं सेयं खलु अम्हं देवाणुप्पिया ! पुरत्थि मल्लं बणसंडं गमित्तए । अन्नमन्नस्स
125
Page #133
--------------------------------------------------------------------------
________________
126
aterinser
[IX.88
I
पडसुर्णेति २ जेणेव पुरथिमिले बणसंडे तेणेव उवागच्छंत २ तत्थ णं बावीसु य जाग आलीघर एसु य जाव विहति । तए णं ते मार्कदिदारगा तत्थ वि संइ वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावसु य जाव आलीघरएसु य विहरंति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव पञ्चत्थिमिले वणसंडे तेणेव उवागच्छंत २ जाव विहरति । तए णं ते मार्कदियदारगा तत्थवि स वा जाव अलभमाणा अन्नमन्नं एवं बयासी - एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी - एवं खलु अहं देवाणुप्पिया ! सक्कवयण संदेसेणं सुट्ठिएणं लवणाहिबइणा जाव माणं तुब्भं सरीरस्स वावती भविस्सइ । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए त्तिकट्टु अन्नमन्नस्स एयम पडिसुर्णेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए । तओ णं गंधे निवाइ से जहानामए अहिमडे इ वा जाव अणिद्रुतराए । तए णं ते माकंदियदारगा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाई पिर्हेति २ जेणेव दक्खिणिले वणसंडे तेणेव उवागया । तत्थ णं महं एगं आघयणं पासंति अट्ठियरासिसयसंकुलं भीमदरिसणिज्जं एगं च तत्थ सूलाइयं पुरिसं कलणाई कट्ठाई विस्सराई कुव्वमाणं पासंति भीया जाव संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छति २ तं सूलाइयं पुरिसं एवं वयासीएस णं देवाणुपिया ! कस्सं आंधियणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आंवयं पाविए ? तए णं सें सूलाइए पुरिसे ते मार्कदिदार एवं वयासी एस णं देवाणुपिया ! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ काकंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुहं ओयाए । तए णं अहं पोयवहणाववत्तीय निन्युडुभंडसारे एगं फलगखंडं आसाएमि । तए णं अहं उर्दुज्झमाणे २ रयणदीवंतेणं संवूढे । तए णं सा रयणदीवदेवया मैमं पासइ २ ममं गेहइ २ मए
-
Page #134
--------------------------------------------------------------------------
________________
-IX.89 नावाधम्मकहाणो
137 सद्धिं विउलाई भोगभोगाई मुंजमाणी विहरह। तए णं सा रयणदीवदेवया अन्नया कयाइ अहाहुँसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवयं पावेइ । तं न नजइ णं देवाणुप्पिया ! तुभं पि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ । तए णं ते माकंदियदारगा तस्स सूलाइगस्स अंतिए एयमढे सोच्चा निसम्म बलियतरं भीया जाव संजायभया सूलाइयं पुरिसं एवं वयासी- कहं गं देवाणुप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थरिजामो ? तए णं से सूलाइए पुरिसे ते माकंदियदारगे एवं बयासी- एस णं देवाणुपिया ! पुरथिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खायणे सेलए नामं आसरूवधारी जक्खे परिवसइ । तए णं से सेलए जक्खे चाउद्दसट्ठमुद्दिपुण्णमासिणीसु आगयसमए पत्तसमए महया २ सहेणं एवं वदइकं तारयामि ? कं पालयामि ? सं गच्छह णं तुब्भे देवाणुप्पिया! पुरथिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुप्फच्चाणयं करेह २ जन्पायवडिया पंजलिउडा विणएणं पज्जुवासमाणा विहरह। जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वएज्जा-कं तारयामि ? कं पालयामि ? ताहे तुब्भे एवं वयह – अम्हे तारयाहि अम्हे पालयाहि । सेलए भी जक्खे परं रयणदीवदेवयाए हत्थाओ साहात्थं नित्थारेज्जा । अन्नहा भो न याणामि इमेसिं सरीरगाणं का मन्ने आवई भविस्सह ।
(89) तए णं ते माकंदिरदारगा तस्स सूलाइयस्स अंतिए एयमढे सोच्चा निसम्म सिग्धं चंडं चवलं तुरियं वेईयं जेणेव पुरथिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवागच्छंति २ पोक्खरािणिं ओगाहेति २ जलमज्जणं करेंति २ जाई तत्थ उप्पलाइं जाव गेण्हंति २ जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उवागच्छंति २ आलोए पणाम करेंति २ महरिहं पुप्फच्चणियं करेंति २ जनुपायवडिया सुस्सूसमाणा नमसमाणा पज्जुवासंति । तए णं से सेलए जक्खे आगयसमए पत्तसमए एवं वयासी- कं तारयामि ? कं पालयामि ? तए ण ते माकंदियदारगा उठाए उहति करयल जाव वडावेत्ता एवं
Page #135
--------------------------------------------------------------------------
________________
138 नायाधम्मकहाओ
tix.90 वयासी - अम्हे तारयाहि अम्हे पालयाहि । वए णं से सेलए जक्खे ते माकंदियदारए एवं वयासी – एवं खलु देवाणुप्पिया! तुम्भं मए सद्धिं लवणसमुई मझमझेणं वीईवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहुहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिइ । तं जइ णं तुब्भे देवाणुप्पिया ! रयणदीवदेवयाए एयमटुं आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिट्ठाओ विहूंणामि । अह णं तुम्भे रयणदीवदेवयाए एयमढे नो आढाह नो परियाजह नो अवयक्खह तो भे रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेमि । तए णं ते माकंदियदारगा सेलगं जक्खं एवं वयासी - जं णं देवाणुप्पिया वईस्संति तस्स णं उववायवयणनिहेसे चिहिस्सामो। तए णं से सेलए जक्खे उत्तरपुरस्थिमं दिसीभागं अवकमइ २ वेउब्वियसमुग्घाएणं समाहणइ २ संखेज्जाई जोयणाई दंडं निस्सरइ दोच्चंपि वेउव्वियसमुग्घाएणं समोहणइ २ एगं महं आसरूवं वेउव्वइ २ ते माकंदियदारए एवं वयासी - हं भो माकंदियदारया ! आरुह णं देवाणुप्पिया ! मम पिटुंसि । तए णं ते माकंदियदारया हट्ठा सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिढे दुरूढा । तए णं से सेलए ते माकंदियदारए दुरूढे जाणित्ता सत्तअट्ठतालेप्पमाणमेत्ताई उड्ढे वेहासं उप्पयइ २ ताए उकिट्ठाए तुरियाए चवलाए चंडाए दिव्वाए देवयाए देवगईए लवणसमुहं मझमज्झणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए ।
(90) तए णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियट्टइ जं तत्थ तणं वा जाव एडेइ जेणेव पासायव.सए तेणेव उवागच्छई २ ते माकंदियदारया पासायवडेंसए अपासमाणी जणेब पुरथिमिल्ले वणसंडे जाव सव्वओ समंता मग्गणगवेसणं करेइ २ तेसिं माकंदियदारगाणं कत्थइ सुई वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पञ्चस्थिमिल्ले वि जाव अपासमाणी ओहिं पउंजइ. ते माकंदियदारए सेलएणं सद्धिं
Page #136
--------------------------------------------------------------------------
________________
-IX.90] नायाधम्मकहाओ
129 लवणसमुई मझमझेणं वीईवयमाणे २ पासइ २ आसुरुत्सा असिखेडंग गेहइ २ सत्तट्ट जाव उप्पयइ २ साए उकिट्ठाए जेणेव माकंदियदारया तेणेव उवागच्छइ २ एवं क्यासी-हंभो माकंदियदारगा अपत्थियपत्थिया! किण्यं तुम्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुहं मझममज्झेणं वीईषयमाणा ? तं एवमवि गए जइ णं तुम्मे ममं अवयक्खह वो मे अत्यि जीवियं। अह णं नावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एंडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयमझु सोच्चा निसम्म अभीया अतस्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमहं नो आदति नो परियाणंति नावयक्खंति अणाढीयमाणा अपरियाणमाणा अणवयक्खमाणा य सेलएणं जक्खेणं सद्धिं लवणसमुहं मप्रमाणं वीईवयंति । तए णं सा रयणदीवदेवया ते माकंदियदारया जाहे नो संचाएइ बहूहिं पंडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामिचए वा ताहे महुरेहिं य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था - हं भो माकंदियदारगा! जई गं तुन्भेहिं देवाणुप्पिया ! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे गं तुन्भे सव्वाई अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुहं मझमझेणं वीईवयह । तए णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ २ एवं वयासी - निच्चंपि य णं अहं जिणपालियस्स अणिट्ठा ५ । निचं मम जिणपालिए अणिढे ५ । निश्चपि य णं अहं जिणरक्खियस्स इट्ठा ५ । निश्चपि य णं ममं जिणरक्खिए इढे ५ । जइ णं ममं जिणपालिए रोयमाणिं कंदमाणिं सोयमाणिं तिप्पमाणिं विलवमाणिं नावयक्खइ किण्णं तुमंपि जिणरक्खिया ! ममं रोयमाणिं जाव नावयक्खास ? तए णं:-सा पवररयणदीवस देवया ओहिणां जिणर. क्खियस्स मणं । नाऊणं वैधनिमित्तं उवरिं माकंदियदारगाणे दोण्हंपि॥१॥ दोसकलिया सैलिलयं नाणाविहचुण्णवासमीसियं दिव्वं । घाणमण
Page #137
--------------------------------------------------------------------------
________________
130 नायाधम्मकहाओ
.[IX.90निव्वुइकरं सम्वोउयसुरभिकुसुमबुढि पमुंचमाणी ॥२॥ नाणामणिकणगरयणघंटियखिंखिणिनेउरमेहलभूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ सा कलुंसा ॥३॥ होल वसुल गोल नाह दइय पिय रमण कंत सामिय निग्घिण निर्थक । थिण निक्किवं अकयन्नुय सिढिलभाव निल्लज्ज लुक्ख अकलुण जिणरक्खिय मज्झं हिययरक्खग॥४॥ न हु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलणओवायकारियं उज्झिउमधन्नं । गुणसंकर हं तुमे विहूणा न समत्था जीविउ खणंपि ॥५॥ इमस्स उ अणेगझसमगरविविधसावयसयाकुलघरस्स । रयणागरस्स मझे अप्पाणं वहेमि तुज्झ पुरओ एहि नियत्ताहि जइ सि कुविओ खमाहि एकावराहं मे ॥६॥ तुज्झ य विगयघणविमलससिमंडलागारसस्सिरीयं सारयनवकमलकुमुदकुवलयविमलदलनिकरसरिसनिभनयणं । वयणं पिवासागयाए सद्धी मे पेच्छिउं जे अवलोएहि ता इओ ममं नाह जी ते पेच्छामि वयणकमलं ॥७॥ एवं सप्पणयसरलमहुराँई पुणो २ कलुणाई वयणाई जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥८॥ तए णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणअणुराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावण्णरूवजोवण्णसिरिं च दिव्वं सरभसउवगूहियाइं बिब्बोयविलसियोणि य विहसियसकडक्खदिहिनिस्ससियमलियउवललियथियगमणपणयखिज्जियपसाइयाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयक्खइ मग्गओ सविलियं । तए णं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलस्थल्लंणोल्लियमई अवयक्खंतं तहेव जक्खे उ सेलए जाणिऊण सणियं २ उव्विहइ नियगपिट्ठाहिं विगयसैद्धे । तए णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपिट्ठीहिं ओवयंतं-दास! मओसि त्ति जंपमाणी अपत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उर्दा उव्विहइ अंबरतले ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेणं असिवरेणं खंडाखांडं करेइ २ तत्थ विलवमाणं तस्स य
Page #138
--------------------------------------------------------------------------
________________
131
-1x3]
नयाधम्मकहाओ सरसर्वहियस्स घेत्तूण अंगमंगाई सरुहिराई उक्खित्तबलिं चाहार्स करई सा पंजली पहट्ठा।
(91) एवामेव समणाउसो ! जो अम्हं निग्गंथाण वा निग्गंथीण वा अंतिए पव्वइए समाणे पुणरवि माणुस्सए कामभोगे आसायइ पत्थयइ पीहेइ अभिलसइ से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं जाव संसारं अणुपरियट्टिस्सइ जहा व से जिणरक्खिए । छलिओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पत्रयणसारे निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहिं य निरवयक्खा तरंति संसारकंतारं ॥२॥ - (92) तए णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ बहहिं अणुलोमेहि य पडिलोमेहि य खरमउंयसिंगारेहि य कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संता तंता परितंता निविण्णा समाणी जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तए णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुहं मझमझेणं वीईवयइ २ जेणेव चंपा नयरी तेणेव उवागच्छइ २ चंपाए नयरीए अग्गुज्जाणंसि जिणपालियं पट्ठाओ ओयारेइ २ एवं वयासी - एस णं देवाणुप्पिया ! चंपा नयरी दीसह त्तिकट्ट जिणपालियं आपुच्छइ २ जामेव दिसिं पाउब्भए तामेव दिसिं पडिगए।
(93) तए णं जिणपालिए चंपं अणुपविसइ २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावात्तिं निवेदेइ । तए णं जिणपालिए अम्मापियरो मित्तनाइ जाव परियणेणं सद्धिं रोयमाणाई बहूँई लोइयाई मयकिच्चाई करेंति २ कालेणं विगयसाया जाया ।तए णं जिणपालियं अन्नया कयाई सुहासणवरगयं अम्मापियरो एवं वयासी - कहण्णं पुत्ता ! जिणरक्खिए कालगए १ तए णं से जिणपालिए अम्मापिऊणं लवणसमुहोत्तारणं च कालियवायसमुच्छणं च पोयवहणविवत्तिं च फलहखंडासायणं च रयणदीवुत्तारं च रयणदविदेवयागेण्डिं च भोगविभूइं च रयणदीवदेवया
Page #139
--------------------------------------------------------------------------
________________
132 नायाधम्मकहाखो
Ix94अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुहउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसदिद्धं परिकहेइ । तए जं जिणपालिए जाव अप्पसोगे जाव विपुलाइ भोगभोगाई भुंजमाणे विहरइ।
(94) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जाव धम्म सोच्चा पब्वइए एगारसंगवी मासिएणं भत्तेणं नाव अत्ताणं झूसेता सोहम्मे कप्पे दो सागरोवमाइं ठिई पनत्ता । ताओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चहत्ता जेणेव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिह । एवामेव समणाउसो ! जाव माणुस्सए कामभोगे नो पुणरवि आसाइ से पं जाव वाईवइस्सइ जहा व से जिणपालिए।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपतेणं नवमस्स नायजायणस्स अयमढे पन्नत्ते त्तिमि ॥
॥ नवमं नायज्झयणं समत्तं ॥९॥
Page #140
--------------------------------------------------------------------------
________________
नावाधम्यकहाओ
|| दसमं अव्झयणं ॥
(95) जइ जं भंते ! समणेणं नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते दसमस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं काळेणं २ रायगिहे नये सामी समोसढे गोयमो एवं वयासी - कहण्णं भंते ! जीवा बह्वृति वा हायंति वा ? गोयमा ! से जहानामए बहुल पक्खस्स पाडिवयाचंदे पुण्णिमाचंं पणिहाय हीणे वण्णेणं हीणे सोमयाए हीणे निद्धयाए हीणे कंती एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेसाए मंडलेणं । तयानंतरं च णं बीयाचंदे पडिवयाचंद पणिहाय हीणतराए वण्णेणं जाब मंडलेणं । तयाणंतरं च णं तइयाचंदे बीयाचंद पणिहाय हीणतराए बण्णेणं जाब मंडलेणं । एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावसाचंदे चाउद्दसिचंदं पणिहाय नट्टे बण्णेणं जाव नट्ठे मंडलेणं । एवामेव समणाउसो ! जो अम्हं निम्गंथो वा निग्गंधी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवसेणं । तयाणंतरं च णं ही हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं । एवं खलु एएणं कमेणं परिहायमाणे २ नट्टे खंताए जाव नट्टे बंभचेरवासेणं । से जहा वा सुकपक्खस्स पडिवयाचंदे अमावसाचंं पणिहाय अहिए वण्पेणं जाव अहिए मंडलेणं । तयाणंतरं च णं बीयाचंदे पडिवयाचंद पणिहाय अहिययराए वण्णेणं जाव अहिययराए मंडलेजं । एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पुष्णिमाचंदे चाउदा चंदं पणिहाय पढिपुण्णेवण्णेणं जान पडिपुणे मंडलेणं । एवामेव समणाउसो ! जान पब्बइए समाणे अहिए खंतीए जाब बंभचेरवासेणं । तयाणंतरं च णं अहिययराए खंतीए 1 नाव वंभचेरवासेणं । एवं खलु एएणं कमेणं परिवडेमाणे २ जाव पडिपुष्णे गंभरवासेणं । एवं खलु जीवा वğति वा हायंति बा ।
1
1
1
-X.95]
133
एवं खलु जंबू ! समणेणं भगवया महावीरेणं दसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि ॥
॥ दस नायमणं समचं ॥१०॥
Page #141
--------------------------------------------------------------------------
________________
134 नायाधम्मकहाओ
[XI.56॥ एकारसमं अज्झयणं ॥ (96) जइ णं भंते ! समणेणं दसमस्स नायज्झयणस्स अयमढे पन्नत्ते एक्कारसमस्स के अहे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे जाव गोयमे एवं वयासी- केहं णं भंते ! जीवा आराहगा वा विराहगा वा भवंति ? गोयमा ! से जहानामए एगसि समुहकूलंसि दावहवा नामं रुक्खा पन्नत्ता किण्हा जाव निउरंबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अईव उवसोभेमाणा २ चिट्ठति। जया गं दीविच्चगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तयाणं बहवे दावदवा रुक्खा पत्तिया जाव चिट्ठति । अप्पेगइया दावहवा रुक्खा जुण्णा झोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वइए समाणे बहूणं समणाणं ४ सम्म सहइ जाव अहियासेइ बहूणं अन्नउत्थियाणं बहूणं गिहत्थाणं नो सम्मं सहइ जाव नो अहियासेइ एस णं मए पुरिसे देसविराहए पन्नत्ते समणाउसो ! जया णं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तया णं बहवे दावहवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति । अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वइए समाणे बहूणं अन्नउत्थियगिहत्थाणं सम्मं सहइ बहूणं समणाणं ४ नो सम्मं सहइ एस णं भए पुरिसे देसाराहए पन्नत्ते समणाउसो! जया णं नो दीविश्चगा नो सामुद्दगा ईसिं पच्छावाया जाव महावाया वायंति तया णं सव्वे दावहवा रुक्खा जुण्णा झोडा । एवामेव समणाउसो ! जाव पवइए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थियनिहत्थाणं नो सम्मं सहइ एस णं मए पुरिसे सव्वविराहए पन्नत्ते समणाउसो । जया णं दीविच्चगा वि सामुहगा वि ईसिं जाव वायंति तया णं सव्वे दावहवा पत्तिया जाव चिट्ठति । एवामेव समणाउसो ! जो अम्हं पम्बइए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थियगिहत्थाणं सम्म सहइ एस णं मए
Page #142
--------------------------------------------------------------------------
________________
135
-XI.96]
...नायाधम्मकहाओ • 135 पुरिसे सव्वआराहए पन्नत्ते । एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति । . एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं एकारसमस्स अयमढे पन्नत्ते त्तिबेमि ॥११॥ . . . .
एक्कारसमं नायज्झयणं समतं ॥११॥
॥बारसमं अज्झयणं । ..... - (97) जइ णं भंते ! समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमढे पन्नत्ते बारसमस्स णं के अढे पन्नत्ते ? एवं खलु जंबू ! सेणं कालेणं २ चंपा नाम नयरी । पुण्णभदे चेइए । जियसत्तू नामं राया। धारिणी देवी । अदीणसत्तू नाम कुमारे जुवराया वि होत्था । सुबुद्धी नामं अमच्चे जाव रज्जधुराचिंतए यावि होत्था जाव समणोवासए । तीसे णं चंपाए नयरीए बहिया उत्तरपुरथिमेणं एगे फरिहोदए यावि होत्था मेयवसारुहिरमंसपूयपडलपोच्चडे भयगकलेवरसंछन्ने अमणुन्ने णं वण्णेणं जाव फासेणं से जहानामए अहिमडे इ वा गोमडे इ वा जाव मयकुहियविणट्ठकिमिणवावण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभच्छदरिसणिज्जे । भवेयारूवे सिया ? नो इणंढे समहे । एत्तो अणिढ़तराए
चेव जाव गंधेणं पन्नत्ते । . (98) तए णं से जियसत्तू राया अन्नया कयाइ हाए कयबलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहूहिं ईसर जाव सत्थवाह - पभिईहिं साद्धिं भोयणमंडवंसि भोयणवेलाए सुहासणवरगए विउलं असणं ४ जाव विहरइ जिमियभुत्तुत्तरागए जाव सुइभूए तंसि विपुलंसि असणांस ४ जाव जायविम्हए ते बहवे ईसर जाव पभिईए एवं वयासीअहो णं देवाणुप्पिया ! इमे मणुले असणं ४ वण्णेणं उववेए जाव फासेणं
Page #143
--------------------------------------------------------------------------
________________
136
'नायाधम्मकहाओ. [XII.98उववेए अस्सायणिज्जे विसायणिजे पीणणिज्ने दीवणिजे दप्पणिज्जे मयेणिज्जे बिंहणिजे सविदियगायपल्हायणिजे । तए णं ते बहवे ईसर जाव पभियओ जियसत्तुं एवं वयासी- तहेव णं सामी ! जणं तुम्भे वयह - अहो णं इमे मणुन्ने असणे ४ वष्णेणं उववेए जाव पल्हायणिज्जे । तए णं जियसत्तू सुबुद्धिं अमञ्चं एवं क्यासी - अहो णं सुबुद्धी ! इमे मणुन्ने असणे ४ जाव पल्हायणिजे । तए णं सुबुद्धी जियसत्तुस्स रनो एयमढे नो आढाइ जाव तुसिणीए संचिट्ठइ । तए णं जियसत्तू सुबुद्धिं दोच्चपि तच्चंपि एवं वयासी- अहो णं सुबद्धी ! इमे मणन्ने तं चेव जाव पल्हायणिज्जे । तए णं से सुबुद्धी अमच्चे दोच्चंपि तञ्चपि एवं वुत्ते समाणे जियसत्तुं रायं एवं वयासी- नो खलु सामी ! अम्हं एयांस मणुन्नंसि असणंसि ४ केइ विम्हए । एवं खलु सामी ! सुरभिसहा वि पोग्गला दुरभिसहत्ताए परिणमंति दुरभिसदा वि पोग्गला सुरभिसहत्ताए परिणमंति । सुरुवा वि पोग्गला दुरूवत्ताए परिणमंति दुरूवा वि पोग्गला सुरूवत्ताए परिणमंति। सुरभिगंधा वि पोग्गला दुरभिगंधत्ताए परिणमंति दुरभिगंधा वि पोग्गला सुरभिगंधत्ताए परिणमति । सुरसा वि पोग्गला दुरसत्ताए परिणमंति दुरसा वि पोग्गला सुरसत्ताए परिणमंति । सुहफासा वि पोग्गला दुहपासत्ताए परिणमंति दुहफासा वि पोग्गला सुहफासत्ताए परिणमंति । पंओगवीससा परिणया वि य णं सामी ! पोग्गला पन्नत्ता । तए णं जियसत्तू सुबुद्धिस्स अमञ्चस्स एवमाइक्खमाणस्स ४ एयमद्वं नो आढाइ नो परियाणइ तुसिणीए संचिट्ठइ । तए णं से जियसत्तू अन्नया कयाइ व्हाए आसखंधवरगए महयाभडचडगरआसवाहणियाए निजायमाणे तस्स फरिहोदयस्स अदूरसामंतेणं वीईवयइ । तए णं जियसत्तू तस्स फरिहोदगस्स असुभेणं गंधणं अभिभूए समाणे सएणं उत्तरिजएणं आसगं पिहेइ एगंतं अवक्कमइ २ बहवे ईसर जाव पभिइओ एवं वयासी - अहो णं देवाणुप्पिया! इमे फरिहोदए अमणुन्ने वण्णेणं ४ से जहानामए अहिमडे इ वा जाव अमणामतराए चेव । तए णं ते बहवे राईसर जाव पभियओ एवं वयासी - तहेव णं
Page #144
--------------------------------------------------------------------------
________________
XII.98]
नायाधम्मकाओ
तं सामी ! जं णं तुब्भे एवं वयह - अहो णं इमे फरिहोदए अमणुन्ने वर्णणं ४ से जहानामए अहिमडे इ वा जाव अमणामतराए चेव । तए णं से जियसत्तू सुबुद्धिं अमचं एवं वयासी - अहो णं सुबुद्धी ! इमे फरिहोदए अमणुन्ने वण्णेणं ४ से जहानामए अहिमडे इ वा जाव अमणामतराए चेव । तए णं से सुबुद्धी अमचे जाव तुसिणीए सांचट्ठइ । तए णं से जियसत्तू राया सुबुद्धिं अमचं दोचंपि तचंपि एवं वयासी – अहो णं तं चैव । तए णं से सुबुद्धी अमशे जियसत्तुणा रन्ना दोच्चंपि तचंपि एवं वृत्ते समाणे एवं बयासीनो खलु सामी ! अम्हं एयंसि फरिहोदगंांस केइ विम्हए । एवं खलु सामी ! सुरभिसद्दा वि पोग्गला दुब्भिसद्दत्ताए परिणमंति तं चैव जाव पओगवीससापरिणया वि य णं सामी ! पोग्गला पन्नत्ता । तए णं जियसत्त सुबुद्धि एवं वयासी - मा णं तुमं देवाणुप्पिया ! अप्पाणं च परं च तदुभयं च बहूहि य असम्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेण य बुग्गाहेमाणे पमाणे विहराहि । तए णं सुबुद्धिस्स इमेयारूवे अज्झथिए ४ समुपज्जित्था - अहो णं जियसत्तू संते तच्चे तहिए अवित सन्भूए जिणपन्नत्ते भावे नो उबलभइ । तं सेयं खलु मम जियसत्तुस्स रन्नो संताणं तच्चाणं तहियाणं अवितहाणं सन्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एयमट्ठ उवायणावेतैए । एवं संपेहेइ २ पच्चइएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडए य पडए य गेण्हइ २ संझाकालसमयांस पविरलमणुस्संसि निसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागच्छइ २ तं फरिहोदगं गेण्हावेइ २ नवएसु घडएसु गालावेइ २ नवसु घडएस पक्खिवावेइ २ सज्जखारं पक्खिवावेइ लंछियमुद्दिए कारावेइ २ सत्तरत्तं परिवसावेइ २ दोपि नवएसु घडएसु गालावेइ २ नवस घडए पक्खिवावेइ २ सज्जखारं पक्खिवावेइ २ लंछियमुद्दिए कारावेइ २ सत्तरत्तं परिवसावेइ २ तचंपि नवएसु घडएसु जाव संवसावेइ । एवं खलु एएणं उवाएणं अंतस मालावेमाणे अंतरा पक्खिवावेमाणे अंतरा य वसावेमाणे सत्तसत्तय राइंदियाई परिवसावेइ |
R
137
Page #145
--------------------------------------------------------------------------
________________
138
नायाधम्मकहाणो [XII.seतए णं से फरिहोदए सत्तमंसि सत्तयंसि परिणममाणसि उदगरयणे जाए याधि होत्था अच्छे पत्थे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेए ४ आसायणिजे जाव सव्विदियगायपल्हायणिजे । तए णं सुबुद्धी जेणेव से उदगरयणे तेणेव उवागच्छइ २ करयलंसि आसादेइ २ तं उद्गरयणं वणेणं उववेयं ४ आसायणिजं जाव सव्विदियगायपल्हायणिज्नं जाणित्ता हट्ठतुढे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेइ २ जियसत्तुस्स रनो पाणियघरियं सहावेइ २ एवं वयासी- तुम णं देवाणुप्पिया ! इमं उदगरयणं गेण्हाहि २ जियसत्तुस्स रनो भोयणवेलाए उवणेजासि । तए णं से पाणियघरिए सुबुद्धिस्स एयमढे पडिसुणेइ २ तं उदगरयणं गेण्हइ २ जियसत्तुस्स रनो भोयणबेलाए उवट्ठवेइ । तए णं से जियसत्तू राया तं विपुलं असणं ४ आसाएमाणे जाव विहरइ जिमियभुत्तुत्तरागए वि य गं जाव परमसुइभए तंसि उदगरयणंसि जायविम्हए ते बहवे राईसर जाव एवं वयासी- अहो णं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सविदियगायपल्हायणिज्जे । तए णं ते बहवे राईसर जाव एवं वयासी- तहेव णं सामी ! जणं तुम्भे वयह जाव एवं चेव पल्हायणिजे । तप गं जियसत्तू राया पाणियपरियं सहावेइ २ एवं बयासी- एस णं तुमे देवागुप्पिया ! उदगरयणे कओ आसाइए ? तए णं से पाणियघरिए जियसत्तुं एवं वयासी-एस णं सामी ! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइए । तए णं जियसत्तू सुबुद्धिं अमचं सहावेइ २ एवं बवासीअहो णं सुबुद्धी ! केणं कारणेणं अहं तब अणिढे ५ जेणं तुमं मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ? तं एस गं तुमे देवाणुप्पिया ! उदगरयणे कओ डवलद्धे ? तए णं सुबुद्धी जियसत्तुं एवं वयासी – एस णं सामी ! से फरिहोदए । तए णं से जियसत्तू सुबुद्धि एवं वयासी - केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ? तए गं सुबुद्धी जियसत्तुं एवं वयासी - एवं खलु सामी ! सुन्भे तयाँ मम एक्माइक्खमाणस्स ४ एयमद्वं नो सहहह । तए णं मम इमेयारूवे अज्झथिए ४अहो णं जियसत्तु संते जाव भावे नो सहहइ नो पत्तियइ नो रोएइ । तं
Page #146
--------------------------------------------------------------------------
________________
-XII.8] बयाधम्मकहानो
139 संबे खलु मम जियसत्तुस्स रनो संताणं बाब सब्भूयाणं जिणपत्ता भावाणं अभिगमणहयाए एयमé उवायणावेत्तए । एवं संपेहमि २ वं चेत्र जाव पाणियपरियं सहावेमि २ एवं वदामि - तुमंणं देवाणुप्पिया ! उदगरयणं जिनसत्तुस्स रनो भोयणबेलाए उवणेहि । तं एएणं कारणेणं सामी! एस से फरिहोदए । तए णं जियसतू राया सुबुद्धिस्स एवमाइस्खयाणस्स ४ एयमढे नो सहहइ ३ असदहमामे अपत्तियमाणे अरोएमाणे अभितराणिज्जे पुरिसे सहावेइ २ एवं वयासी - गच्छह पं तुन्भे देवाणुप्पिया ! अंतरावणाओ नवए घडए पडए य गेण्हह जाव उदगसंभारणिबेहिं दव्वेहिं संभारेह । तेवि तहेव संभारेति २ जिनसचुस्स उवणेति । तए णं से जियसस्तू राया तं उदगरयणं करयमंसि आसाएइ आसायमिवं जाव सबिदियगायपल्हायणिज्जं जाणित्ता सुबुद्धिं अमचं सदावेइ २ एवं बयासी - सुबुद्धी ! एए णं तुमे संता तच्चा जाव सब्भूया भावा को उपलद्धा ? तए णं सुबुद्धी जियसतुं एवं वयासी - एए गं सामी ! मए संता जाव भावा जिणवयणाओ उवलद्धा । तए णं जियसत्तू सुबुद्धिं एवं वयासी - तं इच्छामि णं देवाणुप्पिया ! तव अंतिए जिणषयणं निसामित्तए । तए णं सुबुद्धी जियसत्तुस्स विचित्वं केवलिपन्नचं चाउज्जामं धम्म परिकहेइ तमाइक्खइ जा - जीवा बझंति जाव पंचान्वयाई । तए णं जियसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा निसम्म हट्टतुटुं सुबुद्धिं अमर एवं वयासी- सद्दहामि मं देवाणुप्पिया ! निग्गंथं पावयणं ३ जाव से जहेयं तुब्भे वयह । तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपजित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से जियसत्तू सुबुद्धिस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवजइ । तए णं जियसत्तू समणोवासए जाए अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तेणं कालेणं २ थेरागमणं । जियसत्तू राया सुबुद्धी य निग्गच्छइ । सुबुद्धी धम्मं सोचा जं नवरं जियसत्तुं आपुच्छामि जाव पव्वयामि । अहासुहं देवाणुप्पिया! तए णं से सुबुद्धी जेणेव जियसत्तू तेणेव उवागच्छइ २ एवं वासी
Page #147
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
XII. 98
1
एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसंते । से वियधम्मे इच्छिए पडिच्छिए ३ । तए णं अहं सामी ! संसारभर्व्विग्गे भीए जाव इच्छामि णं तुब्भेहिं अब्भणुन्नाए जाव पव्वइत्तए । तए णं जियसत्तू सुबुद्धिं एवं वयासी अच्छसु ताव देवाणुप्पिया ! कइवयाई वासाई उरालाई जाव भुंजमाणा । तओ पच्छा एगयंओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सामो । तए णं सुबुद्धी जियसत्तुस्स रन्नो एयमटुं पडिसुणेइ । तए णं तस्स जियसत्तुस्स रन्नो सुबुद्धिणा सद्धिं विपुलाई माणुस्सगाई जाव पश्चणुब्भवमाणस्स दुवालस वासाई वीइकंताई । तेणं कालेणं २ थेरागमणं । जियसत्तू धम्मं सोचा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं आमंमि जेट्ठपुत्तं रज्जे ठावेमि तए णं तुब्भं अंतिए जाव पव्वयामि । अहासुहं देवाशुप्पिया । तए णं जियसत्तू राया जेणेव सए गिहे तेणेव उवागच्छइ २ सुबुद्धिं सहावे २ एवं बयासी - एवं खलु मए थेराणं जाव पव्वयामि । तुमं णं किं करोसि ? तणं सुबुद्धी जियसत्तुं एवं वयासी जाव के अन्ने आधारे वा जाव पव्वामि । तं जइ णं देवाणुपिया जाव पव्वाहि । गच्छह णं देवाप्पिया ! जेट्ठपुत्तं च कुटुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया जाव पाउब्भवइ । तए णं जियसत्तू कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वइए । तए णं जियसत्तू एक्कारस अंगाई अहिज्जइ बहूणि वासाणि परियाओ मासियाए संलेहणाए जाव सिद्धे । तए णं सुबुद्धी एक्कारस अंगाई अहिज्जित्ता बहूण वासाणि जाव सिद्धे ।
1
140
-
एवं खलु जंबू | समणेणं भगवया महावीरेणं जाव संपत्तेणं बारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि ||
॥ बारसमं नायज्झयणं समत्तं ॥ १२ ॥
Page #148
--------------------------------------------------------------------------
________________
141
-XIII.99]
नायाधम्मकहाओ
॥ तेरसमं अज्झयणं ॥ ..... ___(99) जइ णं भंते ! समणेणं जाव संपत्तेणं बारसमस्स अयमहे पन्नत्ते तेरसमस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइऐ समोसरणं परिसा निग्गया । तेणं कालेणं २ सोहम्मे कप्पे दहुरैवडिंसए विमाणे सभाए सुहम्माए दडुरंस सीहासणंसि दुहुरे देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहि संपरिसाहिं एवं जहा सूरियाभे जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरइ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगए जहा सूरियाभे। भंते ! त्ति भगवं गोयमे समणं ३ वंदइ नमसइ २ एवं वयासी - अहो णं भंते ! दहुरे देवे महिड्डिए ६ । दहुरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ कहिं गया? कहिं पविट्ठा ? गोयमा ! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिटुंतो। ददुरेणं भंते ! देवेणं सा दिव्वा देविड्डी ३ किन्ना लद्धा जाव अभिसमन्नागया ? एवं खलु गोयमा ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए चेइए सेणिए राया। तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी परिवसइ अड़े दित्ते । तेणं कालेणं २ अहं गोयमा ! समोसड्डे परिसा निग्गया सेणिए वि निग्गए । तए णं से नंदे मणियारसेट्ठी इमीसे कहाए लद्धडे समाणे व्हाए पायचारेणं जाव पज्जुवासइ । नंदे धम्मं सोच्चा समणोवासए जाए । तए णं अहं रायगिहाओ पडिनिक्खते बहिया जणवयविहारं विहरामि । तए णं से नंदमणियारसेट्ठी अन्नया कयाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था । तए णं नंदे मणियारसेट्ठी अन्नयाँ कयाइ गिम्हकालसमयांस जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हइ २ पोसहसालाए जाव विहरइ । तए णं नंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूयस्स समाणस्स इमेयारूवे अज्झथिए ४ - धन्ना णं ते जाव ईसरपभियओ जेसिं णं रायगिहस्स बहिया बहूओ वावीओ
Page #149
--------------------------------------------------------------------------
________________
142
नावाचम्मकहाओ [XIII.99पोक्खरिणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाइ य पियइ य पाणियं च संबहइ । तं सेयं खलु मम कल्लं सेणियं रायं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरथिमे दिसीभागे वेन्मारपव्वयस्स अदूरसामंते वत्थुपाढगरोइयंसि भूमिभागसि नंदं पोक्खरिणिं खणावेत्तए त्तिकटु एवं संपेहेइ २ कल्लं जाव पोसहं पारेइ २ हाए कयबलिकम्मे मित्तनाइ जाव संपरिबुडे महत्थं जाव पाहुडं रायारिहं गेण्हइ २ जेणेव सेणिए राया तेणेव उवागच्छइ जाव पाहुडं उबट्टवेइ २ एवं वयासी - इच्छामि गं सामी ! तुम्भेहिं अब्भणुनाए समाणे रायगिहस्स बहिया जाव खणावेत्तए । अहासुहं देवाणुप्पिया । तए णं से नंदे सेणिएणं रखा अब्भणुनाए समाणे हद्वतुढे रायगिहं नगरं मझमझेणं निम्गच्छइ २ वत्थुपाढयरोईयांस भूमिभागसि नंदं पोक्खरणिं खणावेउं पयत्ते यावि होत्था । तए णं सा नंदा पोक्खरणी अणुपुबेणं खम्ममाणा २ पोक्खरणी जाया यावि होत्था चाउकोणा समतीरा अणुपुव्वं सुजायवप्पसीयलजला संच्छन्नपत्तभिसमुणाला बहुउप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सप॑त्तपुप्फफलकेसरोवया परिहत्थभमंतमत्तछप्पयअणेगसउणगणमिहुणवियरियसदनइयमहुरसरनाइया पासाईया ४। तए णं से नंदे मणियारसेट्ठी नंदाए पोक्खरिणीए चउदिसिं चत्तारि वणसंडे रोवावेइ । तए णं ते वणसंडा अणुपुत्वेणं सारक्खिजमाणा संगोविज्जमाणा संवड्डिजमाणा य वणसंडा जाया किण्हा जाव निउरंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति ! तए णं नंदे पुरथिमिल्ले वणसंडे एगं महं चित्तसभं करावेइ २ अणेगखंभसयसनिविलु पासाइयं १ । वत्थ णं बहूणि किण्हाणि य जाव सुकिलाणि य कट्ठकम्माणि य पोत्थकम्माणि य चित्तलेप्पगंथिमवेढिमपूरिमसंघाइमाई उवदंसिज्जमाणाई २ चिट्ठति । तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपञ्चत्थुयाई चिट्ठति । तत्थ णं बहवे नडा य नट्टा य जाव दिन्नभईभत्तवेयणा तालायरकम्मं करेमाणा विहरति । रायगिहविणिग्गओ तत्थ णं बहुजणो तेसु पुव्वत्थेसु आसणसयणेसु संनिसण्णो य संतुयट्टो
Page #150
--------------------------------------------------------------------------
________________
143
-XIIt.991 नायाधम्मकहाओ य सुणमाणो य पेच्छमाणो य साहेमाणो व सुहंसुहेणं विहरइ । तए णं नंदे दाहिणिल्ले वणसंडे एगं महं महाणससालं कारीवेइ अणेगखंभ जाव रूवं । तत्थ गं बहवे पुरिसा दिन्नभइभत्तवेयणा विउलं असणं ४ उवक्खडेंति बहूणं समणमाहणअतिहिकिर्वणवणीमगाणं परिभाएमाका २ विहरंति ! तए णं नंदे मणियारसेट्ठी पञ्चत्थिमिल्ले वणसंडे एगं महं तिगिच्छियसालं करेइ अणेगखंभसय जाव पडिरुवं । तत्थ गं बहवे वेज्जा य वेजपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिनभइभत्तवेयणा बहूणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छकम्मं करेमाणा विहरति । अन्ने य तत्थ बहवे पुरिसा दिनभइ० वेसिं बहूणं वाहियाण य रोगियांगलाणदुब्बलाण य ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा विहरति । तए णं नंदे उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं कारेइ अणेगखंभसय जाव पडिरूवं । तत्थ णं बहवे अलंकारियमणुस्सा दिनभइमसपाणा बहूणं समणाण य माहमाण य सनाहाण य अणाहाण य गिलाणाण य रोगियाण य दुब्बलाण य अलंकारियकम्मं करेमाणा २ विहरति । तए णं तीएं नंदाए पोक्खरिणीए बहवे सणाहा य अणाहा य पंथिया य पहिया य करोडियां यं तणहारा पत्तहारा कट्ठहारा अप्पेगझ्या हायति अप्पेगइया पाणियं पियंति अप्पेगइया पाणियं संवहंति अप्पेगइया विसज्जियसेयजल्लमलपरिस्समनिहखुप्पिवासा सुहंसुहेणं विहरति । रायगिहनिग्गओ वि एत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयाहरयकुसुमसत्थरयअगसउणगणकयरिभियसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरइ। तए पं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो व पीयमाणो य पाणियं च संबहमाणो य अन्नमन्नं एवं वयासी - धन्ने णं देवाणुप्पिया ! नंदे मणियारसेट्ठी कयत्थे नाव जम्मजीवियफले जस्स णं इमेयारुवा नंदा पोखरिणी चाउकोमा जाव पडिरूवा जस्स जं पुरथिमिल्ले तं चैव सव्वं चउसु वि वणसंडेलु जाच रायगिहविणिम्गओ जत्थ बहुजणो आसणेसु य साबणेसु च सनिसण्णो य संतुपट्टो य पेच्छमाणो वसाहेमाको य
Page #151
--------------------------------------------------------------------------
________________
144 - नायाधम्मकहाओ [XIII.100सुहंसुहेणं विहरइ । तं धन्ने कयत्थे कयलक्खणे कयपुण्णे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स माणयारस्स । तए णं रायगिहे सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ - धन्ने णं देवाणुप्पिया! नंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरइ । तए णं से नंदे मणियारे बहुजणस्स अंतिए एयमहूँ सोचा निसम्म हट्टतुढे धाराहयकयंबकं पिव समूसवियरोमकूवे परं सायासोक्खमणुभवेमाणे विहरइ।
(100) तए णं तस्स नंदस्स मणियारसेट्ठिस्स अन्नया कयाइ सरीरगंसि सोलस रोयायंका पाउन्भूया तंजहा- सासे कासे जरे दाहे कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठीमुद्धसूले अकारए ॥१॥ अच्छिवेयणा कण्णवेयणा कंडू दैउदरे कोढे ॥ तए णं से नंदे मणियारसेट्ठी सोलसहिं रोयायंकेहिं अभिभूए समाणे कोडंबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुन्भे देवाणुप्पिया ! रायगिहे नयरे सिंघाडग जाव पहेसु महया २ सदेणं उग्घोसेमाणा २ एवं वयह- एवं खलु देवाणुप्पिया! नंदस्स मणियारस्स सरीरगंसि सोलस रोयायंका पाउन्भूया तंजहा - सासे जाव कोढे । तं जो णं इच्छइ देवाणुप्पिया ! विजो वा विजपुत्तो वा जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसण्हं रोयायंकाणं एगमवि रोयायंक उवसामित्तए तस्स णं नंदे मणियारे विउलं अत्थसंपयाणं दलयइ त्तिकटु दोच्चपि तश्चंपि घोसणं घोसेह २ एयमाणत्तियं पञ्चप्पिणह तेवि तहेव पञ्चप्पिणंति । तए णं रायगिहे इमेयारूवं घोसणं सोचा निसम्म बहवे वेज्जा य वेजपुत्ता य जाव कुसलपुत्ता य सत्थकोसहत्थगया य सिलियाहत्थगया य गुलियाहत्थगया य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहिंतो निक्खमंति २ रायगिहं मझमझेणं जेणेव नंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छंति २ नंदस्स मणियारस्स सरीरंग पासंति २ तेसिं रोयायंकाणं नियाणं पुच्छंति २ नंदस्स मणियारस्स बहहिं उचलणेहि य उव्वदृणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य
Page #152
--------------------------------------------------------------------------
________________
-XIII.100] नायाधम्मकहाओ
_145 अवण्हावणेहि य अणुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिराबत्थीहि य तप्पणाहि य पुंडवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिं सोलसण्हं रोययंकाणं एगमवि रोयायकं उत्सामित्तए नो चेव णं संचाएंति उवसामेत्तए । तए णं ते बहवे विजा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए ताहे संता तंता जाव पडिगया । तए णं नंदे मणियारे तेहिं सोलसेहिं रोयायंकेहि अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए दहुरीए कुच्छिसि दुहुरत्ताए उववन्ने । तए णं नंदे दहुरे गम्भाओ विप्पमुक्के समाणे उमुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरइ। तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियई य पाणियं च संवहमाणो अन्नमन्नं एवमाइक्खइ ४- धन्ने णं देवाणुप्पिया ! नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरिणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ तहेव चत्तारि सभाओ जाव जम्मजीवियफले । तए णं तस्स दहुरस्स तं आभक्खणं २ बहुजणस्स अंतिए एयमहूँ सोचा निसम्म इमेयारूवे अज्झथिए ४ समुप्पज्जित्था - से कहिं मन्ने मए इमेयारूवे सहे निसंतपुव्वे तिकटु सुभेणं परिणामेणं जाव जाईसरणे समुप्पन्ने पुव्वजाई सम्मं समागच्छइ । तए णं तस्स दुहुरस्स इमेयारूवे अन्झथिए ४-एवं खलु अहं इहेव रायगिहे नयरे नंदे नाम मणियारे अड्डे । तेणं कालेणं २ समणे भगवं महावीरे इह समोसड्ढे । तए णं मए समणस्स ३ अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने । तए णं अहं अन्नया कयाइ असाहुदंसणेणं य जाव मिच्छत्तं विप्पडिवन्ने । तए णं अहं अनया कयाइं गिम्हकालसमयसि जाव उवसंपज्जित्ताणं विहरामि
Page #153
--------------------------------------------------------------------------
________________
146
'नायाधम्मकहाओ . [XIII.100एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वणसंडा सहाओ तं चैव सव्वं जाव नंदाए दुहुरत्ताए उववन्ने । तं अहो णं अहं अहन्ने अपुण्णे अकयपुण्णे निग्गंथाओ पावयणाओ नढे भट्ठे परिब्भहे । तं सेयं खलु ममं सयमेव पुव्वपडिवन्नाई पंचाणुव्वयाइं उवसंपजित्ताणं विहरित्तए । एवं संपेहेइ २ पुवपडिवन्नाइं पंचाणुव्वयाई जाव आरुहइ २ इमेयारूवं अभिग्गहं अभिगिण्हइ – कप्पइ मे जावज्जीवं छटुंछट्टेणं अणिक्खित्तेणं अप्पाणं भावमाणस्स विहरित्तए । छट्ठस्स वि य णं पारणगसि कप्पइ मे नंदाए पोक्खरिणीए परिपेरतेसु फासुएणं ण्हाणोदएणं उम्मईणालोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए । इमेयारूवं अभिग्गहं अभिगेण्हइ जावजीवाए छटुंछटेणं जाव विहरइ । तेणं कालेणं २ अहं गोयमा ! गुणसिलए समोसड्डे परिसा निग्गया । तए णं नंदाए पोक्खरिणीए बहुजणो व्हाइ ३ अन्नमन्नं जाव समणे ३ इहेव गुणसिलए चेइए समोसड्ढे । तं गच्छामो णं देवाणुप्पिया ! समणं ३ वंदामो जाव पज्जुवासामो । एयं णे इहभवे परभवे य हियाए जाव आणुगामियत्ताए भविस्सइ । तए णं तस्स दुहुरस्स बहुजणस्स अंतिए एयमहँ सोचा निसम्म अयमेयारूवे अज्झथिए ४ समुप्पज्जित्था-एवं खलु समणे ३ समोसढे । तं गच्छामि णं वंदामि । एवं संपेहेइ २ नंदाओ पुक्खरिणीओ साणियं २ उत्तरेइ जेणेव रायमग्गे तेणेव उवागच्छइ २ ताए उक्किट्ठाए ५ दहुरगईए वीईवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए । इमं च णं सेणिए राया भिंभसारे व्हाए कयकोउय जाव सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामरेहि य उद्धव्वमाणेहिं हयगयरह० मया भडचडगरचाउरंगिणीए सेणाए सद्धिं संपरिवुडे मम पायवंदए हव्वमागच्छइ । तए णं से दहुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अकंते समाणे अंतनिग्याइए कए यावि होत्था। तए णं से दहुरे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु एगतमवक्कमइ करयल जाव एवं बयासी-नमोत्थु णं अरहताणं जाव संपत्ताणं । नमोत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स ।
Page #154
--------------------------------------------------------------------------
________________
147
-XIV.101]
नायाधम्मकहाओ पुल्विपि य णं मए समणस्स ३ अंतिए थूलए पाणाइवाए पञ्चक्खाए जाव थूलए परिग्गहे पञ्चक्खाए । तं इयाणिपि तस्सेव अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव सव्वं परिग्गहं पञ्चक्खामि जावजीवं सव्वं असणं ४ पञ्चक्खामि जावजीवं जंपि य इमं सरीरं इ8 कंतं जाव मा फुसंतु एयपि य णं चरिमेहिं ऊसासेहिं वोसिरामि त्तिकटु । तए णं से दहुरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे ददुरवडिंसए उववायसभाए दडुरदेवत्ताए उववन्ने । एवं खलु गोयमा ! दुहुरेणं सा दिव्वा देविड्डी लद्धा ३। दडुरस्स णं भंते ! देवस्स केवइयं कालं ठिई पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिई पन्नत्ता । दुहुरे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं कहिं गच्छिहिइ कहिं उववजिहिइ ? गोयमा! से णं दहुरे देवे महाविदेहे वासे सिज्झिहिइ बुझिहिइ मुच्चिहिइ जाव अंतं करेहिइ।
___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि ॥
॥ तेरसमं नायज्झयणं संमत्तं ॥१३॥
॥ चोइसमं अज्झयणं॥ (101) जइ णं भंते ! समणेणं जाव संपत्तणं तेरसमस्स नायज्झयणस्स अयमढे पन्नत्ते चोदसमस्स के अहे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ तेथेलिपुरं नाम नैयरं । पमयवणे उज्जाणे । कणगरहे रायो । तस्स णं कणगरहस्स पउमावई देवी । तस्स णं कणगरहस्स रन्नो तेयलिपुत्ते नाम अमच्चे सामदंडभेयनिउणे । तत्थ णं तेयलिपुरे कलादे नामं मुसियारदारए होत्था अड्डे जाव अपरिभूए । तस्स णं भद्दा नामं भारिया । तस्स णं कलायरस मूसियारदारगस्स धूया भहाए अत्तया पोट्टिला नामं दारिया होत्था रूवेण य उकिट्ठा जाव उक्किट्ठसरीरा । तए णं सा पोट्टिला दारिया अन्नया कयाइ व्हाया सव्वालंकारविभूसिया
Page #155
--------------------------------------------------------------------------
________________
148
iteratur
[XIV.101
चेडिया चकवालसंपरिवुडा उप्पि पासायवरगया आगालतलगंसि कणगतिंदूसरणं कीलमाणी २ विहरइ । इमं च णं तेयलिपुत्ते अमचे ण्हाए आसखंधवरगए महया भडचडगर • आसवाहणियाए निज्जायमाणे कलार्यस्स मूसियारदारंगस्स गिहस्स अदूरसामंतणं वीईवयइ । तए णं से तेयलिपुत्ते अमचे मूसियारदारगागिहस्स अदूरसामंतेणं वीईवयमाणे २ पोट्टिलं दारियं उप्पिं आगासतलगंसि कणगतिंदूसएणं कील माणीं पासइ २ पोहिलाए दारियाए रुँवे य जाव अज्झोववन्ने कोटुंबियपुरिसे सहावेइ २ एवं वयासीएस णं देवाणुपिया ! कस्स दारिया किंनामधेज्जा वा ? तए णं कोडुं - बियपुरिसा तेयलिपुत्तं एवं वयासी एस णं सामी ! कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया रूवेण य जाव उक्किट्ठसरीरा । तए णं से तेयलिपुत्ते आसवहणियाओ पडिनियत्ते समाणे अब्भितरठाणिज्जे पुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! कलायस्स २ धूयं महाए अन्तयं पोट्टिलं दारियं मम भारि - यत्ताए वरेह । तए णं ते अब्भितरठाणिज्जा पुरिसा तेलिणा एवं वृत्ता हट्ठा करयल० तहत्ति जेणेव कलायस्स २ गिहे तेणेव उवागया । तए णं से कला २ ते पुरिसे एजमाणे पासइ २ हट्ठतुट्ठे आसणाओ अब्भुट्ठेइ २ संतपयाइं अणुगच्छइ २ आसणेणं उवणिमंतेइ २ आसत्थे वीसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं । तए णं ते अभितरठाणिज्जा कलायं २ एवं वयासी - अम्हे णं देवाणुपिया ! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो । तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स । तो भण देवाणुप्पिया ! किं दलामो सुकं । तए णं कलाए २ ते अभितरठाणिज्जे पुरिसे एवं वयासी - एस चेत्र णं देवाणुपिया ! मम सुक्कं जन्नं तेयलिपुत्ते मम दारियानिमित्तेनं अणुग्गहं करेइ । ते ठाणिजे पुरिसे विपुलेणं असणेणं ४ पुष्फवत्थ जाव मल्लालंकारेणं सक्कारेइ सम्माणेइ पडिविसज्जेइ । तए णं ते पुरिसा कलायस्स २ गिहाओ पडिनियत्तंति २
Page #156
--------------------------------------------------------------------------
________________
-XIV,102] नायाधम्मको
___149 अणेव तेयलिपुत्ते अमञ्चे तेणेव उवागच्छंति २ तेयलिपुत्तं एयमहं निवेझंति । तए पं कलाए २ अन्नया कयाई सोहणसि तिहिकरणनक्खत्तमुहुतसि पोट्टिलं दारियं ण्हायं सव्वालंकारविभूसियं सीयं दुरूहेत्ता मित्तणाइसंपरिबुडे सयाओ गिहाओ पडिनिक्खमइ २ सव्विड्डीए ४ तेयलिपुरं नयरं मझमझेणं जेणेव तेयलिस्स गिहे तेणेष उवागच्छइ पोट्टिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलयइ । तए णं तेयलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासइ २ पोट्टिलाए साद्धं पट्टयं दुरूहइ २ सेयापीएहिं कलसेहिं अप्पाणं मज्जावेइ २ अग्गिहोमं करेइ २ पाणिग्गहणं करेइ २ पोट्टिलाए भारियाए मित्तनाइ जाव परियणं विउलेणं असणपाणखाइमसाइमेणं पुप्फवत्थ जाव पडिविसज्जेइ । तए णं से तेयलिपुत्ते पोट्टिलाए भारियाए अणुरत्ते अविरत्ते उरालाइं जाव विहरइ ।
(102) तए णं से कणगरहे रज्जे यरतु य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिए ४ जाए २ पुत्ते वियंगेइ । अप्पेगइयाणं इत्थंगुलियाओ छिंदइ अप्पेगइयाणं हत्थंगुटर छिंदइ । एवं पायंगुलियाओ पायंगुट्ठए वि कण्णसंकुलीयाओ वि नासापुडाई फालेइ अंगोवंगाइं वियंगेइ। तएणं तीसे पउमावईए देवीए अन्नया कयाइ पुठवरत्तावरत्तकालसमयंसि अयमेयारूवे अज्झथिए ४ समुप्पज्जित्था - एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेइ जाव अंगमंगाई वियंगेइ । तं जइ णं अहं दारयं पयामि सेयं खलु मम तं दारगं कणगरहस्स रहस्सिययं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तए त्तिकट्टु एवं संपेहेइ २ तेयलिपुत्तं अमञ्चं सहावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे य जाव वियंगेइ । तं जइ णं अहं देवाणुप्पिया! दारगं पयायामि तए णं तुम कणगरहस्स रहस्सिययं चेव अणुपुव्वेणं सारक्खमाणे संगोवेमाणे संवड्डेहि । तए णं से दारए उमुकबालभावे जाव जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सइ । तए णं से तेयलिपुत्ते पउमावईए एयमढे पडिसुणेइ २ पडिगए । तए णं पउमावई देवी पोट्टिला य अमची सममेव गभं गेण्हइ सममेव परिवहति । तए णं सा
Page #157
--------------------------------------------------------------------------
________________
150
नायाधम्मकहाओ...
[XIV.102
पउमावई नवण्हं मासाणं जाव पियदसणं सुरूवं दारगं पयाया । जं रयणिं च णं पउमावई दारयं पयाया तं रयाणि च णं पोट्टिला वि अमच्ची नवण्हं मासाणं विणिघीयमावन्नं दारियं पयाया । तए णं सा पउमावई देवी अम्मधाई सद्दावेइ २ एवं वयासी - गच्छह णं तुम अम्मो ! तेयलिपुत्तं रहस्सिययं चेव सद्दावेहि । तए णं सा अम्मधाई तहत्ति पडिसुणेइ २ अंतेउरस्स अवदारेणं निग्गच्छइ २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छइ २ करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! पउमावई देवी सहावेइ । तए णं तेयलिपुत्ते अम्मधाईए अंतिए एयमढें सोचा हट्ठतुढे अम्मधाईए साढे सयाओ गिहाओ निग्गच्छइ २ अंतेउरस्स अवदारेणं रहस्सिययं चेव अणुप्पविसइ २ जेणेव पउम(वई तेणेव उवागच्छइ करयल जाव एवं वयासो-संदिसंतु णं देवाणुप्पिया ! जं मए कायव्वं । तए णं पउमावई तेयलिपुत्तं एवं वयासी- एवं खलु कणगरहे राया जाव वियंगेइ । अहं च णं देवाणुप्पिया! दारगं पयाया। तं तुब्भे णं देवाणुप्पिया ! एयं दारगं गेहाहि जाव तव मम य भिक्खाभायणे भविरसइ तिकट्टु तेयलिपुत्तस्स हत्थे दलयइ । तए णं तेयलिपुत्ते पउमावईए हत्थाओ दारगं गेण्हइ उत्तरिजेणं पिहेई २ अंतेउरस्स रहस्सिययं अवदारेणं निग्गच्छइ २ जेणेव सए गिहे जेणेव पोटिला भारिया तेणेव उवागच्छइ २ पोट्टिलं एवं वयासी - एवं खलु देवाणुप्पिए ! कणगरहे राया रजे य जाव वियं - गेइ । अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए । तन्नं तुमं देवाणुप्पिए! इमं दारगं कणगरहस्स रहस्सिययं चेव अणुपुत्वेणं सारक्खाहि य संगोवेहि य संवड्डेहि य । तए णं एस दारए उमुक्कबालभावे तव य मम य पउमावईए य आहारे भविस्सइ तिकटु पोटिलाए पासे निक्खिवइ २ पोट्टिलाएं पासाओ तं विणिहायमावन्नियं दारियं गेण्हइ २ उत्तरिजेणं पिहे. २ अंतेउरस्स अवदारेणं अणुप्पविसइ २ जेणेव पउमावई देवी तेणेव उवागच्छइ २ पउमावईए देवीए पासे ठावेइ जाव पडिनिग्गए । तए णं तीसे पउमावईए अंगपडि
Page #158
--------------------------------------------------------------------------
________________
-XIV.104]
नायाधम्मक हाओ
151
यारियाओ पउमावई देविं विणिहायमावन्नियं दारियं पयायं पासंति २ जेणेव कणगरहे राया तेणेव उवागच्छंति २ करयल जाव एवं वयासी - एवं खलु सामी ! पउमावई देवी मंएल्लियं दारियं पयाया । तए णं कणगरहे राया तीसे मएल्लियाए दारियाए महया नीहरणं करेइ बहूई लोगियाई मयकिचाई करेइ २ कालेणं विगयसोए जाएँ । तए णं से तेयलिपुत्ते कलं कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव चारगसोहणं जाव ठिइपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामणं कणगज्झए जाव अलंभोगसंमत्थे जाए ।
―
(103) तए णं सा पोट्टिला अन्नया कयाइ तेयलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्या नेच्छइ णं तेयलिपुत्ते पोट्टिलाए नामँगोयमवि सवणयाए किंपुण दंसणं वा परिभोगं वा । तए णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए ४ जाव समुपज्जत्था • एवं खलु अहं तेयलिस पुव्वि इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाया । नेच्छइ णं तेयलिपुत्ते मम नामं जाव परिभोगं वा ओहयमणसंकप्पा जाव शियायइ । तए णं तेयलिपुत्ते पोट्टिलं ओहयमणसंकष्पं जाव झियायमाणं पासइ २ एवं वयासी माणं तुम देवाणुप्पिए ! ओहयमणसंकप्पा जाव झियाहि । तुमं णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणी मगाणं देयमाणी य दवावेमाणी य विहरीहि । तए णं सा पोट्टिला तेयलिपुत्तेणं अमच्चेणं एवं वृत्ता समाणी हट्ठा तेयलिपुत्तस्स एयमहं पडिसुणेइ २ कल्ला'कल्लि महाणसंसि विपुलं असणं ४ जाब दवावेमाणी विहरइ ।
(104) तेणं कालेणं २ सुब्वयाओ नामं अज्जाओ इरियासमियाओ जाव गुत्तबंभचारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुब्वाणुपुव्वि चरमाणीओ जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छति २ अहापडिरूवं उग्गहं ओगिण्हति २ संजमेणं तवसा अप्पाणं भावेमाणीओ विहरंति । तए णं तासि सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणीओ तेयलिस्स गिहं अणुपविट्ठाओ । तए णं सा
-
Page #159
--------------------------------------------------------------------------
________________
152 नाथाधम्मकहाओ .
[ XIV.104पोट्टिला ताओ अज्जाओ एजमाणीओ पासइ २ हट्टतुट्ठा आसणाओ अब्भुढेइ वंदइ नमसइ २ विपुलेणं असणेणं ४ पडिलाभेइ २ एवं वयासी -. एवं खलु अहं अजाओ! तेयलिपुत्तस्स पुटिव इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जात्र दसणं वा परिभोगं वा । तं तुब्भे णं' अजाओ बहुनायाओ बहुसिक्खियाओ बहुपढियाओ बहूणि गामागर जाव आहिँडह बहूणं राईसर जाव गिहाई अणुपविसह । तं अत्थियाइं भे अन्जाओ! केइ कहिँचि चुण्णजोए वा मंतजोगे वा कम्मणजोए वा हियेउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले वा कंदे वा छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि ? तए णं ताओ अजाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दोवि कण्णे अंगुलियं ठवेंति २ पोट्टिलं एवं वयासी- अम्हे णं देवाणुप्पिए! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ । नो खलु कप्पइ अम्हं एयप्पगारं कण्णेहिं वि निसामित्तए किमंग पुण उवदसित्तए वा आयरित्तए वा । अम्हे णं तव देवाणुप्पिया! विचित्तं केवलिपन्नत्तं धम्म परिकहिजामो । तए णं सा पोट्टिला ताओ अजाओ एवं वयासी- इच्छामि णं अजाओ! तुभं अंतिए केवलिपन्नत्तं धम्मं निसामित्तए । तए णं ताओ अजाओ पोट्टिलाए विचित्तं धम्म परिकहति । तए णं सा पोट्टिला धम्म सोच्चा निसम्म हट्ठा एवं वयासी-सदहामि णं अज्जाओ ! निग्गंथं पावयणं जाव से जहेयं तुब्भे वयह । इच्छामि णं अहं तुम्भं
अंतिए पंचाणुव्वइयं जाव धम्मं पडिवजित्तए । अहासुहं देवाणुप्पिया। तए णं सा पोट्टिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ ताओ अजाओ वंदइ नमसइ २ पडिविसज्जेइ । तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभमाणी विहरइ ।
(105) तए णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए ४एवं खलु अहं तेयलिपुत्तस्स पुल्वि इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाव
Page #160
--------------------------------------------------------------------------
________________
153
-XIV.106] नायाधम्मकहाओ परिभोगं वा । तं सेयं खलु ममं सुव्वयाणं अजाणं अंतिए पव्वइत्तए । एवं संपेहेइ २ कल्लं जेणेव तेयलिपुत्ते तेणेव उवागच्छइ २ करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! मए सुव्बयाणं अजाणं अंतिए धम्मे निसंते जाव अब्भणुनाया पन्वइत्तए ! तए णं तेयलिपुत्ते पोट्टिलं एवं वयासी - एवं खलु तुम देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अणतैरेसु देवलोएसु देवत्ताए उववनिहिसि । तं जइ णं तुम देवाणुप्पिए ! ममं ताओ देवलोगाओ आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसजेमि । अह णं तुम ममं न संबोहेसि तो ते न विसजेमि । तए णं सा पोट्टिला तेयलिपुत्तस्स एयमढे पडिसुणेइ । तए णं तेयलिपुत्ते विउलं असणं ४ उवक्खडावेइ २ मित्तनाइ जाव आमतेइ जाव सम्माणेइ २ पोटिलं व्हायं जाव पुरिससहस्सवाहिणीयं सीयं दुरूहित्ता मित्तनाइ जाव संपरिखुडे सव्विड्डीए जाव रवेणं तेयलिपुरं मझमझेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ २ सीयाओ पञ्चोरुहइ २ पोट्टिलं पुरओकटु जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ वंदइ नमसइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्टा ५ । एस णं संसारभउव्विग्गा जाव पव्वइत्तए । पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं मा पडिबंधं । तए णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणी हट्ठा उत्तरपुरस्थिमं दिसीमागं अवक्कमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्टियं लोयं करेइ २ जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ२ बंदइ नमसइ २ एवं वयासी-आलित्ते णं भंते ! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहूणि वासाणि सामण्णपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ताई अणसणेणं छेएत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अमेयरेसु देवलोएसु देवत्ताए उववन्ना ।
(106) तए णं से कणगरहे राया अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होत्था । तए णं ते सईसर जाव नीहरणं करेंति २
Page #161
--------------------------------------------------------------------------
________________
134
नामाचम्मकहाओ [XIV.106अनमतं एवं बवासी - वयं खलु देवाणुप्पिया ! कणगरहे राया रजे य जाव पुत्ते नियंगित्थो । अम्हे गं देवाणुप्पिया ! रायाहीणा रायाहिडिया रायाहीणकज्जा । अयं च णं तेयली अमञ्चे कणगरहस्स रन्नो सम्बट्ठाणेसु सव्वभूमियासु लद्धपञ्चए दिनधियारे सव्वक जबड्डीवए यावि होत्था। ते सेयं खलु अम्हं तेयलिपुत्तं अमकं कुमारं जाइत्तए तिकट्टु अनमन्नस्स एयमद्वं पत्रिसुणेति २ जेणेव तेयलिपुत्ते अमचे तेणेव उवागच्छंति २ तेयलिपुत्तं एवं बयासी - एवं खलु देवाणुप्पिया ! कणगरहे रामा रख्ने य र? य जाब बियंगेइ । अम्हे णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा । तुमं च णं देवाणुप्पिया! कणगरहस्स रनो सव्वठाणेसु जाक रजधुराचिंतए होत्था । तं जइ णं देवाणुप्पिया! अत्थि केइ कुमारे रायलक्खणसंपने अभिसेवारिहे तण्णं तुमं अम्हं दलाहि जणं अम्हे महया २ रावाभिसेएषां अभिसिंचामो । तए णं तेयलिपुत्ते तेति ईसर जाव एयमह पडिसुमेइ २ कणगज्झयं कुमारं व्हायं जाव सस्सिरी करेइ २ तेसिं ईसर जाव उवणे २ एवं वयासी-एस गं देवाणुप्पिया ! कणगरहस्सा रन्नो पुत्ते पसावईए देवीए अत्तए कणगझए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहस्सिययं संवडिए । एयं णं सुभे महया २ रायाभिसेएणं अभिसिंचह । सव्वं च "तेर्सि उठाणपरियावमिमं परिकहेछ । तए णं ते ईसर जाव कणगायं कुमारं महया रामाभिसेएवं अभिसिंचति । तए पं से कणगझप कुमारे राया जाए महामहिमवंत पणओ जाव जं पसाहेमाणे विहरइ । तए णं सा फाउमाई देवी कणगजायं रायं सहावेइ २ एवं क्यासी-एस पुत्ता ! नक रज्जे बाल वंजेउरे य लुमं च तेयलिपुत्तस्स अमञ्चस्स पभावणं । तं तुम णं तेयलिपुत्तं अमचं आढाहि परिजापहि सकारोहि सम्माणेहि इंत' अब्डेहि ठियं फजुवासाहि क्चंत पहिसंसादेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि । तए णं से कागज्ज्ञ पउमावईए वहति क्यणं पडिसुणेइ जाय भोग च से संबड्डे । ___(107). तर णं से पोडिले देवे बेयलिमुत्तं अक्सिणं केवलि
Page #162
--------------------------------------------------------------------------
________________
-XIV.107]
नावाधम्मकाओ
पनचे धम्मे संबोदेह नो चेव णं से तेयलिपुत्ते संबुझई । तए णं तस्स पोट्टिलबेबस्स इमेयारूवे अज्झत्थिए ४- एवं खहु कणगज्झए राया तेयलिपुचं आढाइ बाब भोगं च संवढेइ । तए णं से तेयलिपुत्ते अभिक्खणं २ संबोधिजमाणे वि धम्मे नो संबुज्झइ । वं सेयं खलु कणगज्झयं तेयलिपुत्ताओ विष्परिणामिच तिकट्टु एवं संपेहेइ २ कणगज्झयं तेयलिपुत्ताओ विपरिणामेइ । तए णं तेयलिपुत्ते कलं पहाप नाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सार्द्धं संपरिवुडे सयाओ गिहाओ निग्गच्छर २ जेणेव कणगज्झए राया तेणेव पहारेत्थ गंमणाए । तए णं तेयालपुत्तं अमचं जे जहा बहवे राईसर तलवर जाव पभियओ पासंति से तहेव आढायंति परियाणंति अम्भुद्वेति २ अंजलिपरिग्गदं करेंति इद्वाहिं कंताहिं जाव वग्गूहिं आलवमाणा य संलवमाणा य पुरओ य पिट्ठओ य पासओ य मग्गओ य समणुगच्छति । तए णं से तेयलिपुत्ते जेणेव कणगन्झए तेणेव उवागच्छइ । तणं से कणगज्झए तेयलिपुत्तं एज्जमानं पासइ २ नो आढाइ नो परियाणाइ नो अब्भुट्ठेइ अणाढायमाणे ३ परम्मुहे संचिट्ठर । तए णं से तेयलिपुत्ते कणगज्झयस्स रन्नो अंजाë करेइ । तए णं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुद्दे संचिट्ठइ । तप णं तेयलिपुत्ते कणगज्झयं रायं विप्परिणयं जाणित्ता भीए जाव संजायभए एवं वयासी - बट्टे णं मम कणगज्झए राया । हीणे णं मम कणगझए राया । अवझाए णं कणगज्झएँ । तं न नज्जइ णं मम केणइ कुमारेण मारेहिइ चिकट्टु भीए तत्थे जाव सामयं २ पचोसकइ २ तमेव आसखंधं दुरूहइ २ वेयलिपुरं मज्झमन्झणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तए णं तेयलिपुचं जे जहा ईसर नाव पासंति से वहा नो आढायंति नो परियाणंति नो अब्भुर्डेति नो अंजलिं० इट्ठाई जाव नो संलवंति नो पुरओ य पिओ य पासओ समणुगच्छंति । वएर्ण तेयलिपुत्ते जेणेव सर गिहे तेणेव उवागए । जा वि य से तत्थ बाहिरिया परिसा भवइ तंजहा - दासे इ वा पेसे ह वा भाइलए इ वा सा वि य णं नो आढाइ ३ । जाविय से अभिवरिया परिसा भवइ तंजा - पिया इ वा माया इ वा जाब सुण्हा इ
G
155
Page #163
--------------------------------------------------------------------------
________________
156
नायाधम्मकहाओ [XIV.101वासा वि यणं नो आढाइ ३ । तए णं से तेयलिपुत्ते जेणेव वासघरे जेणेव संयणिज्जे तेणेव उवागच्छइ २ सयणिज्जंसि निसीयइ २ एवं वयासीएवं खलु अहं सयाओ गिहाओ निग्गच्छामि तं चेव जाव अभितरिया परिसा नो आढाइ नो परियाणाइ नो अब्भुढेइ । तं सेयं खलु मम अप्पाणं जीवियाओ ववरोवित्तए तिकटु एवं संपेहेइ २ तालउडं विसं आसगंसि पक्खिवइ । से नो संकमइ । तए णं से तेयलिपुत्ते अमचे नीलुप्पल जाव असिं खंधसि ओहरइ । तत्थ वि य से धारा ओपल्ला । तए णं से तेयलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छइ २ पासगं गीवाए बंधइ २ रुक्खं दुरूहइ २ पासगं रुक्खे बंधइ २ अप्पाणं मुयइ । तत्थ वि य से रज्जू छिन्ना । तए णं से तेयलिपुत्ते महइमहालियं सिलें गीवाएं बंधइ २ अत्थाहमतारमपोरिसीयंसि उदगंसि अप्पाणं मुयइ । तत्थ वि से थाहे जाए । तए णं से तेयलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवइ २ अप्पाणं मुयइ । तत्थ वि य से अगणिकाए विज्झाए। तए णं से तेयलिपुत्ते एवं वयासी - सद्धेयं खलु भो समणा वयंति । सद्धेयं खलु भो माहणा वयंति । सद्धेयं खलु भो समणा माहणा वयंति । अहं एगो असद्धेयं वयामि । एवं खलु अहं सह पुत्तेहिं अपुत्ते । को मेदं सहहिस्सइ ? सह मित्तेहिं अमित्ते । को मेदं सहहिस्सइ ? एवं अत्थेणं दारेणं दासेहिं पेसेहिं परिजणेणं । एवं खलु तेयलिपुत्तेणं अमघेणं कणगझएणं रना अवज्झाएणं समाणेणं तालपुडगे विसे आसगंसि पक्खित्ते । से वि य नो कमइ । को मेयं सहहिस्सइ ? तेयलिपुत्ते नीलुप्पल. जाव खंधसि ओहरिए । तत्थ वि य से धारा ओपल्ला । को भेदं सहहिस्सइ ? तेयलिपुत्ते पासगं गीवाए बंधित्ता जाव रज्जू छिन्ना । को मेयं सहहिस्सइ ? तेयलिपुत्ते महालियं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पणिं मुक्के । तत्थ वि य णं थाहे जाए । को मेयं सहहिस्सइ ? तेयलिपुत्ते सुकंसि तणकडे अग्गी विज्झाए । को मेयं सहहिस्सइ ? - ओहयमणसंकप्पे जाव झियायइ । तए णं से पोट्टिले देवे पोट्टिलारूवं विउव्वइ २ तेयलिपुत्तस्स अदूरसामंते ठिच्चा एवं वयासी-हं भो तेयलिपुत्ता !
Page #164
--------------------------------------------------------------------------
________________
-XIV.109]
नायाधम्मकाओ
157
पुरओ पवार पिटुओ इत्थिभयं दुहओ अचक्खुफा से मज्झे सराणि पतंति । गामे पलित्ते रन्ने झियाइ रैन्ने पलित्ते गामे झियाइ । आउसो तेयलिपुत्ता ! कओ बयामो ? तए णं से तेयलिपुत्ते पोट्टिलं एवं बयासी - भीयस्स खलु भो ! पव्वज्जा सैरणं । उक्कंट्ठियस्स सदेसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं माइयस्स रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिकामस्स पवहण किञ्चं परं अभिओजिउकामस्स सहायकिचं । खंतस्स दंतस्स जिइंदियस्स एत्तो एगमवि न भवइ । तए णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं वयासी - सुट्ठणं तुमं तेयलिपुत्ता ! एयमहं आर्याणहि तिकट्टु दोचंपि तचंपि एवं वयई २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ।
-
(108) तएं णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने । तए णं तेयलिपुत्तस्स अयमेयारूवे अज्झत्थिए ४ समुप्पन्ने - एवं खलु अहं इद्देव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावईविज़ए पौंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तए णं हं थेराणं अंतिए मुंडे भषित्ता जाव चोइसपुव्वाईं बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए महासुके कप्पे देवे । तए णं हूं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव तेयलिपुरे तेयलिस अमञ्चस्स भद्दाए भारियाए दारगत्ताए पश्चायाए । तं सेयं खलु मम पुव्वदिट्ठाई महव्वयाई सयमेव उवसंपज्जित्ताणं विहरित्तए । एवं संपेइ २ सयमेव महेव्वयाई आरुहेइ २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ २ असोगवरपायवस्स अहे पुढविसिलापट्टयांस सुहनिसण्णस्स अणुचिंतेमाणस्स पुग्वाहीयाई सामाइयमाइयाई चोहसपुव्वाई सयमेव अभिसमन्नागयाई । तए णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवरनाणदंसणे समुप्पन्ने ।
(109) तए णं तेयलिपुरे नयरे अहासन्निहिएहिं वाणमंत रेहिं देवेहिं देवीहि य देवदुंदुहीओ समाइयाओ दसद्धवण्णे कुसुमे निवाइए
Page #165
--------------------------------------------------------------------------
________________
158
मायामाहाको . XY.110दिब्बे गीयगंकव्वनिनाप कर यावि होत्था । तए पं से कणगाए राया इमीसे कहाए लखढे समाणे एवं पयासी-एवं खलु तेयलिपुत्ते मए अवज्झाए मुंडे भविता पव्वइए। तं गच्छामि णं तेयलिपुतं मणगारं वदामि नमसामि २ एयमह विणएणं मुज्जो २ खामेमि । एवं संपेहेइ २ हाए चाउरंगिणीए सेणाए जेणेक पमयवणे उज्जाणे जेणेव तेयलिपुत्ते अणगारे तेणेव उवागच्छइ २ वेयलिपुत्तं वंदइ नमसइ २ एयमटुं च णं विणणं मुबो २ खामेइ २ नबासन्ने जाव पग्जुवासह। तए पं से तेयलिपुत्ते अणगारे कणगल्झयस्स रन्नो तीसे य महइमहालियाए परिसाए धम्म परिकहेइ । तए णं से कणगल्झए राया तेयलिपुत्तस्स केवलिस अंविए धम्मं सोचा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवज्जइ २ समणोवासए जाए जाव अभिगयजीवाजीवे । तए णं तेयलिपुत्ते केवली बहूणि वासाणि केवलि परियागं पाउणित्ता जाव सिद्धे ।
एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं चोदसमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ।
॥ चोहसमं नायज्झयणं सम ॥१४॥
॥ पन्नरसमं अज्झयणं ॥ (110) जइ णं भंते ! चोहसमस्स नायज्झयणस्स अयमढे पन्नत्ते पनरसमस्स णं के अहे पत्ते एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नबरी होत्या पुण्णमहे चेइए जियसत्तू राया । तत्य गं पाए नयरीए धणे नामं सत्यवाहे होत्था अड्डे जाव अपरिभूए । तीसे णं चंपाए नयरीए उत्तरपुरस्थिमे दिसीमाए अहिच्छत्ता नाम नयरी होत्या
Page #166
--------------------------------------------------------------------------
________________
159
-Xv.110] नयाधमहामो रित्विमिनसमिद्धा कणओ । तत्थ णं अहिच्छत्ताए नयरीए कणगकेऊ नामं राणा होत्या बण्णओ । तए णं तस्स घणस्स सस्थवाहस्स अनया कयाइ पुव्वरत्तावरत्तकालसमयांस इमेयारवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था - सेयं सालु मम विपुलं पणियमंडमायाए अहिच्छंत्तं नयरिं वाणिज्जाए गमित्तए। एवं संपेहेइ २ गणिमं च ४ चउविहं भंडं गेण्हइ सगडीसागडं सन्नइ २ सगडीसागडं मरेइ २ कोढुंबियपुरिसे सदावेइ २ एवं बयासी- गच्छह णं तुम्मे देवाणुप्पिया! घंपाए नयरीए सिंघाडग नाव पहेसु एवं वयहएवं खलु देवाणुप्पिया ! धणे सत्यवाहे विपुलं पवियं आदाय इच्छइ अहिच्छत्तं नपरि वाणिनाए गमित्तए । तं जो पं देवाणुप्पिया! घरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडरगे का गोयमे वा गोवत्तिए वा गिहिम्मचिंतए वा अविरुद्धविरुद्धवुड्डसाक्मरतपडनिग्गंथप्पभिइपासंडत्थे वा गिहत्थे का षणेणं साद्धं अहिच्छत्तं नयरिं गच्छइ तस्स णं धणे अच्छत्सगस्स छत्तगं दलाइ अणुवाहणस्स ओवाहणाओ दलबह अकुंडियरस कुंडियं दलबह अपत्यवणरस पत्थयणं दलयइ अपक्खेषगस्स पक्खे दलयइ अंतरा वि य से पडियस्स वा भगलुग्गस्स साहेज दलयइ सुहंसुहेण य अहिच्छत्तं संपावेइ तिकटु दोधपि तञ्चपि घोसणं घोसेह २ मम एयमाणातियं पञ्चप्पिणह । तएणं ते कोडुंबियपुरिसा जाय एवं वयासी- हंदि सुणंतु भगवंतो चंपानयरीवत्थव्वा बहवे चरमा जाब पच्चप्पिणंति । तए णं देसि कोडुंबियपुरिसाणं अंतिए एयमटुं सोचा चंपाए नयरीए बहवे चरगा का गिहत्या य जेणेव धणे सत्यवाहे सेणेव उवागच्छसि । तए णं धणे सत्यवाहे तेर्सि चरगाण य जाय गित्वाण य अच्छत्सगस्स छत्तं दलवइ जाव पल्क्यणं दलाइमच्छह गं तुम्मे देवाणुपिया! चंपाए नयरीए बहिया अग्गुजाणसि ममं पडियालेमामा बिहह । तर ते चरगा २० धणं सस्थवाहेनं एवं वुला समाया माहिति । तए णं धणे सत्यवाहे सोहणास विहिकरणनक्ससि विसं असफ४ उक्क्खडावे२ मिसनाइ भानवेश २ मोषणं
Page #167
--------------------------------------------------------------------------
________________
160
नायाधम्मकहाओ [XV.110भोयावेइ २ आपुच्छइ २ सगडीसागडं जोयावेइ.२ चंपाओ नयरीओं निग्गच्छइ नाइविप्पगिटेहिं अद्धाणेहिं वसमाणे २ सुहेहिं वसहिपायरासेहिं अंगंजणवयं मझमज्झेणं जेणेव देसंग्गं तेणेव उवागच्छइ २ सगडीसागडं मोयावेइ सत्थनिवेसं करेइ २ कोडुबियपुरिसे सद्दावेइ २. एवं वयासीतुन्भे णं देवाणुप्पिया ! मम सत्थानवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वयह – एवं खलु देवाणुप्पिया! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए एत्थ णं बहवे नंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरिया रेरिजमाणा सिरएिं अईव २ उवसोभेमाणा चिट्ठति मणुना वण्णेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए । तं जो णं देवाणुप्पिया ! तेसिं नंदिफलाणं.रुक्खाणं मूलाणि वा कंदतयपत्तपुप्फफलबीयाणि वा हरियाणि वा आहारेइ छायाए वा वीसमइ तस्स णं आवाए भद्दए भवइ तओ पच्छा परिणममाणा २ अकाले चेव जीवियाओ ववरोवेइ । तं मा णं देवाणुप्पिया ! केई तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ मा णं से वि अकाले चेव जीवियाओ ववरोविजिस्स इ । तुब्भे णं देवाणुप्पिया ! अन्नसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेह छायासु वीसमह त्ति घोसणं घोसेह जाव पञ्चप्पिणति । तए णं धणे सत्यवाहे सगडीसागडं जोएइ २ जेणेव नंदिफला रुक्खा तेणेव उवागच्छइ २ तेसिं नंदिफलाणं अदूर॑सामंते सत्थनिवेसं करेइ २ दोच्चंपि तञ्चपि कोडुंबियपुरिसे सदावेइ २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सत्थनिवेसंसि महया २ सदेणं उग्घोसेमाणा २ एवं वयह - एए णं देवाणुप्पिया! ते नंदिफला रुक्खा किण्हा जाव मणुन्ना छायाए। तं जो गं देवाणुप्पिया। एएसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदपुप्फतयापत्तफलाणि जाव अकाले चेव जीवियाओ ववरोवेइ । तं मा णं तुम्भे जाव वीसमह मा गं अकाले चेव जीवियाओ ववरोविस्संति अन्नेसिं रुक्खाणं मूलाणि य जाध वीसमह त्तिकटु घोसणं जाव पञ्चप्पिणंति । तत्थ णं अत्थेगइया पुरिसा धणस्स सत्थवाहस्स एयमह सदहति जाव रोयंति एयमहँ सहहमाणा.
Page #168
--------------------------------------------------------------------------
________________
161
-XV.110] नायाधम्मकहाओ तेसिं नंदिफलाणं दूरंदूरेणं परिहरमाणा २ अन्नोसं रुक्खाणं मूलाणि य जाव वीसमंति। तेसि णं आवाए नो भहए भवइ तओ पच्छा परिणममाणा २ सुभरूवत्ताए ५ भुजो २ परिणमंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पंचसु कामगुणेसु नो सज्जइ से णं इहभवे चेव बहूणं समणाणं ४ अञ्चणिज्जे परलोए नो आगच्छइ जाव वीईवइस्सइ । तत्थ णं अप्पेगइया पुरिसा धणस्स एयमद्वं नो सहहंति ३ धणस्स एयमढें असदहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छंति २ तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति तेसिं णं आवाए भद्दए भवइ तओ पच्छा परिणममाणा जाव ववरोवेंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ पव्वइए पंचसु कामगुणेसु सजइ जाव अणुपरियट्टिस्सइ जहा व ते पुरिसा । तए णं से धणे सगडीसागडं जोयावेइ २ जेणेव अहिच्छत्ता नयरी तेणेव उवागच्छइ २ अहिच्छत्ताए नयरीए बहिया अग्गुजाणे सत्थनिवेसं करेइ २ सगडीसागडं मोयावेइ । तए णं से धणे सत्थवाहे महत्थं ३ रायारिहं पाहुडं गेण्हइ २ बहुपुरिसेहिं सद्धिं संपरिबुडे अहिच्छत्तं नयरिं मझमझेणं अणुप्पविसइ २ जेणेव कणगकेऊ राया तेणेव उवागच्छइ २ करयल जाव वद्धावेइ २ तं महत्थं ३ पाहुडं उवणेइ । तए णं से कणगकेऊ राया हहतुढे धणस्स सत्थवाहस्स तं महत्थं जाव पडिच्छइ २ धणं सत्थवाहं सकारेइ सम्माणेइ २ उस्सुकं वियरइ २ पडिविसज्जेइ २ भंडविणिमयं करेइ २ पडिभंडं गेण्हइ २ सुहंसुहेणं जेणेव चंपा नयरी तेणेव उवागच्छइ २ मित्तनाइअभिसमनागए विपुलाई माणुस्सगाई जाव विहरइ। तेणं कालेणं २ थेरागमणं धणे सत्थवाहे धम्मं सोचा जेट्टपुत्तं कुटुंबे ठावेत्ता जाव पव्वइए सामाइयमाइयाई एक्कारस अंगाई बहूणि वासाणि जाव मासियाए जाव अनयरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिज्झिहिइ जाव अंतं करेहिइ।
___ एवं खलु जंबू! समणेणं जाव संपत्तेणं पन्नरसमस्स नायज्मयणस्स अयम पन्नत्ते तिबेमि। - -
॥पचरसम नायज्झयण समतं ॥१५॥ ..... २१ -----
-
Page #169
--------------------------------------------------------------------------
________________
162
नायाधम्मकाओ
॥ सोलसमं अज्झयणं ॥
( 111 ) जइ णं भंते! समणेणं ३ जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते सोलसमस्स णं भंते ! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था । तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागे नामं उज्जाणे होत्था । तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति तंजा - सोमे सोमदत्ते सोमभूई अड्डा जाव अपरिभूया रिङवेयज उब्वेयसामवेयअथव्वणवेय जाव सुपरिनिट्ठिया । तेसिं माहणाणं तओ भारियाओ होत्था तंजहा – नागसिरी भूयासिरी जक्खसिरी सुकुमाला जाव माहाणं इट्ठाओ विउले माणुस्सर कामभोए भुंजमाणा विहति । त णं तेसिं माहणाणं अन्नया कयाइ एगयओ समुवागयाणं जाव इमेयारूवे मिहोक हासमुल्लावे समुप्पज्जित्था एवं खलु देवाणुप्पिया ! अम्हं इमे विउले धणे जाव सावज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएडं । तं सेयं खलु अम्हं देवाणुपिया ! अन्नमन्नस्स गिहेसु कल्लाकाल्लिं विपुलं असणपाणखाइमसाइमं उवक्खडेडं परिभुंजे माणाणं विहरित्तए । अन्नमन्नस्स एयमहं पडिसुर्णेति कल्लाकाल अन्नमन्नस्स गिहेसु विपुलं असणं ४ उवक्खडावेंति २ परिभुंजेमाणा विहरंति । तए णं तीसे नागसिरीए माहणीए अन्नया कयाइ भोयणवारंए जाए यावि होत्था । तए णं सा नागसिरी माहणी विपुलं असणं ४ उवक्खडौबेइ २ एगं महं सालइयं तित्तलाउयं बहुसंभारसंजुत्तं नेहावगाढं उवक्खडावेइ एगं बिंदुयं करयलंसि आसाएइ २ तं खारं कडुयं अखजं विसभूयं जाणित्ता एवं वयासी - धिरत्थु णं मम नागसिरीए अर्धंन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभर्गनिंबोलियाए जाए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुव्वक्खए नेहक्खए य कए । तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिंसिस्संति । तं जावतीव ममं जाउयाओ न जाणंति ताव मम सेयं एयं सालइयं तित्तैलाउयं बहुसंभारनेहकथं एगंते गोवित्तए अन्नं सालइयं
[xvi.111
-
Page #170
--------------------------------------------------------------------------
________________
-XVI.112] नायाधम्मकहाओ
163 महुरेलाउयं जाव नेहावगाढं उवक्खडित्तए। एवं संपेहेइ २ तं सालइयं जाव गोवेइ २ अन्नं सालइयं महुरेलाउयं उवक्खडेइ २ तेसिं माहणाणं ण्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं ४ परिवेसेह । तए णं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था । तए णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारेंवि २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ताओ जायाओ।
(112) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारी जेणेव चंपा नयरी जेणेव सुभमिभागे उज्जाणे तेणेव उवागच्छंति २ अहापडिरूवं जाव विहरंति । परिसा निग्गया धम्मो कहिओ परिसा पडिगया। तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नामं अणगारे उराले जाव तेयलेस्से मासंमासेणं खममाणे विहरइ । तए णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरिसीए एवं जहा गोयमसामी तहेव उग्गाहेइ २ तहेव धम्मघोस थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमझिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविहे। तए णं सा नागसिरी माहणी धम्मरुइं एजमाणं पासइ २ तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स एंडणट्ठयाए हट्टतुट्ठा उठाए उठेइ २ जेणेव भत्तघरे तेणेव उवागच्छइ २ तं सालइयं तित्तकडुयं च बहुनेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहसि सव्वमेव निस्सिरइ । तए णं से धम्मरुई अणगारे अहापजत्तमित्तिकटु नागसिरीए माहणीए गिहाओ पडिनिक्खमइ २ चंपाए नयरीए मझमज्झेणं पडिनिक्खमइ २ जेणेव सभूमिभागे उजाणे तेणेव उवागच्छइ २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छइ २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिलेहेइ २ अन्नपाणं करयलंसि पडिदंसेइ । तए णं धम्मघोसा थेरा तस्स सालइयस्स नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालझ्याओ नेहावगाढाओ एग बिंदुयं गहाय करयलंसि आसादिति तित्तं खारं कडुयं अखज्जं
Page #171
--------------------------------------------------------------------------
________________
164
नायाधम्मकहाओ [XVI.112अभोजं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वयासी - जइ णं तुमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुम अकाले चेव जीवियाओ ववरोविज्जसि । तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेसि मा णं तुमं अकाले चेव जीवियाओ ववरोविजसि । तं गच्छह णं तुमं देवाणुप्पिया ! ईमं सालइयं एगंतमणावाए अचित्ते थंडिल्ले परिवेहि २ अन्नं फासुयं एसणिज्जं असणं ४ पडिगाहेत्ता आहारं आहारहि । तए णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ २ सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेइ २ ताओ सालइयाओ एग बिंदुगं गहाय २ थंडिल्लंसि निसिरइ । तए णं तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूया जा जहा य णं पिपीलिगा आहारेइ सा णं तहा अकाले चेव जीवियाओ ववरोविजइ । तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झथिए ४- जइ ताव इमस्स सालइयस्स जाव एगंमि बिंदुयंमि पक्खित्तंमि अणेगाइं पिपीलिगासहस्साइं ववरोविजंति तं जइ णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तो गं बहूणं पाणाणं ४ वहकरणं भविस्सइ। सेयं खलु मम एयं सालइयं जाव नेहावगाढं सयमेव आहारित्तए मम चेव एएणं सरीरएणं निज्जाउ तिकटु एवं संपेहेइ २ मुहपोत्तियं २ पडिलेहेइ २ ससीसोवरियं कायं पमज्जेइ २ तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूएणं अप्पाणएणं सव्वं सरीरकोढगंसि पक्खिवइ । तए णं तस्स धम्मरुइयस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणांस सरीरगसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा। तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु आयारभंडगं एगंते ठावेइ २ थंडिल्लं पडिलेहेइ २ दब्भसंथारगं संथारेइ २ दब्भसंथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु
Page #172
--------------------------------------------------------------------------
________________
-XVI.112]
नायाधम्मकहाओ
165
णं धम्मघोसाणं थेराणं मम धम्मायरियाणं मम धम्मोवेएसगाणं पुल्वि पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे इयाणि पि णं अहं तसिं चेव भगवंताणं अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव परिग्गरं पञ्चक्खामि जावज्जीवाए जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामि त्तिकटु आलोइयपडिकते समाहिपत्ते कालगए । तए णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गंथे सहावेंति २ एवं वयासी- एवं खलु देवाणुप्पिया ! धम्मरुइस्स अणगारस्स मासक्खमणपारणगंसि सालइयस्स जाव नेहावगाढस्स निसिरणट्टयाए बहिया निग्गए चिरावेइ ।तं गच्छह णं तुब्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेह । तए णं ते समणा निग्गंथा जाव पडिसुणेति २ धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमांत २ धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइयस्स अणगारस्स सरीरगं निप्पाणं निच्चेटू जीवविप्पजढं पासंति २ हा हा! अहो! अकजमितिकटु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिक्कमंति २ एवं वयासीएवं खलु अम्हे तुभं अंतियाओ पडिनिक्खमामो २ सुभूमिभागस्स उज्जाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणा जेणेव थंडिल्ले तेणेव उवागच्छामो जाव इहं हव्वमागया । तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए । तए णं धम्मघोसा थेरा पुवगए उवओगं गच्छंति २ समणे निग्गंथे निग्गंथीओ य सहावेंति २ एवं वयासी - एवं खलु अज्जो ! मम अंतेवासी धम्मरुई नामं अणगारे पगइभदए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहं अणुपविसँइ । तए णं सा नागसिरी माहणी जाव निसिरइ । तए णं से धम्मरुई अणगारे अहापज्जत्तमित्तिकटु जाव कालं अणवकंखमाणे विहरइ । से णं धम्मरुई अणगारे बहूणि वासाणि
Page #173
--------------------------------------------------------------------------
________________
166
नायाधम्मकहाओ . [XVI.113सामण्णपरियागं पाउमित्ता आलोइयपडिकंते समाहिपत्चे कालमासे कालं किया उड्डे सोहम्मे जाव सम्वट्ठसिद्धे महाविमाणे देवत्ताए उववो । तत्थ णं अत्थेगइयाणं जहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता। तत्थ णं धम्मरुइस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । से गं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ ।
__(113) तं धिरत्थु णं अज्जो ! नागसिरीए माहणीए अर्धन्नाए अपुण्णाए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे धम्मरुई अणगारे मासक्खमणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवियाओ ववरोविए । तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमढे सोचा निसम्म चंपाए सिंघाडग जाव पहेसु बहुजणस्स एवमाइक्खंति ४- धिरत्थु णं देवाणुप्पिया! नागसिराए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे सालइएणं जीवियाओ ववरोविए। तए णं तेसिं समणाणं अंतिए एयमढे सोचा निसम्म बहुजणो अन्नमन्नस्स . एवमाइक्खइ एवं भासइ-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविए । तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमहं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २ नागसिरिं माहाणं एवं वयासी-हं भो नागसिरी ! अपत्थियपत्थिए ! दुरंतपंतलक्खणे! हीणपुण्णचाउद्दसे ! धिरत्थु णं तव अधन्नाए अपुण्णाए निंबोलियाए जाए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालइएणं जाव ववरोविए उच्चावयाहिं अकोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तजेति तालति तजित्ता तालित्ता सयाओ गिहाओ निच्छुभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छूढा समाणी चंपाए नयरीए सिंघाडगतियचउक्कचञ्चरचउम्महमहापहपहेसु बहुजणेणं हीलिजमाणी खिसिजमाणी निंदिजमाणी गरहिज्जमाणी तिजिजमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभ
Page #174
--------------------------------------------------------------------------
________________
-XVI.114] नायाधम्मकहाओ
167 माणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निज्जमाणमग्गा गिहंगिहेणं देहंबलियाए वित्तिं कप्पेमाणा विहरइ । तए णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउब्भूया तंजहा- सासे कासे जोणिसूले जाव कोढे।तएणं सा नागसिरी माहणी सोलसहिं रोगायकहिं अभिभूया समाणी अट्टदुहवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसं बावीससागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववन्ना । सा णं तओ अणंतरं उव्वट्टित्ता मच्छेसु उववन्ना। तत्थ णं सत्थवज्झा दाहवकंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोससागरोवमट्टिईएसु नरएसु नेरइएसु उववन्ना ।सा णं तओणंतरं उव्वट्टित्ता दोचंपि मच्छेसु उववज्जइ। तत्थ वि य णं सत्थवज्झा दाहवकंतीए दोचंपि अहे सत्तमाए पुढवीए उक्कोससागरोवमट्टिइएसु नेरइएसु उववज्जइ। सा णं तओहिंतो जाव उव्वट्टित्ता तञ्चपि मच्छेसु उववन्ना । तत्थ वि य णं सत्थवज्झा जाव कालमासे कालं किच्चा दोचंपि छट्ठीए पुढवीए उक्कोसेणं । तओणंतरं उव्वट्टित्ता उरएसु एवं जहा गोसाले तहा नेयध्वं जाव रयणप्पभाओ पुंढवीओ उठवट्टित्ता समीK उववन्ना । तओ उव्वट्टित्ता जाइं इमाइं खहयरविहाणांइ जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताए तेसु अणेगसयसहस्सखुत्तो ।
(114) सा णं तओणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भहाए भारियाए कुच्छिसि दारियत्साए पञ्चायाँया । तए णं सा भद्दा सत्थवाही नवण्हं मासाणं दारियं पयाया सुकुमालकोमालयं गयतालुयसमाणं । तीसे णं दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फनं नामधेनं करेंति - जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेनं सुकुमालिया २ । तए णं तीसे दारियाए अम्मापियरो नामधेजं करेंति सूमीलियत्ति । तए णं सा सूमौलिया दारिया पंचधाईपरिम्गहिया संजहा - खीरधाईए जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिठवाघायंसि जाव परिवड्डइ । तए
Page #175
--------------------------------------------------------------------------
________________
माओ
[ XVI.115
णं सा सूमालिया दारिया उम्मुक्केबालभावा जाव रूवेण य जोव्वणेण य लावणेण य उट्ठा उट्ठसरीरा जाया यावि होत्था ।
(115) तत्थ णं चंपाए नयरीए जिणदत्ते नामं सत्थवाहे अड्डे | तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा माणुस्सए कामभोगे पञ्चणुव्भवमाणा विहरइ । तस्स णं जिणदत्तस्स पुत्ते भद्दा भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे । तए णं से जिणदत्ते सत्थवाहे अन्नया कयाइ सयाओ गिहाओ पडिनिक्खमइ २ सागरदत्तस्स सत्थवहस्स अदूरसामंतेणं बीईवयइ । इमं च णं समालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतिंदूसपणं कीलमाणी विद्दरइ।तए णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ २ सूमालियाए दारियाए रुवे य ३ जायविम्हए को डुबियपुरिसे सहावेइ २ एवं वयासी - एस णं देवाणुप्पिया ! कस्स दारिया किं वा नामधे से' ? तए णं ते कोडुंबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वृत्ता समाणा हट्ठट्ठा करयल जाव एवं वयासी - एस णं सागरदत्तस्स २ धूया भद्दाए अत्तया सूमालिया नामं दारिया सुकुमालपाणिपाया जाव उक्का । तए णं जिणदन्ते सत्थवाहे तेसिं कोडंबियाणं अंतिए एयमहं सोच्चा जेणेव सए गिहे तेणेव उवागच्छइ २ हाए मित्तनाइपरिवुडे चंपाए नयरीए मज्झंमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागए । तणं से सागरदत्ते २ जिणदत्तं २ एज्जमाणं पासइ २ आसणाओ अब्भुट्ठेइ २ आसणेणं उवनिमंतेइ २ आसत्थं वीसत्थं सुहासणवरयं एवं वयासी -भण देवाणुप्पिया ! किमागमणपओयणं । तए णं से जिणदत्ते सागरदत्तं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! तव धूयं भहाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि । जइ णं जाह देवाणुपिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरदारगस्स । तए णं देवाणुप्पिय ! किं दलयामो सुंकं च सूमालियाए ? तए णं से सागरदत्ते २ जिणदत्तं २ एवं वयासी – एवं खलु देवाणुप्पिया ! समालिया दारियाँ एगा एगजाया
168
Page #176
--------------------------------------------------------------------------
________________
169
-XVI.116] नायाधम्मकहाओ इट्ठा ५ जाव किमंग पुण पासणयाए । तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं। तं जइ णं देवाणुप्पिया ! सागरए दारए मम घरजामाउऐ भवइ तो णं अहं सागरदारगस्स सूमालियं दलयामि । तए णं से जिणदत्ते २ सागरदत्तेणं २ एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सहावेइ २ एवं वयासीएवं खलु पुत्ता ! सागरदत्ते २ ममं एवं वयासी-एवं खलु देवाणुप्पिया ! सूमालिया दारिया इट्ठा तं चेव । तं जइ णं सागरदारए मम घरजामाऊए भवइ ताव दलयामि । तए णं से सागरए दारए जिणदत्तेणं २ एवं वुत्ते समाणे तुसिणीए । तए णं जिणदत्ते २ अन्नया कयाइ सोहणसि तिहिकरणे विपुलं असणं ४ उवक्खडावेइ २ मित्तनाइ आमंतेइ जाव सक्कारेत्ता सम्माणेत्ता सागरं दारगं व्हायं जाव सव्वालंकारविभूसियं करेइ २ पुरिससहस्सवाहिणीयं सीयं दुरूहावेइ २ मित्तनाइ जाव संपरिबुडे सव्विड्डीए सयाओ गिहाओ निग्गच्छइ २ चंपं नयरिं मझमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ २ सीयाओ पच्चोरुहइ २ सागरं दारगं सागरदत्तस्स २ उवणेइ । तए णं से सागरदत्ते २ विपुलं असणं ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरं दारगं सूमालियाए दारियाए सद्धिं पैट्टयंसि दुरूहावेइ २ सेयापीएहिं कलसेहिं मज्जावेइ २ अग्गिहोमं करावेइ २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हावेइ ।
___ (116) तए णं सागरए सूमालियाए दारियाए इमं एयारूवं पाणिफासं 'संवेदेइ से जहानामए असिपत्ते इ वा जाव मुम्मुरे इ वा एत्तो अणि?तराए
चेव पाणिफासं संवेदेइ । तए णं से सागरए अकामए अवसवसे मुहुत्तमेत्तं संचिट्टइ। तए णं सागरदत्ते २ सागरस्स अम्मापियरो मित्तनाइ विपुलं असणं ४ पुष्फवत्थं जाव सम्माणेत्ता पडिविसज्जेइ । तए णं सागरए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छइ २ सूमालियाए दारियाए सद्धिं तलिमसि निवज्जइ । तएणं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेइ से जहानामए असिपत्ते इ वा जाव.
२२
Page #177
--------------------------------------------------------------------------
________________
170 नायाधम्मकहाणो
[XVI.111अमणामतरागं चेव अंगफासं पच्चणुभवमाणे विहरइ ।तए णं से सागरए दारए सूमालियाए दारियाए अंगफासं असहमाणे अवसवसे मुहुसमेत संचिट्ठइ । तए णं से सागरदारए सूमालियं सुहपसुत्तं जाणित्ता समालियाए दारियाए पासाओ उठेइ २ जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ सयणीयंसि निवज्जइ । तए णं सूमालिया दारिया तओ महुसंतरस्स पडिबुद्धा समाणी पइंवया पइमणुरत्ता पई पासे अपस्सैमाणी तलिमाओ उढेइ २ जेणेव से सयणिज्जे तेणेव उवागच्छइ २ सागरस्स पासे गुवजइ । तए णं से सागरदारए सूमालियाए दारियाए दोश्चपि इमं एयारूवं अंगफासं पडिसंवेदेइ जाव अकामए अवसवसे मुहुत्तमेवं संचिट्ठइ। तए णं सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उट्टेइ २ वासघरस्स दारं विहाडेइ २ मारामुक्के विव काए जामेव दिसि पाउन्भए तामेव दिसि पडिगए।
__(117) तए णं सूमालिया दारिया तओ मुहुरातरस्स पडिबुद्धा पतिवया आव अपासमाणी सयणिज्जाओ उढेइ सागरस्स दारगस्स सव्वओ समंता मगणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ २ एवं वयासी- गए णं से सागरए त्तिकटु ओहयमणसंकप्पा जाव झियायइ । तए णं सा भद्दा सत्यवाही कल्लं पाउप्पभायाए दासचेडिं सहावेइ २ एवं धयासी- गच्छह णं तुमं देवाणुप्पिए ! वहूवरस्स मुहधोवणियं उवणेहि । तए णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमढे तहत्ति पडिसुणेइ २ मुहधोवणियं गेण्हइ २ जेणेव वासघरे तेणेव उवागच्छइ सूमालियं दारियं जाव झियायमाणिं पासइ २ एवं वयासी - किन्नं तुम्भे देवाणुप्पिया ! ओहयणमणसंकप्पा जाव झियाहि ! तए णं सा सूमालिया दारिया तं दासचेडियं एवं क्यासी -- एवं खलु देवाणुप्पिया! सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासाओ उठेइ २ वासघरदुचारं अवगुणेइ आप पडिगए । तए णं है तओ मुडुत्तंतरस्स जाव बिहाडियं पासामि २ गए णं से सागरए त्तिकदु ओहवमपसंकप्पा जाव झियायामि । तए गं सा दासचेडी
Page #178
--------------------------------------------------------------------------
________________
-XVI.117 नायाधम्मकहानो
171 सूमालियाए वारियाए एयमढं सोचा जेणेव सागरदत्ते २ तेणेव उवागच्छइ २ सागरदत्तस्स एयमé निवेदेइ । तए णं से सागरदत्ते दासचेडीए अंतिए पयमहँ सोचा निसम्म आसुरुत्ते ४ जाव मिसिमिसेमाणे जेणेष जिणदत्तस्स २ गिहे तेणेव उवागच्छइ २ जिणदचं २ एवं वयासी- किन्नं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरुवं वा कुलसरिसंवा जण्णं सागरए दारए सूमालियं दारियं अदिट्टदोसवडियं पइवयं विप्पजहाय इहमागए ? बहहिं खिज्वणियाहि य रुंदणियाहि य उवालंभइ । तए णं जिणदत्ते सागरदत्तस्स २ एयमहं सोचा जेणेव सागरए तेणेव उवागच्छइ २ सागरं दारयं एवं वयासी- दुटु णं पुत्ता ! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागच्छंतेणं । तं गच्छह णं तुमं पुत्ता ! एवमवि गए सागरदत्तस्स गिहे । तए णं से सागरए जिणदत्तं एवं वयासी- अवियाइं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पैवायं वा जलप्पवायं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा विहीणसं वा गिद्धपटुं वा पठवजं वा विदेसगमणं वा अब्भुवगच्छेज्जा नो खलु अहं सागरदत्तस्स गिहं गच्छेज्जा। वए णं से सागरदत्ते २ कुइंतरियाए सागरस्स एयमहुँ निसामेइ २ लनिए विलीए विडे जिणदत्तस्स २ गिहाओ पडिनिक्खमइ २ जेणेव सए गिहे वेणेव उवागच्छइ २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेइ २ एवं वयासी-किन्नं तव पुत्ता ! सागरएणं दारएणं ? अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा मणामा भविस्ससि त्ति सूमालियं दारियं ताहिं इट्टाहिं जाव वग्गूहिं समासासेइ २ पडिविसज्जेह । तए णं से सागरदत्ते २ अन्नया उप्पिं आगासतलगंसि सुनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठइ । तए णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडमल्लगखंडघडगहत्थगयं मच्छियासहस्सेहिं जाव अनिजमाणमग्गं । तए णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सहावेइ २ एवं वयासी- तुब्भे णं देवाणुप्पिया! एयं दमगपुरिसं विपुलेणं असणेणं ४ पडिलामेह गिहं अणुप्पविसेह २ खंडमल्लगं खंड
Page #179
--------------------------------------------------------------------------
________________
172
नायाधम्मकहाओ [XVI.117घडगं च से एगंते एडेह २ अलंकारियकम्मं कारेह २ व्हायं कयबलिकम्मं जाव सव्वालंकारविभूसियं करेह २ मणुन्नं असणं ४ भोयावेह मम अंतियं उवणेह । तए णं ते कोडुबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २ तं दमगपुरिसं असणेणं ४ उर्वप्पलोभंति २ सयं गिहं अणुप्पवेसिंति २ तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगंते एडेंति । तए णं से दमगपुरिसे तसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणसि महया २ सद्देणं आरसइ । तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियसहं सोचा निसम्म कोडुंबियपुरिसे एवं वयासी - किन्नं देवाणुप्पिया! एस दमगपुरिसे महया २ सद्देणं आरसइ ? तए णं ते कोडुंबियपुरिसा एवं वयासी- एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणंसि महया २ सहेणं आरसइ । तए णं से सागरदत्ते २ ते कोडं- . बियपुरिसे एवं वयासी- मा णं तुब्भे देवाणुप्पिया ! एयस्स दमगस्स तं खंडगं जाव एडेह पासे से ठवेह जहा णं पत्तियं भवइ । ते तहेव ठाति २ तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तेल्लेहिं अभिगेंति अभिगिए समाणे सुरभिणा गंधैवट्टएणं गायं उवहति २ उसिणोदगेणं गंधोदएणं ण्हाणेति सीओदगेणं ण्हाणेति पम्हलसुकुमालगंधकासाइए गायाइं लूहति २ हंसलक्खणं पडगसाडगं परिहेति २ सव्वालंकारविभूसियं करेंति २ विपुलं असणं ४ भोयावेंति २ सागरदत्तस्स समीवे उवणेति । तए णं से सागरदत्ते २ सूमालियं दारियं पहायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरिसं एवं वयासी - एस णं देवाणुप्पिया ! मम धूया इट्टा । एयं णं अहं तव भारियत्ताए दलयामि भदियाए भद्दओ भवेजासि । तए णं से दमगपुरिसे सागरदत्तस्स एयमé पडिसुणेइ २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसइ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जइ । तए णं से दमगपुरिसे सूमालेयाए इमं एयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुढेइ २ वासघराओ निग्गच्छइ २ खंड
Page #180
--------------------------------------------------------------------------
________________
-XVI.118]
नायाधम्मकछाओ
मल्लगं खंडघडगं च गहाय मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं सा सूमालिया जाव गए णं से दमगपुरिसे तिकट्टु ओहयमणसंकप्पा जाव झियायइ ।
173
-
•
(118) तए णं सा भद्दा कल्लं पाउप्पभायाए दासचेडिं सद्दावेइ जाव सागरदत्तस्स एयमहं निवेदेइ । तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छइ २ सूमालियं दारियं अंके निवेसेइ २ एवं वयासी- अहो णं तुमं पुत्ता ! पुरापोराणाणं कम्माणं जाव पञ्चणुब्भवमाणी विहरसि । तं मा णं तुमं पुत्ता ! ओहय मणसंकप्पा जाव झियाहि । तुमं णं पुत्ता । मम महाणसंसि विपुलं असणं ४ जहा पोट्टिला जाव परिभाएमाणी विहराहि । तए णं सा सूमालिया दारिया एयम पडिसुणेइ २ महाणसंसि विपुलं असणं ४ जाव दलमाणी विहरs | तेणं कालेणं २ गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुब्वयाओ तद्देव समोसढाओ तहेव संघाडओ जाव अणुपविट्ठे तव जाव सूमालिया पडिलाभेत्ता एवं वयासी एवं खलु अज्जाओ ! अहं सागरस्स अणिट्ठा जाव अमणामा । नेच्छइ णं सागरए दारए मम नाम वा जाव परिभोगं वा । जस्स जस्स वि य णं देज्जामि तस्स तस्स वियणं अणिट्ठा जाव अमणामा भवामि । तुब्भे य णं अज्जाओ ! बहुनायाओ एवं जहा पोट्टिला जाव उवलद्धे णं जेणं अहं सागरस्स दारगस्स इट्ठा कंता' जाव भवेज्जामि । अज्जाओ तहेव भणति तहेव साविया जाया तहेव 1 चिंता तहेव सागरदत्तस्स आपुच्छइ जाव गोवालियाणं अंतियं पव्वइया । तए णं सा सूमालिया अज्जा जाया इरियासमिया जाव गुत्तबंभयारिणी बहूहिं चउत्थछट्ठट्ठम जाव विहरइ । तए णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ २ वंदइ नमसइ २ एवं वयासी - इच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुन्नाया समाणी चंपा बाहिं सुभूमिभागस्स उज्जाणस्स अदूरसामंते छछद्वेणं अणिक्खितेणं तवोकम्मेणं सूराभिमुद्दी आयावेमाणी विहरित्तए । तए णं ताओ गोवालियाओ अज्जाओ सूमालियं एवं वयासी - अम्हे णं अज्जो !
Page #181
--------------------------------------------------------------------------
________________
174
नायाधम्मकहाओ [XVI.120समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तबंभचारिणीयो। नो खलु अम्हं कप्पइ बहिया गामस्स वा जाव सन्निवेसस्स वा छटुंछटेणं जाव विहरित्तए । कप्पइ णं अम्हं अंतोउवस्सयस्स वपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपईयाए आयावेत्तए । तए णं सा सूमालिया गोवालियाए एयमद्वं नो सद्दहइ नो पत्तियइ नो रोएई एयमढे असहहमाणी ३ सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरइ ।
(119) तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसइ नरवइदिन्नपंयारा अम्मापिइनिययनिप्पिवासा वेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया । तत्थ णं चंपाए देवदत्ता नाम गणिया होत्था सूमाला जहा अंडनाए । तए णं तीसे ललियाए गोट्ठीए अन्नया कयाइ पंच गोहिल्लगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुब्भवमाणा विहरति । तत्थ णं एगे गोहिल्लगपुरिसे देवदत्तं गाणयं उच्छंगे धरेइ एगे पिट्टओ आयवत्तं धरेइ एगे पुप्फपूरगं रएइ एगे पाए रएइ एगे चामरुक्खेवं करेइ । तए णं सा सूमालिया अजा देवदत्तं गणियं तेहिं पंचहिं गोहिल्लपुरिसेहिं सद्धिं उरालाइं माणुस्सगाई भोगभोगाई भुंजमाणीं पासइ २ इमेयासवे संकप्पे समुप्पन्जित्था - अहो णं इमा इत्थिया पुरापोराणाणं कम्माणं जाव विहरइ । तं जइ णं केइ इमस्स सुचरियस्स तवनियमबंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उरालाई जाव विहरिजामि त्तिकटु नियाणं करेइ २ आयावणभूमीएं पञ्चोरुभइ।
(120) तए णं सा सूमालिया अजा सरीरबाउँसा जाया यावि होत्था अभिक्खणं २ हत्थे धोवेइ अभिक्खणं २ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणतराई धोवेइ कक्खंतराइं धोवेइ गुज्झंतराइं धोवेइ जत्थ २णं ठाणं वा सेज्जं वा निसीहियं वा चेएइ तत्थ वि यणं पुत्वामेव उदएणं अब्भुक्खेत्ता तओ पच्छा ठाणं वा ३ चेएइ । तए णं ताओ गोवालियाओ अजाओ सूमालियं अजं एवं वयासी-एवं खलु अज्जे ! अम्हे
Page #182
--------------------------------------------------------------------------
________________
XVI.111] नायाधम्मकहाओ
175 समगीजो निम्बीओ इरियासमियाओ जाव बंभचेरधारिणीओ।नो खलु कप्पइ अम्हं सरीरवाउसियाए होत्तए । तुमं च णं अज्जे ! सरीरबाउसिया अभिक्खणं २ हत्ये धोवेसि जाव चेएसि । तं तुमं णं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि । तए णं सूमालिया गोवालियाणं अजाणं एयमलु नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी विहरइ । तए णं ताओ अजाओ समालियं अर्ज अभिक्खणं २ हीलेंति जाव परिभवंति अभिक्खणं २ एयमह निवारेंति । तए पं तीसे सूमालियाए समणीहिं निग्गंथीहिं हीलिजमाणीए जाप बारिजमाणीए इमेयारूवे अज्झथिए नाव समुप्पजित्था - जया णं अहं अगारवासमझे वसामि तया णं अहं अपवसा। जया णं अहं मुंडा भवित्ता पब्वइया तया णं अहं परवसा । पुवि च णं ममं समणीओ आढायंति इयाणि नो आढायति । तं सेयं खलु मम कल्लं पाउप्पभायाए गोवालियाणं अंतियाओ पडिनिक्खमित्ता पाडिएकं उवस्सयं उवसंपजित्ताणं विहरित्तए त्तिकटु एवं संपेहेइ २ कल्लं गोवालियाणं अंतियाओ पडिनिक्खमइ २ पाडिएकं उवस्सयं उपसंपज्जित्ताणं विहरइ । तए णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणं २ हत्थे घोबेइ जाव चेएइ तत्थ वि यणं पासत्या पासस्थविहारिणी ओसन्ना ओसन्नविहारी कुसीला कुसलिविहारी संसत्ता संसत्तविहारी बहूणि वासाणि सामण्णपरियागं पाउणइ २ अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अन्नयरंसि विमापांसि देषगणियत्ताए उपवत्रा। तत्थेगइचाणं देवीणं नवपलिओवमाई ठिई पन्नत्ता। तत्थ गं सूमालियाए देवीए नवपलिओषमाइं ठिई पमत्ता।
__(121) वे कालेणं २ इहेव जंबुद्दीचे २ भारहे धासे पंचालेसु जणवएमु कंपिल्लपुरे नामं नवरे होत्था बण्णओ । तत्व णं दुवए नामं राया होत्या क्ण्णओ । तस्स पं चुलणी देवी घट्टज्जुणे कुमारे जुवराया। तए पं सा समालिगा देवी ताओ देवोगालो बाउक्खएवं गाव चहत्ता इहेब जंबुद्दीचे २ मारहे वासे पंचासु जणपएसु कंपिल्लपुरे नयरे
Page #183
--------------------------------------------------------------------------
________________
176
नायाधम्मकहाओ- XVI.12दुवयस्स रन्नो चुलणीए देवीए कुच्छिसि दारियत्ताए पञ्चायाया । तए णं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया । तए णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं नामं - जम्हा णं एसा दारिया दुपयस्स रन्नो धूया चुलणीए देवीए अत्तया तं होऊ णं अम्हं इमीसे दारियाए नामधेनं दोवई। तए णं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्नं नामधेजं करेंति दोवई । तए णं सा दोवई दारिया पंचधाईपरिग्गहिया जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाघायसि सुहंसुहेणं परिवड्डइ । तए णं सा दोवई देवी रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था । तए णं तं दोवई रायवरकन्नं अन्नया कयाइ अंतेउरियाओ व्हायं जाव विभूसियं करेंति २ दुवयस्स रन्नो पायवंदियं पेसेंति । तए णं सा दोवई २ जेणेव दुवए राया तेणेव उवागच्छइ २ दुवैयस्स रन्नो पायग्गहणं करेइ । तए णं से दुवए राया दोवई दारियं अंके निवेसेइ २ दोवईएं २ रूवे य जोवणे य लावण्णे य जायविम्हए दोवई २ एवं वयासी - जस्स णं अहं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुहिया वा भवेज्जासि । तए णं मम जावज्जीवाए हिययदाहे भविस्सइ । तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं विचरामि । अज्जयाए णं तुमं दिन्नं सयंवरा । जं णं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइ त्तिकटु ताहिं इट्ठाहिं जाव आसासेइ २ पडिविसज्जेइ ।
(122) तए णं से दुवए राया दूयं सहावेइ २ एवं वयासीगच्छह णं तुमं देवाणुप्पिया ! बारवई नयरिं । तत्थ णं तुमं कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामोक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुन्नपामोक्खाओ अद्भुट्ठाओ कुमारकोडीओ संबपामोक्खाओ सहिँ दुइंतसाहस्सीओ वीरसेणपामोक्खाओ एकवीसं रायवीरपुरिससाहस्सीओ महीसेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भ
Page #184
--------------------------------------------------------------------------
________________
-XVI.122] नायाधम्मकहाओ
177 सेट्ठिसेणावइसत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं बद्धावेहि २ एवं वयाहि - एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रन्नो धूयाए चुलणीए अत्तयाए धट्ठज्जुणकुमारस्स भइणीए दोवईए २ सयंवरे भविस्सइ । तए णं तुब्भे दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह । तए णं से दूए करयल जाव कटटु दुवयस्स रन्नो एयमढे पडिसुणेइ २ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव उवट्ठति । तए णं से दूए हाए जाव सरीरे चाउग्घंटं आसरहं दुरूहइ २ बहूहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणहिं सद्धिं संपरिवुडे कंपिल्लपुरं नयरं मझमज्झेणं निग्गच्छइ पंचालजणवयस्स मज्झमझेणं जेणेव देसप्पते तेणेव उवागच्छइ २ सुरट्ठाजणवयस्स मज्झमझेणं जेणेव बारवई नयरी तेणेव उवागच्छइ २ बारवई नयरिं मझमझेणं अणुप्पविसइ २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ चाउग्घंटं आसरहं ठावेइ २ रहाओ पञ्चोरुहइ २ मणुस्सवग्गुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ कण्हं वासुदेवं समुहविजयपामोक्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह । तए णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमहं सोचा निसम्म हतुढे जाव हियए तं दूयं सक्कारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सदावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया! सभाए सुहम्माए सामुदाइयं भेरिं तालेहि । तए णं से कोढुंबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमé पडिसुणेइ २ जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ २ सामुदाइयं भेरिं मया २ सहेणं तालेइ । तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुहविजयपामोक्खा दस दसारा जाक महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ व्हाया जाब विभूसिया
Page #185
--------------------------------------------------------------------------
________________
178
नायाधम्मकहानो [XVI.122जहाविभवइड्डिसक्कारसमुदएणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धाति । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चप्पिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुहविजयपामोक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामोक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिबुडे सव्विड्डीए जाव रवेणं बारवई नयरिं मझमझेणं निग्गच्छइ २ सुरद्वाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झंमझेणं जेणेव कपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । तए णं से दुवए राया दोचं पि दूयं सहावेइ २ एवं वयासी- गच्छह 'णं तुमं देवाणुप्पिया ! हथिणारं नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयहहं समणिं कीवं आसत्थामं करयल जाव कटु तहेव जाव समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए। एएणेव कमेणं तच्चं दूयं चंपं नयरिं । तत्य गं तुमं कण्हं अंगराय सल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूर्य सुत्तिमई नयरिं । तत्थ णं तुमं सिसुपालं दमघोससुर्य पंचमाइसथसंपरिघुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्थिसीसं नयरिं । तस्थ णं तुमं दमदंतं रायं करयल जाव समोसरह । छडे दूयं महुरं नयरिं । तत्व णं तुमं धरं रायं करयल जाप समोसरह । सत्तमं दूयं रायगिहं नयरं । तत्थ णं तुमं सहदेवं जरासंधसुयं करयल भाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं। तत्थ णे तुम रुप्पि मेसगसुयं करयल तहेष जाव समोसरह । नवमं दूयं विराटं नयरिं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल आष समोसरह । इसमें दूयं अवसेसेसु
Page #186
--------------------------------------------------------------------------
________________
179
-XVI.123]
मायाचम्मकहायो गामागरनगरेसु अणेगाइं रायसहस्साई बाब समोसरह । लए णं से दूर सहेव निग्गच्छद जेणेव गामागर तहेव जाब समोसरह । तए णं ताई भणेगाइं रायसहस्साई तस्स दूयस्स अंतिए एयमहं सोचा मिसम्म हट्ठा तं इयं सकारेंति सम्माणेति २ पडिविसति ।लए ते वासुदेवपामोक्खा बहषे रायसहस्सा पसेयं २ पहाया सन्नरहस्थिसंधपरगया मया हयगयरहभडचडगरपहकर सएहिं २ नगरेहितो अभिनिग्गच्छंसि २ जेणेव पंथाले जणपए सेणेष पहारेत्य गमणाए।
(183) पए णं से दुवए राया कोडंबियपुरिसे सहावेइ २ एवं अयासी - गह गं तुम देवाणुप्पिया! कंपिलपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एणं महं सयंवरमंडवं फरोह अणेगखंभसयसजिविडं लीष्टियसालिभंजियागं जाब पञ्चप्पिणति । तए से दुवए राया दोपि कोढुंबियपुरिसे सहावेइ २ एवं बयासी - खिप्पामेव भो देवाणुप्पिया ! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । ते वि करेता पश्चप्पिणंति । तए णं से दुषए राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमेणं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिखुडे अग्धं च पन घ गहाय सविड्डीए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामोक्ता बहवे रायसहस्सा लेणेव उवागच्छइ २ ताई वासुदेवपामोक्खाइं अग्घेण य पजेण य सकारेइ सम्माणेह २ तोसं वासुदेवपामोक्खाणं पत्तेयं २ आवासे वियरइ । तए णं हे वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उपागच्छंति २ हथिलंधेहिंतो पञ्चोरुहंति २ पत्तेयं २ खंधावारनिवेसं करेंति २ सएहुँ २ आवासेसु अणुप्पविसंति २ सएसु आवासेसु य आसणेसु य सयणेसु य सभिसण्णा य संतुर्यटा बहूहिं गंधव्वेहि य नाडएहि य उवगिजमाणा य सबनञ्चिन्नमाणा य विहरति । तए णं से दुवए राया कंपिल्लपुरं नवं अणुप्पबिसइ २ विपुलं असणं ४ उवक्खडावेइ २ कोडुंबियपुरिसे सहावेइ २ एवं बयासी - गच्छह गं तुम्भे देवाणुप्पिया! विपुलं असणं ४ सुरं च मन च मंसं च सीधुं च पसमं च सुबहुपुप्फवत्थगंधमलालंकारं च
Page #187
--------------------------------------------------------------------------
________________
180
.. नायाधम्मकहाओ XVI.123वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह । ते वि साहरति । तए णं ते वासुदेवपामोक्खा तं विपुलं असणपाणखाइमसाइमं जाव पसन्नं च आसाएमाणा ४ विहरंति जिमियभुत्तुत्तरागया वि य गं समाणा आयंता चोक्खा जाव सुहासणवरगया बहूहिं गंधव्वेहिं जाव विहरति । तए णं से दुवए राया पुत्वावरण्हकालसमयांस कोडुंबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुन्भे देवाणुप्पिया! कंपिल्लपुरे सिंघाडग जाव पहेसु वासुदेवपामोक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्धोसेमाणा २ एवं वयह- एवं खलु देवाणुप्पिया ! कल्लं पाउप्पभायाए दुवयस्स रन्नो धूयाए चुलणीए देवीए अत्तियाए धटेजुणस्स भगिणीए दोवईए २ सयंवरे भविस्सइ। तं तुब्भे णं देवाणुप्पिया ! दुवयं रायाणं अणुगिण्हेमाणा व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरेंट० सेयवरचामरा हयगयरह० महया भडचडगरेणं जाव परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवागच्छह २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई २ पडिवालेमाणा २ चिट्ठह घोसणं घोसह २ मम एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुंबिया तहेव जाव पञ्चप्पिणंति । तए णं से दुवए राया कोडुंबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! संयवरमंडवं आसियसंमजिओवलित्तं सुगंधवरगंधियं पंचवण्णपुप्फोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह कारवेह करेत्ता कारवेत्ता वासुदेवपामोक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपच्चत्थुयाई रएह २ एयमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा कल्लं व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरेंटमल्लछत्तेणं धरिजमाणेहिं सेयवरचामराहिं महया हयगय जाव परिवुडा सव्विड्डीए जाव रवेणं जेणेव सयंवरामंडवे तेणेव उवागच्छंति २ अणुप्पविसंति २ पत्तेयं २ नामंकएंसु निसीयंति दोवई २ पडिवालेमाणा चिट्ठति । तए णं से दुवए राया कल्लं बहाए जाव विभूसिए हत्थिखंधवरगए सकोरेंट०
Page #188
--------------------------------------------------------------------------
________________
-XVI.1251 नायाधम्मकहाओ
181 हयगय० कंपिल्लपुरं मझमज्झेणं निग्गच्छइ जेणेव सयंवरामंडवे जेणेव वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ तेसिं वासुदेवपामोक्खाणं करयल जाव वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिट्ठा।
___(124) तए णं सा दोवई २ कल्लं जाव जेणेव मजणघरे तेणेव उवागच्छइ २ मज्जणघरं अणुपविसइ २ हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिया मजणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ एवं जहा सूरियाभो. जिणपडिमाओ अबेइ तहेव भाणियव्वं जाव धूवं डहइ २ वामं जाणुं अंचेइ दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि नेमेइ २ ईसिं पच्चुन्नमइ २ करयल जाव कटु एवं वयासी- नमोत्थु णं अरहंताणं जाव संपत्ताणं वंदइ नमसइ २ जिणघराओ पडिनिक्खमइ २ जेणेव अंतेउरे तेणेव उवागच्छइ । ... (125) तए णं तं दोवई २. अंतेउरियाओ सव्वालंकारविभूसियं करेंति । किं ते ? वरपायपत्तनेउरा जाव चेडियाचकवालमहयरगविंद. परिक्खित्ता अंतेउराओ पडिनिक्खमइ २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ किडावियाए लेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहइ । तए णं से धट्ठजुणे कुमारे दोवईए कन्नाए सारत्थं करेइ । तए णं सा दोवई २ कंपिल्लपुरं मझमझेणं जेणेव सयंवरामंडवे तेणेव उवागच्छइ २ रहे ठावेइ रहाओ पञ्चोरुभइ २ किड्डावियाए लेहियाए साद्धं सयंवरमंडवं अणुपविसइ करयल जाव तोस वासुदेवपामोक्खाणं बहूणं रायवरसहस्साणं पणामं करेइ । तए णं सा दोवई २ एगं महं सिरिदामगंडं० किं ते ? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धाणं मुयंत परमसुहफासं दरिसणिजं गेण्हइ । तए णं सा किड्डाविया सुरूवा जाव वामहत्थेणं चिल्लगं दप्पणं गहेऊण सललियं दप्पणसंकंतबिंबसंदसिए य से दाहिणेणं हत्थेणं दरिसए पवररायसीहे फुड
Page #189
--------------------------------------------------------------------------
________________
182 मायाधम्मकहाखो
PAVI.16विसयविसुद्धरिभियगंभीरमहुरभणिया सा तेसि सव्वेसि पस्थिवाणं अम्मापिउससत्तामत्थगोतविकंतिकंतिबहुविहआगममाहप्परूबजोवणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ । पढमं ताव वहिपुंगवाणं दसैदसारवरवीरपुरिसतिलोकबलवगाणं सत्तुसयसहस्समाणावमहगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूवजोठवणगुणलावण्णकित्तिया कित्तणं करेइ । सो पुर्ण उग्गसेणमाईणं जायवाणं भणइसोहग्गरूवकलिए घरेहि वरपुरिसगंधहत्थीणं । जो हु ते लोएं होइ हिययदइओ ॥ तए णं सा दोवई रायवरकन्नगा बहूणं रायवरसहस्साणं मज्झमझेणं समइच्छमाणी २ पुठवक्रयनियाणेणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छइ २ ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढिए करेइ २ एवं बयासी - एए णं मए पंच पंडवा वरिया । तए णं ताई वासुदेवपामोक्खाई बहूणि रायसहस्साणि महया २ सहेणं उग्घोसेमाणाई २ एवं वयंति - सुवरियं खलु भो! दोवईए रायवरकन्नाए तिकटु सयंघरमंडवाओ पडिनिम्खमंति २ जेणेव सया २ अवासा तेणेव उवागच्छंति । तए णं धट्टर्जुणकुमारे पंच पंडवे दोवई च रायवरकन्नगं चाउग्घंटं आसरहं दुरूहेइ २ कंपिल्लपुरं मझमझेणं जाव सयं भवणं अणुपविसइ । तए णं दुवए राया पंचपंडवे दोवई २ पट्टयं दुरूहेइ २ सेयापीयएहिं कलसेहिं मजावेइ २ अग्गिहोमं करीवेइ पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं करीवेइ । तए णं से दुवए राया दोवईए २ इमं एयारूवं पीइदाणं दलयइ तंजहा - अट्ट हिरण्णकोडीओ जाव पेसणकारीओ दासचेडीओ अन्नं च विपुलं धणकणग जाव दलयइ । तए णं से दुवए राया ताई वासुदेवपामोक्खाई विपुलेणं असणपाणखाइमसाइमेणं वत्थगंध जाव पडिविसज्जेइ ।
(126) तए णं से पंडू राया तेसिं वासुदेवपामोक्खाणं षहणं रायसहस्साणं करयल नाव एवं वयासी- एवं खलु देवाणुप्पिया ! हरियणाउरे नयरे पंचण्हं पंडवाणं दोवईए य देवीए कल्लाणकरे भविस्सइ । तं तुब्भे णं देवाणुप्पिया ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह । तए णं
Page #190
--------------------------------------------------------------------------
________________
183
-XVL.127] नायाधम्मकहाओ ते वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्य गमणाए । तए णं से पंडू राया कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! हथिणाउरे पंचण्हं पंडवाणं पंच पासायवडिसए कारेहि अम्भुग्गयमूसिय वण्णओ आव पडिरूवे । तए णं ते कोबुंबियपुरिसा पडिसुर्णेति जाव कारवेंति । तए णं से पंडू राया पंचहिं पंडवेहिं दोवईए देवीए साद्धं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेष हत्थिणाउरे तेणेव उवागए । तए णं से पंडुराया तसि वासुदेवपामोक्खाणं आगमणं जाणिचा कोडुंबियपुरिसे सदावेइ २ एवं बयासी- गच्छह णं तुब्भे देवाणुप्पिया ! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगथंभसय तहेव जाव पञ्चप्पिणंति। तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हथिणाउरे तेणेव उवागच्छंति । तए णं पंराया ते वासुदेवपामोक्खे जाव आगए जाणित्ता हट्ठतुढे पहाए कयवलिकम्मे जहा दुवए जाव जहारिहं आवासे दलयइ । तए णं ते वासुदेवपामोक्खा बहधे रायसहस्सा जेणेव सयाँ २ आवासा वेणेव उवागच्छंति तहेव जाव विहरति । वए णं से पंडूराया हत्थिणारं नयरं अणुपविसइ २ कोडुंबियपुरिसे सहावेइ २ एवं वयासीतुब्भे गं देवाणुप्पिया! विपुलं असणं ४ तहेव बाव उवणेति । तए गं ते वासुदेवपामोक्खा बहवे रायसहस्सा हाया कयबालिकम्मा कयकोडयमंगलपायच्छित्ता तं विपुलं असणं ४ तहेब जाव विहरति । तए णं से पंढूराया ते पंचपंडवे दोवइं च देविं पट्टयं दुरूहेइ २ सीयापीएहिं कलसेहिं पहावेई २ कल्लाणकरं करेइ २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असणेणं ४ पुष्फवत्येणं सकारेइ सम्माणेइ नाव पडिबिसज्जेइ । तए णं ताई वासुदेवपामोक्खाई बहूई जाव पडिगयाइं ।
(127) सए गं ते पंच पंडवा दोवईए देवीए साई कल्लाकल्लिं वारंवारेणं उरालाई भोगमोगाई आव विहरति । तए णं से पंडू राया अनया कयाइं पंचहि पंडवेहि कतीए देवीए दोबईए य सद्धिं अंतोबंतेरपरिवालसदि संपरिसुडे सीहासणवरगए यावि विहरइ । इमं च णं
Page #191
--------------------------------------------------------------------------
________________
184
नायाधम्मकहाओ [XVI.128कच्छुल्लनारए दंसणेणं अइभहए विणीए अंतो य कलुसहियए मज्झत्थउवस्थिए य अल्लीणसोमपियदसणे सुरूवे अमइलसगलपरिहिए कालमियचम्मउत्तरासंगरइयवच्छे दण्डकैमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे हत्थकयकच्छभीए पियगंधव्वे धरणिगोयरप्पहाणे संवरणावरणओवयणुप्पयणिलेसणीसु य संकामणिआभिओगपन्नत्तिगमणीथंभिणीसु य बहूसु विजाहरीसु विज्जासु विस्सुयजसे इढे रामस्स य केसवस्स य पज्जुन्नपईवसंबअनिरुद्धनिसढउम्मयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुट्ठाण य कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाहलप्पिए भंडणाभिलासी बहूसु य समरसयसंपराएसु दसणरए समंलओ कलहं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोक्कबलवगाणं आमंतेऊण तं भगवई पक्कमणिं गगणगमणदच्छं उप्पइओ गर्गणमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीतलं वसुहं ओलोइंते" रम्मं हथिणारं उवागए पंडुरायभवणंसि अइवेगेण सैमोवइए । तए णं से पंडू राया कच्छुल्लनारयं एन्जमाणं पासइ २ पंचहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणाओ अब्भुढेइ २ कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्गच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ महरिहेणं आसणेणं उवनिमतेइ । तए णं से कच्छुल्लनारए उद्गपरिफोसियाए दब्भोवरिपच्चुत्थुयाए भिसियाए निसीयइ २ पंडुरायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तए णं से पंडूराया कोंती य देवी पंच य पंडवा कच्छुल्लनारयं आढ़ति जाव पज्जुवासंति । तए णं सा दोवई देवी कच्छुल्लनारयं अस्संजयअविरयअप्पडिहयअपञ्चक्खायपावकम्म तिकटु नो आढाइ नो परियाणइ नो अब्भुढेइ नो पज्जुवासइ ।
(128) तए णं तस्स कच्छुल्लनारयस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- अहो णं दोवई देवी रूवेण य जाव लावण्णेण य पंचहिं पंडवेहिं अवत्थद्धा समाणी ममं नो आढाइ जाव नो पज्जुवासइ । तं सेयं खलु मम दोवईए देवीए विप्पियं
Page #192
--------------------------------------------------------------------------
________________
-XVI.108] मायाधम्मकहाओ
185 करेत्तए त्तिकट्टु एवं संपेहेइ २ पंडुरायं आपुच्छइ २ उप्पयाणिं विज आवाहेइ २ ताए उक्किट्ठाए जाव विजाहरगईए लवणसमुई मज्झमज्झेणं पुरत्थाभिमुहे वीईवइउं पयत्ते यावि होत्था । तेणं कालेणं २ धायइसंडे दीवे पुरथिमद्धदाहिणभरहवासे अवरकंका नाम रायहाणी होत्था । तत्थ णं अवरकंकाए रायहाणीए पउमनाभे नामं राया होत्था महया हिमवंत वण्णओ । तस्स णं पउमनाभस्स रन्नो सत्त देवीसयाई ओरोहे होत्था । तस्स णं पउमनाभस्स रनो सुनाभे नाम पुत्ते जुवरायावि होत्था । तए णं से पउमनाभे राया अंतोतेउरंसि ओरोहसंपरिबुडे सीहासणवरगए विहरइ । तए णं से कच्छुल्लनारए जेणेव अवरकंका रायहाणी जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ २ पउमनाभस्स रन्नो भवणसि झत्ति वेगेण समोवइए । तए णं से पउमनाभे कच्छुल्लनारयं एजमाणं पासइ २ आसणाओ अब्भुट्टेइ २ अग्घेणं जाव आसणेणं उवनिमंतेइ । तए णं से कच्छुल्लनारए उदयपरिफोसियाए दब्भोवरिपञ्चत्थुयाए भिसियाए निसीयइ जाव कुसलोदंतं आपुच्छइ । तए णं से पउमनाभे राया नियगओरोहे जायविम्हए कच्छुल्लनारयं एवं वयासीतुमं देवाणुप्पिया! बहूणि गामाणि जाव गिहाई अणुपविससि । तं अस्थियाइं ते कहिंचि देवाणुप्पिया ! एरिसए ओरोहे दिद्वयुव्वे जारिसए णं मम ओरोहे ? तए णं से कच्छुल्लनारए पउमनाभेणं एवं वुत्ते समाणे ईसिं विहसियं करेइ २ एवं वयासी-सरिसे णं तुम पउमनाभा ! तस्स अगडदहुरस्स । के णं देवाणुप्पिया ! से अगडदहुरे ? एवं जहा मलिणाए एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे हथिणाउरे नयरे दुपयस्स रन्नो धूया चुलगीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवई देवी रूवेण य जाव उक्किट्ठसरीरा । दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठस्स अयं तव ओरोहे संयपि कलं न अग्घइ तिकटु पउमनाभं आपुच्छइ जाव पडिगए । तए णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमहूं सोचा निसम्म दोवईए देवीए रूवे य ३ मुच्छिए ४ जेणेक पोसहसाला तेणेष उवागच्छङ २
Page #193
--------------------------------------------------------------------------
________________
186
नायाधम्मकहाओ . [AVI.128पोसहसालं जाव पुव्वसंगइयं देवं एवं वयासी- एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव उक्किट्ठसरीरा । तं इच्छामि णं देवाणुप्पिया ! दोवई देवी इहमाणीयं । तए णं पुव्वसंगइए देवे पउमनाभं एवं वयासी - नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं दोवई देवी पंचपंडवे मोत्तणं अन्नेणं पुरिसेणं सद्धिं उरालाइं जाव विहरिस्सइ । तहावि य णं अहं तव पियट्ठयाए दोवइं देविं इहं हव्वमाणेमि त्तिकटु पउमनाभं आपुच्छइ २ ताए उक्किट्ठाए जाव लवणसमुदं मझमझेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हत्थिणाउरे नयरे जुहिडिल्ले राया दोवईए देवीए सद्धिं उपि आगासतलगंसि सुहप्पसुत्ते यावि होत्था । तए णं से पुव्वसंगइए देवे जेणेव जुहिडिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवईए देवीए ओसोणियं दलयइ २ दोवइं देविं गिण्हइ २ ताए उकिट्ठाए जाव जेणेव अवरकंका जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ २ पउमनाभस्स भवणंसि असोगवणियाए दोवई देविं ठावेइ २ ओसोवणिं अवहरइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ एवं वयासी- एस णं देवाणुप्पिया ! मए हत्थिणाउराओ दोवई देवी इहं हव्वमाणीया तव असोगवणियाए चिट्ठइ । अओ परं तुम जाणसि तिकटु जामेव दिसि पाउन्भूए तामेव दिसि पडिगए । तए णं सा दोवई देवी तओ मुहुत्तरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं क्यासी - नो खलु अम्हं ऐसे संए भवणे नो खलु एसा अम्हं सया असोगवणिया । तं न नजइ णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रन्नो असोगवणियं साहरिय त्तिकटु ओहयमणसंकप्पा जाव झियायइ । तए णं से पउमनाभे राया बहाए आव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिबुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवइं देवि ओहय जाव झियायमाणिं पासइ २ एवं क्यासी - किन्नं तुमं देवाणुप्पिए! ओहय जाव
Page #194
--------------------------------------------------------------------------
________________
-XVI.129] नायाधम्मकहाओ
187 झियाहि १ एवं खलु तुमं देवाणुप्पिए ! मम पुत्वसंगइएणं देवेणं जंबुदीवाओ २ भारहाओ वासाओ हथिणाउराओ नयराओ जुहिडिल्लस्स रनो भवणाओ साहरिया । तं मा णं तुमं देवाणुप्पिया । ओहय जाव झियाहि । तुम णं मए सद्धिं विपुलाई भोगभोगाइं जाव विहराहि । तए णं सा दोवई पउमनाभं एवं वयासी- एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे बारवईए नयरीए कण्हे नामं वासुदेवे मम पियभाउए परिवसइ । तं जइ णं से छण्हं मासाणं मम कूवं नो हव्वमागच्छइ तए णं अहं देवाणुप्पिया ! जं तुमं वदसि तस्स आणाओवायवयणनिदेसे चिहिस्सामि । तए णं से पउमनाभे दोवईए एयमढें पडिसुणेइ २ दोवई देविं कन्नतेउरे ठवेइ । तए णं सा दोवई देवी छटुंछटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ।
__ (129) तए णं से जुहिडिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवई देविं पासे अपासमाणे सयणिज्जाओ उठेइ २ दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ दोवईए देवीए कत्थइ सुई वा खुई वा पवत्तिं वा अलभमाणे जेणेव पंडूराया तेणेव उवागच्छइ २ पंडूरायं एवं वयासी- एवं खलु ताओ ! मम आगासतलगसि सुहपसुत्तस्स पासाओ दोवई देवी न नजइ केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा निया वा अक्खित्ता वा । तं इच्छामि गं ताओ ! दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करित्तए । तए णं से पंडूराया कोडुबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरे नयरे सिंघाडगतिगचउक्चच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयह – एवं खलु देवाणुप्पिया ! जुहिडिल्लस्स रन्नो आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी न नजइ केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हियों वा निया वा अक्खित्ता वा । तं जो णं देवाणुप्पिया ! दोवईए देवीए सुई वा खुइं वा पवित्तिं वा परिकहेइ तस्स णं पंडूराया
Page #195
--------------------------------------------------------------------------
________________
188
नायाधम्मका श्रो
[XVI,-129
विउलं अत्थसंपयाणं दलयइ तिकट्टु घोसणं घोसावेह २ ऐयमाणन्तियं पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पञ्चष्पिणंति । तए णं से पंडूराया दोवईए देवीए कत्थइ सुई वा जाव अलभमाणे कोंतीं देवीं सहावेइ २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! बारवई नयरिं कण्हस्स वासुदेवरस एयमहं निवेदेहि । कण्हे णं परं वासुदेवे दोवईए मम्गणगवेसणं करेजा अन्ना न नज्जइ दोवईए देवीए सुई वा खुई वा पवत्तिं वा उवलभेज्जा । तए णं सा कोंती देवी पंडुणा एवं वुत्ता समाणी जाव पडणेइ २ हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणपुरं नयरं मज्झमज्झेणं निग्गच्छइ २ कुरुजणवयं मज्झमज्झेणं जेणेव सुरट्ठाजणवए जेणेव बारवई नयरी जेणेव अग्गुज्जाणे तेणेव उवागच्छइ २ हत्थिखंधाओ पच्चोरुहइ २ कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! जेणेवं बारवई नयारं अणुपविसह २ कण्हं वासुदेवं करयल० एवं वयहएवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्थिणाउराओ नयराओ इहं हव्वमागया तुब्भं दंसणं कखइ । तए णं ते कोडुंबियपुरिसा जाव कहेंति । तए णं कण्हे वासुदेवे कोटुंबिय पुरिसाणं अंतिए एयमहं सोचा निसम्म हट्टे हत्थिखंधवरगए हयगय ० बारवईए नयरीए मज्झमज्झेणं जेणेव कोंती देवी तेणेव उवागच्छइ २ हत्थिखंधाओ पचोरुहइ २ कती देवीए पायग्ग्रहणं करेइ २ कोंतीए देवीए सद्धिं हत्थिखंधं दुरूहइ २ बारवई नयरीं मज्झं मज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ २ सयं गिद्दं अणुप्पविसइ । तए णं से कण्हे वासुदेवे कोंतिं देविं हायं कयबलिकम्मं जिमियभुत्तत्तरागयं जाव सुहासणवरगयं एवं वयासी - संदिसउ णं पिउच्छा ! किमागमणपओयणं । तए णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हत्थणाउरे नयरे जुहिट्ठिल्लस्स रन्नो आगासतलए सुहप्पसुत्तस्स पासाओ दोवई देवी न नज्जइ केणइ अवहिया जाव अवक्खित्ता वा । तं इच्छामि णं पुत्ता ! दोवईए देवीए मग्गणगवेसणं कैयं । तए णं से कण्हे वासुदेवे कोंतीपिउच्छि एवं वयासी - जं नवरं पिउच्छा दोवईए देवीए कत्थइ सुई वा जाव
Page #196
--------------------------------------------------------------------------
________________
-XVI.139] नायाधम्मकहाओ
189 लभामि तो गं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोबइं देविं साहत्थिं उवणेमि तिकटु कोंतीपिउच्छि सकारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसजिया समाणी जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! बारवई नयरिं एवं जहा पंडू तहा घोसणं घोसावेद जाव पञ्चप्पिणंति पंडुस्स जहा । तए णं से कण्हे वासुदेवे अन्नया अंतोअंतेउरगए ओरोहे जाव विहरइ । इमं च णं कच्छुल्लए नारए जाव समोवइए जाव निसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ । तए णं से कण्हे वासुदेबे कच्छुल्लं नारयं एवं वयासी-तुमं णं देवाणुप्पिया! बहूणि गामागर जाव अणुपविससि ।तं अस्थियाइं ते कहिंचि दोवईए देवीए सुई वा जाव उवलद्धा ? तए णं से कच्छुल्लए कण्हं वासुदेवं एवं पयासी- एवं खलु देवाणुप्पिया ! अन्नया कयाइं धायईसंडे दीवे पुरथिमद्धं दाहिणड्डभरहवासं अवरकंकारायहाणिं गए । तत्थ णं मए पउमनाभस्स रन्नो भवणसि दोवई देवी जारिसिया दिट्ठपुव्वा यावि होत्था । तए णं कण्हे वासुदेवे कच्छुलं एवं बयासी- तुब्भं चेव णं देवाणुप्पिया ! एयं पुव्वकम्मं । तए णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणि विजं आवाहेइ २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं वयासी- गच्छह णं तुमं देवाणुप्पिया ! हत्थिणारं पंडुस्स रन्नो एयमहं निवेएहि - एवं खलु देवाणुप्पिया ! दोवई देवी धायईसंडदीवे पुरथिमद्धे अवरकंकाए रायहाणीए पउमनाभभवणसि साहिया दोवईए देवीए पउत्ती उवलद्धा । तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडा पुरत्थिमवेयालीए ममं पडिवालेमाणा चिटुंतु । तए णं से दूए जाव भणइ जाव पडिवालेमाणा चिट्ठह तेचि जाब चिट्ठति । तए णं से कण्हे वासुदेवे कोदुंबियपुरिसे सहावेइ २ एवं पयासी - गच्छह गं तुब्भे देवाणुप्पिया!
Page #197
--------------------------------------------------------------------------
________________
190
नायाधम्मकहाओ
[XVI.129
सन्नाहियं भेरि तालेह तेवि तालेति । तए णं तीए सन्नाहियाए भेरीए सई सोच्चा समुद्दविजयपामोक्खा दस दसारा जाव छप्पन्नं बलवगसाहस्सीओ सन्नद्धबद्ध जाव गहियाउहपहरणा अप्पेगइया हयगया अप्पेगइया गयगया जाव मणुस्सवग्गुरापरिक्खित्ता जेणेव सभा सुहम्मा जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव वद्धाति । तए णं से कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवर० हयगय महया भडचडगरपहकरेणं बारवईए नयरीए मझमझेणं निग्गच्छइ जेणेव पुरथिमवेयाली तेणेव उवागच्छइ २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलाइ २ खंधावारनिवेसं करेइ २ पोसहसालं करेइ २ पोसहसालं अणुप्पविसइ २ सुट्टियं देवं मणसीकरेमाणे २ चिट्ठइ । तए णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्टिओ जाव आगओ [एवं वयइ-] भण देवाणुप्पिया! जं मए कायव्वं । तए णं से कण्हे वासुदेवे सुट्टियं एवं वयासी – एवं खलु देवाणुप्पिया ! दोवई देवी जाव पउमनाभस्स भवणंसि साहियाँ । तण्णं तुमं देवाणुप्पिया ! मैम पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसंमुद्दे मग्गं वियराहि जा णं' अहं अवरकंकारायहाणिं दोवईए कूवं गच्छामि । तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-किण्णं देवाणुप्पिया ! जहा चेव पउमनाभस्स रन्नो पुव्वसंगइएणं देवेणं दोवई जाव साहिया तहा चेव दोवइं देविं धायईसंडाओ दीवाओ भारहाओ जाव हत्थिणारं साहरामि उदाहु पउमनाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि ? तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी - मा णं तुमं देवाणुप्पिया ! जाव साहराहि । तुमं णं देवाणुप्पिया! मम लवणसमुद्दे पंचहिं पंडवहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि । सयमेव णं अहं दोवईए कुवं गच्छामि । तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी – एवं होउ णं । पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ । तए णं से कण्हे वासुदेवे चाउरंगिणिं सेणं पडिविसज्जेइ २ पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुहं मझमज्झेणं
Page #198
--------------------------------------------------------------------------
________________
191
-XVI.129]
नायाधम्मक हाओ
वीईवयइ २ जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठावेइ २ दारुयं सारहिं सहावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! अवरकंकारायहाणि अणु
विसाहि २ पउमनाभस्स रन्नो वामेणं पाएणं पायपीढं अवक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडिं निडाले साहट्टु आसुरुते रुट्ठे कुद्धे कुविए चंडिक्किए एवं वयासी - हं भो पउमनाभा ! अपत्थियपत्थिया दुरंत पंतलक्खणा हीणपुण्णचाउहसा सिरिहिरिधिईपरिवज्जिया ! अज्ज न भवसि ! किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भागणिं दोवई देवि इहं हव्यमाणे माणं ? तं एयमवि गए पञ्चपिणाहि णं तुमं दोवई देवि कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्ठे दोवईए देवीए कुवं हव्वमागए । तए णं से दाए सारही कण्हेणं वासुदेवेणं एवं वृत्ते समाणे हट्ठतुट्ठे पडिसुणेइ २ अवरकंकं रायहाणि अणुपविसइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी - एस णं सामी ! मम विणयपडिवत्ती इमा अन्ना मम सानिस समुहाणत्ति त्तिकट्टु आसुरुत्ते वामपारणं पायपीढं अवक्कमंइ २ कुंतग्गेणं लेहं पणामेइ जाव कूवं हव्वमा गए । तए णं से पउमनाभे दारुणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलिं भिउडिं निडाले साहट्टु एवं वयासी - न अप्पिणामि णं अहं देवाणुपिया ! कण्हस्स वासुदेवस्स दोवई । एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि त्तिकट्टु दारुयं सारहिं एवं बयासी – केवलं भो ! रायसत्थेसु दूए अवज्झे तिकट्टु असक्कारियं असम्माणियं अवदारणं निच्छुभावेइ । तए णं से दारुए सारही पउमनाभेणं असक्कारियं जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ करयल जाव कण्हं एवं वयासी - एवं खलु अहं सामी ! तुब्भं वयणेणं जाव निच्छुभावेइ । तए णं से पउमनाभे बलवाडयं सद्दावेइ २ एवं वयासी - खिप्पामेव भो देबाणुप्पिया ! आभिसेकं इत्थिरयणं पडिकप्पेह । तयानंतरं च णं छेयायरियड समविकप्पणाहि
-
Page #199
--------------------------------------------------------------------------
________________
192
नायाधम्मकहाओ (XVI.129जाव उषणेति। तए णं से पउमनाहे सन्नद्ध० अभिसेयं दुरुहइ २ हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए । तए णं से कण्हे वासुदेवे पउमनाभं रायाणं एजमाणं पासइ २ ते पंच पंडवे एवं वयासी - हं भो दारगा ! किन्नं तुब्भे पउमनाभेणं सद्धिं जुझिहह उयाहु पिच्छहह ? तए ण ते पंचपंडवा कण्हं वासुदेवं एवं वयासी - अम्हे णं सामी ! जुज्झामो तुब्भे पेच्छह । तए थे पंचपंडवा सन्नद्ध जाव पहरणा रहे दुरूहंति २ जेणेव पउमनाभे राया तेणेव उवागच्छंति २ एवं वयासी- अम्हे वा पउमनाभे वा राय त्तिकटु पउमनाभेणं सद्धिं संपलग्गा यावि होत्था । तए णं से पउमनाभे राया ते पंचपंडवे खिप्पामेव यमहियपवरविवडियचिंधधयपडागे जाव दिसोदिसि पडिसेहेइ । तए णं ते पंचपंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिजमित्तिकटु जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति । तए णं से कण्हे वासुदेवे ते पंचपंडवे एवं वयासी- कहण्णं तुब्भे देवाणुप्पिया ! पउमनाभेणं रन्ना सद्धिं संपलग्गा ? तए णं ते पंचपंडवा कण्हं वासुदेवं एवं वयासी- एवं खलु देवाणुपिया! अम्हे तुब्भेहिं अब्भणुनाया समाणा सन्नद्धा० रहे दुरूहामो २ जेणेव पउमनाभे जाव पडिसेहेइ । तए णं से कण्हे वासुदेवे ते पंचपंडवे एवं वयासी - जइ णं तुम्भे देवाणुप्पिया ! एवं वयंता- अम्हे नो पउमनाभे रायत्तिकटु पउमनाभेणं सद्धिं संप्पलग्गंता तो णं तुब्भे नो पउमंनाभे हयमहियपवर जाव पडिसेहित्था । तं पेच्छह णं तुब्भे देवाणुप्पिया ! अहं नो पउमनाभे रायत्तिकटु पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहइ २ जेणेव पउमनामे राया तेणेव उवागच्छइ २ सेयं गोखीरहारधवलं तर्णसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययस्स बलस्स हरिसजणणं रिउसेन्नविणासकरं पंचजन्नं संखं परामुसइ २ मुहवायपूरियं करेइ । तए णं तस्स पउमनाभस्स तेणं संख्सद्देणं बलतिभाए हए जाव फडिसेहिए । तए णं से कण्हे वासुदेवे धणुं परामुसइ वेढो धणुं पूरेइ २ धणुसहं करेइ । तए णं तस्स पउमनाभस्स दोचे बलतिभाए तेणं धणुसहेणं हयमहिय जाव पडिसेहिए।
Page #200
--------------------------------------------------------------------------
________________
-XVI.129 ] नयाधम्मकहाओ
193 तए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु सिग्धं तुरियं जेणेव अवरकका तेणेव उवागच्छइ २ अवरकंकारायहाणिं अणुपविसइ २ बाराई पिहेइ २ रोहेसज्जे चिट्ठइ । तए णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ रहं ठावेइ २ रहाओ पञ्चोरुहइ २ वेउव्वियसमुग्घाएणं समोहण्णइ एगं महं नरसीहरूवं विउव्वइ २ महया २ सद्देणं पायदहरियं करेइ । तए णं कण्हेणं वासुदेवेणं महया २ सद्देणं पायदहरएणं कएणं समाणेणं अवरकंका रायहाणी संभग्गपागारगोउराहालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसरस्स धरणियले सन्निवइया। तए णं से पउमनाभे राया अवरकंक रायहाणिं संभग्गं जाव पासित्ता भीए दोवहं देविं सरणं उबेइ । तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी - किन्नं तुमं देवाणुप्पिया ! जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे १ तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया! पहाए कयबलिकम्मे उल्लपडसाडए ओचूलगवत्थनियत्थे अंतेउरपरियालसंपरिखुडे अग्गाई वराई रयणाई गहाय ममं पुरओकाउं कण्हं वासुदेवं करयल जाव पायवडिए सरणं उवेहि । पणिवइयवच्छला गं देवाणुप्पिया ! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमहँ पडिसुणेइ २ हाए जाव सरणं उवेइ २ करयल जाव एवं वयासी- दिट्ठा णं देवाणुप्पियाणं इड्डी जाव परक्कमे । तं खामेमि गं देवाणुप्पिया ! जाव खमंतु णं जाव नाहं भुजो २ एवंकरणयाए त्तिकटु पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवई देविं साहत्थिं उवणेइ । तए णं से कण्हे वासुदेवे पउमनाभं एवं वयासीहं भो पउमनाभा! अपत्थियपत्थिया ४ किन्नं तुम जाणसि मम भगिर्णि दोवई देवि इह हवंमाणमाणे ? तं एवमवि गए नत्थि ते ममाहितो इयाणिं भयमस्थि त्तिकटु पउमनाभं पडिविसज्जेइ दोवई देविं गेहइ २ रहं दुरूहेइ २ जेणेव पंच पंडका तेणेव उवागच्छइ २ पंचण्हं पंडवाणं दोवई देविं साहत्यिं उवणेइ । तए णं से कण्हे पंचहिं पंडवेहिं सद्धिं
२५.-...
Page #201
--------------------------------------------------------------------------
________________
194
नायाधम्मकहाओ [XVI.130अप्पछट्टे छहिं रहेहिं लवणसमुई मझमज्झेणं जेणेव जंबुहीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ।
(130) तेणं कालेणं २ धायइसंडे दीवे पुरथिमद्धे भारहे वासे चंपा नाम नयरी होत्था । पुण्णभहे चेइए । तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्था वण्णओ । तेणं कालेणं २ मुणिसुव्बए अरहा चंपाए पुण्णभद्दे समोसढे। कविले वासुदेवे धम्म सुणेइ । तए णं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ अंतिए धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेइ । तए णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झथिए ४ समुप्पजित्था-कि मण्णे धायइसंडे दावे भारहे वासे दोचे वासुदेवे समुप्पन्ने जस्स णं अयं संखसदे ममं पिव मुहवायपूरिए वियंभइ ? कविले वासुदेवा भहाँ इ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-स नूणं कविला वासुदेवा! ममं अंतिए धम्म निसामेमाणस्स संखस आकिण्णित्ता इमेयारूवे अज्झथिए- किं मन्ने जाव वियंभइ । से नूणं कविला वासुदेवा ! अहे समहे ? हंता ! अत्थि। तं नो खलु कविला ! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं एगखेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु वा उप्पजिति वा उप्पजिस्संति वा । एवं खलु वासुदेवा ! जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणाउराओ नयराओ पंडुस्स रन्नो सुण्हा पंचण्हं पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रन्नो पुव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं अवरकंक रायहाणिं दोवईए देवीए कूवं हव्वमागए । तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इहे इव वियंभइ । तए णं से कविले वासुदेवे मुणिसुव्वयं वंदइ नमसइ २ एवं वयासीगच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तमपुरिसं मम सरिसपुरिसं पासामि । तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति
Page #202
--------------------------------------------------------------------------
________________
195
-XVI.191] नायाधम्मकहाओ चकवट्टी वा चक्कवहि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति । तहवि य णं तुमं कण्हस्स वासुदेवस्स लवणसमुहं मझमज्झेणं वीईवयमाणस्स सेयापीयाइं धयग्गाई पासिहिसि । तए णं से कविले वासुदेवे मुणिसुव्वयं वंदइ नमसइ २ हत्थिखधं दुरूहइ २ सिग्धं तुरियं जेणेव वेलाकूले तेणेव उवागच्छइ २ कण्हस्स वासुदेवस्स लवणसमुई मज्झमझेणं वीईवयमाणस्स सेयापीयाइं धयग्गाइं पासइ २ एवं वयइ - एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुहं मझमझेणं वीईवयइ त्तिकटु पंचयन्नं संखं परामुसइ २ मुहवायपूरियं करेइ । तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसदं आयण्णेइ २ पंचयन्नं जाव पूरियं करेइ । तए णं दोवि वासुदेवा संखसहसमायारिं करेंति । तए णं से कविले वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ अवरकंकं रायहाणिं संभग्गतोरणं जाव पासइ २ पउमनाभं एवं वयासी-किन्नं देवाणुप्पिया! एसा अवरकंका संभग्ग जाव सन्निवइया ? तए णं से पउमनाभे कविलं वासुदेवं एवं वयासी- एवं खलु सामी! जंबुद्दीवाओ २ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुन्भे परिभूय अवरकंका जाव सन्निवडिया। तए णं से कविले वासुदेवे पउमनाभस्स अंतिए एयमढे सोच्चा पउमनाभं एवं वयासी - हं भो पउमनामा! अपत्थियपत्थिया ५ ! किन्नं तुमं जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?आसुरुत्ते जाव पउमनाभं निव्विसयं आणवेइ पउमनाभस्स पुत्तं अवरकंकाए रायहाणीए महया २ रायाभिसेएणं अभिसिंचइ जाव पडिगए।
___ (131) तए णं से कण्हे वासुदेवे लवणसमुहं मझमझेणं वीईवयइ ते पंचपंडवे एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! गंगं महानई उत्तरह जाव ताव अहं सुट्टियं लषणाहिवई पासामि । तए णं ते पंच पंडवा कण्हेणं २ एवं वुत्ता समाणा जेणेव गंगा महानदी तेणेव उवागच्छंति २ एगट्टियाए नावाए मग्गणगवेक्षणं करेंति २ एगट्ठियाए नावाए गंगं महानइं उत्तरंति २. अन्नमन्नं एवं वयंति -- पहू. णं देवाणुप्पिया!
Page #203
--------------------------------------------------------------------------
________________
196
नायाधम्मकहाओ [XVI.131कण्हे वासुदेवे गंगं महानइं बाहाहिं उत्तरित्तए उदाहु नो पहू उत्तरित्तए त्तिकटु एगट्टियाओ ग्रूमेंति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति । तए णं से कण्हे वासुदेवे सुट्टियं लवणाहिवइं पासइ २ जेणेव गंगा महानई तेणेव उवागच्छइ २ एगट्टियाए सव्वओ समंता मग्गणगवेसणं करेइ २ एगढियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महानई बासहिं जोयणाई अद्धजोयणं च वित्थिण्णं उत्तरिउं पयत्ते यावि होत्था । तए णं से कण्हे वासुदेवे गंगाए महानईए बहुमज्झदेसभाएं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था । तए णं तस्स कण्हस्स वासुदेवस्स इमेयारूवे अज्झथिएअहो णं पंच पंडवा महाबलवगा जेहिं गंगामहानई बावहिँ जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहिं उत्तिण्णा । इच्छंतएहिं णं पंचहिं पंडवेहिं पउमनाभे हयमहिय जाव नो पडिसेहिए । तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं जाव जाणित्ता थाहं वियरइ। तएणं से कण्हे वासुदेवे मुँहुत्तंतरं समासासेइ २ गंगं महानदिं बावहिं जाव उत्तरइ २ जेणेव पंचपंडवा तेणेव उवागच्छइ पंच पंडवे एवं वयासीअहो णं तुब्भे देवाणुप्पिया! महाबलवगा जेहिं णं तुब्भेहिं गंगामहानई बावहिँ जाव उत्तिण्णा । इच्छंतएहिं णं तुब्भेहिं पउमनाहे जाव नो पडिसेहिए । तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी-एवं खलु देवाणुप्पिया! अम्हे तुब्भहिं विसज्जिया समाणा जेणेव गंगा गहानई तेणेव उवागच्छामो २ एगट्टियाए मग्गणगवेसणं तं चेव जाव घूमेमो तुम्भे पडिवालेमाणा चिट्ठामो । तए णं से कण्हे वासुदेवे तेसिं पंचपंडवाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव तिवलियं एवं वयासी - अहो णं जया भए लवणसमुई दुवे जोयणसयसहस्सवित्थिण्णं वीईवइत्ता पउमनाभं हयमहियं जाव पडिसेहित्ता अवरकंका संभग्गा दोवई साहत्थिं उवणीया तया णं तुब्भेहिं मम माहप्पं न विनायं इयाणिं जाणिस्सह त्तिकटु लोहदंडं परामुसइ पंचण्हं पंडवाणं रहे सुसूरेइ २ निव्विसए आणवेइ २ तत्थ णं रहमदणे
Page #204
--------------------------------------------------------------------------
________________
197
-XVI.132]
नायाधम्मकहाओ नामं कोई निविहे । तए णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं साद्धं अभिसमन्नागए याधि होत्था । तए णं से कण्हे वासुदेवे जेणेव बारवई नयरी तेणेव उवागच्छइ २ अणुप्पविसइ। ___(132) तए णं ते पंचपंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छंति २ जेणेव पंडू राया तेणेव उवागच्छंति २ करयल जाव एवं वयासी - एवं खलु ताओ ! अम्हे कण्हेणं निव्विसया आणत्ता । तए णं पंडूराया ते पंचपंडवे एवं वयासी - कहण्णं पुत्ता ! तुब्भे कण्हेणं वासुदेवेणं निविसया आणत्ता ? तए णं ते पंचपंडवा पंडं रायं एवं वयासी- एवं खलु ताओ ! अम्हे अवरकंकाओ पडिनियत्ता लवणसमुहं दोन्नि जोयणसयसहस्साई वीईवइत्या । तए णं से कण्हे वासुदेवे अम्हे एवं वयइ - गच्छह णं तुम्भे देवाणुप्पिया ! गंगं महानई उत्तरह जाव ताव अहं एवं तहेव जाव चिट्ठामो । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई दह्ण तं चेव सव्वं नवरं कण्हस्स चिंता न बुज्झइ जाव निव्विसए आणवेइ । तए णं से पंडुराया ते पंचपंडवे एवं वयासी- दुठ्ठ णं तुमं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं । तए णं से पंडूराया कोंतिं देविं सहावेइ २ एवं वयासी – गच्छह णं तुमं देवाणुप्पिया! बारवई कण्हस्स वासुदेवस्स निवेएहि - एवं खलु देवाणुप्पिया! तुमे पंचपंडवा निव्विसया आणत्ता । तुमं च णं देवाणुप्पिया ! दाहिणभरहस्स सामी । तं संदिसंतुणं देवाणुप्पिया! ते पंचपंडवा कयरं देस वा दिसिं वा गच्छंतु ? तए णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखधं दुरूहइ जहा हेठा जाव संदिसंतु णं पिउच्छा ! किमागमणपओयणं । तए णं सा कोंती कण्हं वासुदेव एवं क्यासी – एवं खलु तुमे पुत्ता ! पंचपंडवा निविसया आणत्ता तुमं च णं दाहिणड्डभरहस्स जाव दिसं वा गच्छंतु । तए णं से कण्हे वासुदेवे कोतिं देविं एवं वयासी- अपूयवयणा णं पिउच्छा ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी । तं गच्छंतु णं पंचपंडवा दाहिणिल्लवेयालिं तत्थ पंडुमहुरं निवेसंतु मम अदिवसेवगा भवंतु त्तिक१ कोंतिं देविं
Page #205
--------------------------------------------------------------------------
________________
198
नायाधम्मकहाओ
... EXVI.195
सक्कारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं सा कोंती जाव पंडुस्स एयमह निवेएइ । तए ण पंडू राया पंच पंडवे सहावेइ २ एवं वयासीगच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेयालिं । तत्थ णं तुम्भे पंडुमहुरं निवेसेह । तए णं ते पंचपंडवा पंडुस्स रन्नो जाव तहत्ति पडिसुणेति २ सबलवाहणा हयगया हथिणाउराओ पडिनिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति २ पंडुमहुरं नाम नगरं निवेसंति । तत्थवि णं ते विपुलभोगसमिइसमन्नागया यावि होत्था ।
____133) तए णं सा दोवई देवी अन्नया कयाइ आवन्नसत्ता जायावि होत्था । तए णं सा दोवई देवी नवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं निव्वत्तबारसाहस्स इमं एयारूवं - जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवईए देवीए अत्तए तं होऊ णं इमस्स दारगस्स नामधेजं पंडुसेणे त्ति । तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति पंडुसेणत्ति । बावत्तरि कलाओ जाव अलंभोगसमत्थे जाए जुवराया जाव विहरइ । थेरा समोसढा परिसा निग्गया । पंडवा निग्गया धम्म सोच्चा एवं वयासी - जं नवरं देवाणुप्पिया ! दोवई देविं आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामो । अह्रासुहं देवाणुप्पिया ! तए णं ते पंचपंडवा जेणेव सए गिहे तेणेव उवागच्छंति २ दोवई देविं सहावेंति २ एवं वयासी- एवं खलु देवाणुप्पिए ! अम्हेहिं थेराणं अंतिए धम्मे निसंते जाव पव्वयामो । तुम णं देवाणुप्पिए । किं करेसि ? तए णं सा दोवई ते पंचपंडवे एवं वयासी- जइ णं तुम्भे देवाणुपिया! संसारभउव्विग्गा जाव पव्वयह मम के अन्ने आलंबे वा जाव भविस्सइ ? अहं पि य णं संसारभउव्विग्गा देवाणुप्पिएहिं सद्धिं पव्वइस्सामि । तए णं ते पंचपंडवा पंडुसेणस्स अभिसेओ जाव राया जाए जाव रजं पसाहेमाणे विहरइ । तए णं ते पंचपंडवा दोवई य देवी अन्नया कयाइ पंडुसेणं रायाणं आपुच्छंति । तए णं से पंडुसेणे राया कोडुबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया ! निक्खमणा
Page #206
--------------------------------------------------------------------------
________________
199
-xvi.135]
नायाधम्मकहाओ भिसेयं जाव उवहवेह पुरिससहस्सवाहिणीओ सिबियाओ उवहवेह जाव पञ्चोरुहंति जेणेव थेरा भगवंतो तेणेव उवागच्छंति जाव आलित्ते णं जाव समणा जाया चोहस्स पुव्वाइं अहिजंति २ बहूणि वासाणि छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरति ।
(134) तए णं सा दोवई देवी सीयाओ पच्चोरुहइ जाव पव्वइया सुव्वयाए अजाए सिस्सिणियत्ताए दलयइ एक्कारस अंगाई अहिजइ बहूणि वासाणि छहमदसमदुवालसेहिं जाव विहरइ । - (135) तए णं थेरा भगवंतो अन्नया कयाइ पंडुमहुराओ नयरीओ सहसंबधणाओ उज्जाणाओ पडिनिक्खमंति २ बहिया जणवयविहारं विहरति । तेणं कालेणं २ अरहा अरिहनेमी जेणेव सुरट्ठाजणवए तेणेव उवागच्छइ २ सुरहांजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ - एवं खलु देवाणुप्पिया! अरहा अरिहनेमी सुरट्ठाजणवए जाव विहरइ । तए णं ते जुहिडिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहँ सोच्चा अन्नमन्नं सहावेंति २ एवं वयासी- एवं खलु देवाणुप्पिया! अरहा अरिहनेमी पुव्वाणुपुर्वि जाव विहरइ । तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्टनेमि वंदणाए गमित्तए अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ थेरे भगवते वंदति नमसंति २ एवं वयासी- इच्छामो णं तुन्भेहिं अब्भणुन्नाया समाणा अरहं अरिट्टनेमि जाव गमित्तए । अहासुहं देवाणुप्पिया! तए णं ते जुहिडिल्लपामोक्खा पंच अणगारा थेरेहिं अब्भणुनाया समाणा थेरे भगवंते वंदति नमसंति २ थेराणं अंतियाओ पडिनिक्खमंति मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगामं दूइज्जमाणा जाव जेणेव हत्थकप्पे तेणेव उवागच्छंति हत्थकप्पस्स बहिया सहसंबवणे उजाणे जाव विहरति । तए णं ते जुहिढिल्लवजा चत्तारि अणगारा मासक्खमणपारणए पढमाए पोरिसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी नवरं जुहिडिल्लं आपुच्छंति जाव अडमाणा बहुजणस निसामेति । एवं खलु देवाणुप्पिया! अरहा
Page #207
--------------------------------------------------------------------------
________________
200
नायाधम्मक हाओ
TXVI.136
अरिनेमी उज्जंत सेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे । तए णं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिऐ सोचा हत्थकपाओ पडिनिक्खमति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिडिल्ले अणगारे तेणेव उवागच्छंति २ भत्तपाणं पञ्चक्खति २ गमणागमणस्स पडिक्कमंति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २ एवं वयासी एवं खलु देवाणुप्पिया जाब कालगए। तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुब्बगहियं भत्तपाणं परिद्ववेत्ता सेत्तुखं पव्वयं सणियं २ दुरुहित्तर संहाझूसणाझोसियाणं कालं अणवेक्खमाणाणं विहरित्तए तिकट्टु अन्नमन्नस्स एयमट्ठे पडिसुर्णेति २ तं पुव्वगहियं भत्तपाणं एगंते परिवेंति २ जेणेव सेतुं पव्वए तेणेव उवागच्छति २ सेतु पव्वयं सणियं २ दुरूहंति जाव कालं अणवकखमाणा विहरंति । तए णं ते जुहिट्ठिल पामोक्खा पंच अणगारा सामाइयमाइयाई चोहसपुव्वाई अहिज्जति बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव तमट्ठमाराहेति २ अनंते जाव केवलवरनाणदंसणे समुप्पन्ने जाव सिद्धा ।
-
(136) तए णं सा दोबई अज्जा सुव्वयाणं अज्जियाणं अंति सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ २ बहूणि वासाणि मासियाए संलेहणाए आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना । तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिई पन्नत्ता । तत्थ णं दुवर्य॑स्स वि देवस्स दससागरोवमाई ठिई पन्नत्ता । से णं भंते ! दुवए 1 देवे ताओ जाव महाविदेहे वासे जाव अंतं काहि ।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तिबेमि ।
॥ सोलसमं नायज्झयणं समत्तं ॥ १६ ॥
Page #208
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
| सत्तरसमं अज्झयणं ॥
(137) जइ णं भंते ! समणेणं ० सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते सत्तरसमस्स नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! ते काले २ हत्थिसीसे नामं नयरे होत्था वण्णओ । तत्थ णं कणगकेऊ नामं राया होत्था वण्णओ । तत्थ णं हत्थिसीसे नयरे बहवे संजुत्तानावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया यावि होत्था ! तए णं तेसिं संजुत्तानावावाणियगाणं अन्नया कयाइ एगयओ जहा अरहनए जाव लवणसमुद्दं अणेगाईं जोयणसयाई ओगाढा यावि होत्था । तए णं तेसिं जाव बहूणि उपयसयाईं जहा माकंदियदारगाणं जाव कालियवाए य तत्थ समुच्छिए । तए णं सा नावा तेणं कालियवाएणं आर्घुणिज्जमाणी २ संचालिज्जमाणी २ संखोहिज्जमाणी २ तत्थेव परिभमइ । तए णं से निजामए नटुमईए नट्ठसुईए नट्ठसन्ने मूढदिसाभाए जाए यावि होत्था न जाणइ कयरं दिसं वा विदिसं वा पोयवहणे अवहिए तिकट्टु ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिधारा य कण्णधारा य गन्भेर्लुगा य संजुत्तानावावाणियगा य जेणेव से निज्जामए तेणेव उवागच्छंत २ एवं बयासी - किन्नं तुमं देवाणुप्पिया ! ओहय मणसंकप्पे झियायसि ? तए णं से निज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी - एवं खलु अहं देवाणुप्पिया ! नट्ठमईए जाव अवहिएत्तिकट्टु तओ ओहयमणसंकप्पे । तए णं ते कण्णधारा य ४ तस्स निज्जामयस्संतिए एयमहं सोचा निसम्म भीया ४ व्हाया कयबलिकम्मा करयल जाव बहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति । तए णं से निज्जामए तओ मुहुत्तंतरस्स लद्धमईए ३ अमूढदिसाभाए जाए यावि होत्था । तए णं से निजामए ते बहवे कुच्छि - धारा य ४ एवं वयासी - एवं खलु अहं देवाणुप्पिया ! लद्धमईए जाव अमूढदिसाभाए जाए । अम्हे णं देवाणुप्पिया ! कालियदीवंतेणं संढूंढा । एस णं कालियदीवे आलोक । तए णं ते कुच्छिधारा य ४ तस्स निज्जामगस्स अंतिए एयमहं सोचा हट्टतुट्ठा पथक्खिणाणुकूलेणं वाएणं
.
२६
-XVII.1371
201
Page #209
--------------------------------------------------------------------------
________________
202
नायाधम्मकहाओ . [XVII.137जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगट्ठियाहिं कालियदीवं उत्तरंति । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति किं ते ? हरिरेणुसोणिसुत्तग आइण्णवेढो । तए णं ते आसाओ वाणियए पासंति तेसिं गंधं आघायंति भीया तत्था उव्विग्गा उव्विग्गमणा तओ अणेगाई जोयणाइं उन्भमंति । ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति । तए णं ते संजुत्तानावावाणियगा अन्नमन्नं एवं वयासी- किन्नं अम्हं देवाणुप्पिया! आसेहिं ? इमे गं बहवे हिरण्णांगरा य सुवण्णांगरा य रयणागरा य वयरागरा य । तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य पोयवहणं भरित्तए त्तिकटु अन्नमन्नस्स एयमéपडिसुणेतिरहिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपट्टणे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ सगडीसागडं सजेति २ तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोएंति जेणेव हथिसीसे नयरे तेणेव उवागच्छंति २ हत्थिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थनिवसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हति २ हत्थिसीसं च नयरं अणुप्पविसंति २ जेणेव से कणगकेऊ तेणेव उवागच्छंति २ जाव उवणेति । तए णं से कणगकेऊ तेसिं संजुत्तावाणियगाणं तं महत्थं नाव पडिच्छइ २ ते संजुत्तावाणियगा एवं वयासी - तुब्भे णं देवाणुप्पिया ! गामागर जाव आहिंडह लवणसमुहं च अभिक्खणं २ पोयवहणेणं ओगाहेह । तं अत्थियाइ त्थं केइ भे कहिंचि अच्छेरए दिट्ठपुवे ? तए णं ते संजुत्तावाणियगा कणगकेउं एवं वयासी -- एवं खलु अम्हे देवाणुप्पिया । इहेव हत्थिसीसे नयरे परिवसामो तं चैव जाव कालियंदीवंतेणं संयूँढा । तत्थ णं बहवे हिरणोगरा य जाव बहवे तस्थ आसे । किं ते ? हरिरेणु जाव अणेगाइं जोयणाई उन्भमंति । तए णं सामी ! अम्हेहिं कालियदीवे
Page #210
--------------------------------------------------------------------------
________________
-XVIL.137] नायाधम्मकहाओ
208 ते आसा अच्छेरए दिवपुव्वे । तए णं से कणगकेऊ तेसिं संजुत्ताणं अंतिए पयमढे सोचा ते संजुत्तए एवं वयासी - गच्छह णं तुन्भे देवाणुप्पिया! मम कोडुबियपुरिसेहिं साद्धं कालियदीवाओ ते आसे आणेह । तएणं ते संजुत्तावाणियगा कणगकेउं एवं वयासी - एवं सामि त्ति आणाए विणएणं वयणं पडिसुणेति । तए णं से कणगकेऊ कोडुंबियपुरिसे सदावेइ २ एवं वयासी - गच्छह गं तुब्भे देवाणुप्पिया ! संजुत्तएहिं नावावाणियएहिं सद्धिं कालियदीवाओ मम आसे आणेह । तेवि पडिसुणेति । तए णं ते कोडुबिया सगडीसागडं सज्जेति २ तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छब्भामरीण य विचित्सवीणाण य अन्नेसिं च बहूणं सोयंदियपाउग्गाणं व्वाणं सगडीसागडं भरेंति २ बहणं किण्हाण य जाव सुकिलाण य कट्ठकम्माण य ४ गंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहूणं चक्खिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहूणं कोट्टपुडाण य केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सकराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तर० अन्नेसिं च जिभिदियपाउग्गाणं व्वाणं सगडीसागडं भरेंति २ अन्नेसिं च बहुणं कोयवाण य कंबलाण य पावाराण य नवतयाण य मलयाण य मसूराण य सिलावहाण य जाव हंसगम्भाण य अन्नसिं च फासिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ सगडीसागडं जोयंति २ जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति सगडीसागडं मोयंति २ पोयवहणं सज्जेति २ तेसिं उक्किट्ठाणं सद्दफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नसिं च बहणं पोयवहणपाउग्गाणं पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ ताई उक्किट्ठाई सहफरिसरसरूवगंधाई एगट्ठियाहिं कालियदीवं उत्तारेंति २ जहिं जहिं चणं ते आसा आसयंति वा सयंति वा चिट्ठति वा तुयति वा तहिं तहिं च णं ते कोडुबियपुरिसा ताओ वीणाओ य जाव चित्तवीणाओ य
Page #211
--------------------------------------------------------------------------
________________
204
नायाधम्मकहाओ XVII.138अन्नाणि बहूणि सोयंदियपाउग्गाणि य दव्वाणि समुदीरेमाणा ठति तेसिं च परिपेरंतेणं पासे ठवेंति निच्चला निप्फंदा तुसिणीया चिट्ठति । जत्थ जत्थ ते आसा आसयंति वा जाव तुयटृति वा तत्थ तत्थ णं ते कोडुंबिया बहूणि किण्हाणि य कट्टकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चक्खिदियपाउग्गाणि य दव्वाणि ठवेंति तेसिं परिपरंतेणं पासए ठवेंति २ निचला निप्फंदा तुसिणीया चिट्ठति । जत्थ जत्थ ते आसा आसयंति तत्थ तत्थ ते णं तेसिं बहृणं कोहपुडाण य अन्नोसं च घाणिंदियपाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति २ तेसिं परिपेरंते तत्थ तत्थ चिट्ठति । जत्थ जत्थ गं ते आसा आसयंति ४ तत्थ तत्थ गुलस्स जाव अन्नसिं च बहूणं जिभिदियपाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति २ वियरए खणंति २ गुलपाणगस्स खंडपाणगस्स पौरपाणगस्स अन्नेसिं च बहूणं पाणगाणं वियरए भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति । जहिं जाहिं च णं ते आसा तहिं तहिं च ते बहवे कोयवया जाव सिलावया अन्नाणि य फासिंदियपाउग्गाई अत्थुयपञ्चत्थुयाई ठवेंति २ तेसिं परिपेरतेणं जाव चिट्ठति । तए णं ते आसा जेणेव ते उक्किट्ठा सद्दफरिसरसरूवगंधा तेणेव उवागच्छंति । तत्थ णं अत्थेगइया आसा अपुव्वा णं इमे सहफरिसरसरूवगंधा तिकटु तेसु उकिटेसु सद्दफरिसरसरूवगंधेसु अमुच्छिया ४ तेसिं उक्किट्ठाणं सद्द जाव गंधाणं दूरंदरेणं अवक्कमंति २ ते णं तत्थ पउरगोर्यरा पउरतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा सदफरिस जाव नो सज्जइ से णं इहलोए चेव बहूणं समणाणं ४ अञ्चणिजे जाव वीईवइस्सइ ।
(138) तत्थ णं अत्थेगइया आसा जेणेव उक्किट्ठा सहफरिसरसरूवगंधा तेणेव उवागच्छंति २ तेसु उक्किटेसु सहेसु ५ मुच्छिया जाव अझोववन्ना आसेविउ पयत्ता यावि होत्था। तए णं ते आसा ते उकिडे सद्दे ५ आसेवमाणा तेहिं बहूहिं कूडेहि य पासेहि य गलएसु य पाएसु य बझंति । तए णं ते कोडुबिया ते आसे गिण्हति २ एगट्ठियाहिं
Page #212
--------------------------------------------------------------------------
________________
-XVII.138] नायाधम्मकहाणी
205 पोयवहणे संचोरेंति २ तणस्स य कट्ठस्स य जाव भरेंति । तए णं ते संजुत्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ ते आसे उत्तारेंति २ जेणेव हत्थिसीसे नयरे जेणेव कणगकेऊ राया तेणेव उवागच्छंति २ करयल जाव वद्धावेंति ते आसे उवणेति । तए णं से कणगकेऊ तेर्सि संजुत्तावाणियगाणं उस्सुक्कं वियरइ २ सकारेइ संमाणेइ २ पडिविसज्जेइ । तए णं से कणगकेऊ कोडुंबियपुरिसे सहावेइ २ सक्कारेइ संमाणेइ २ पडिविसज्जेइ । तए णं से कणगकेऊ राया आसमद्दए सहावेइ २ एवं वयासी-तुब्भे णं देवाणुप्पिया ! मम आसे विणएह । तए णं ते आसमद्दगा तहत्ति पडिसुणेति २ ते आसे बहूहि मुहबंधेहि य कण्णबंधेहि य नासाबंधेहि य वालबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य अहिलाणबंधेहि य पडियाणेहि य अंकणाहि यं वित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति कणगकेउस्स रन्नो उवणेति । तए णं से कणगकेऊ ते आसमद्दए सक्कारेइ २ पडिविसजेइ । तए णं ते आसा बहूहिं मुहबंधेहि य जाव छिवापहारेहि य बहूणि सारीरमाणसाइं दुक्खाई पावेंति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वइए समाणे इटेसु सहफरिसरसरूवगंधेसु सज्जइ रज्जइ गिज्झइ मुज्झइ अझोववज्जइ से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं जाव सावियाणं हीलणिज्जे जाव अणुपरियट्टइ ।
(गाहा):- कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सहेसु रजमाणा रमंति सोइंदियवसट्टा ॥१॥ सोइंदियदुहंतत्तणस्स अह एत्तिओ हवइ दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥२॥ थणजहणवयणकरचरणनयणगव्वियविलासियगएसु । रूवेसु रजमाणा रमंति चक्खिदियवसट्टा ॥३॥ चक्खिदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। जं जलणंमि जलते पडइ पयंगो अबुद्धीओ ॥४॥ अगरुवरपवरधूवणउँउयमल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमंति घाणिदियवसट्टा ॥५॥ घाणिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।जं ओसहि
Page #213
--------------------------------------------------------------------------
________________
206
भावाधम्मकहाओ fXVII.188गंधेणं विलाओ निद्धावई उरगो ॥६॥ तित्सकडुयं कसायं अंबिरं महुरं बहुखज्जपेजलेज्मेसु । आसायंमि उ गिद्धा रमति जिभिदियबसट्टा ॥७॥ जिभिदियदुहंतत्तणस अह एत्तिओ हवइ दोसो । जं गललग्गुक्खित्तो फुरइ थलविरेल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभवहिययमणनिव्वुइकरहिं । फासेसु रजमागा रमंति फासिंदियवसट्टा ॥९॥ फासिंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो । जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सहेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥११॥ थणजहणवयणकरचरणनयणगवियविलासियगईसु । रुवेसु जे न रत्ता वसट्टमरणं न ते मरए ॥१२॥ अगरुवरपयरधूवणउउयमल्लाणुलेवणविहीसु । गंधेसु ले न गिद्धा वसट्टमरणं न से मरए ॥१३॥ तित्सकडुयं कसायं महुरंबबहुखजपेजलेज्झेसु । आसायंमि न गिद्धा वसट्टमरणं न ते मरए ॥१४॥ उउभयमाणसुहेसु य सविभवहिययमणनिव्वुइकरेसु । फासेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥१५॥ सहेसु य भयपावएसु सोयविसयं उवागएसु । तुटेण व रुटेण व समणेण सया न होयव्वं ॥१६॥ रूवेसु य भहयपावएसु चक्खुविसयं उवगएसु । तुटेण व रुटेण व समणेण सया न होयव्वं ॥१७॥ गंधेसु य भहयपावएसु घाणविसयमुवगएसु । तुटेण व रुटेण व समणेण सया न होयव्वं ॥१८॥ रसेसु य भद्दयपावएसु जिब्भविसयमुवगएसु । तुट्टेण व रुढेण व समणेण सया न होयव्वं ॥१९॥ फासेसु य भयपावएसु कायविसयमुवगएसु । तुटेण व रुढेण व समणेण सया न होयव्वं ॥२०॥
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस नायज्झयणस्स अयमढे पन्नत्ते त्तिबेमि ।
॥ सत्तरसमं नायज्झयणं समत्तं ॥१७॥
Page #214
--------------------------------------------------------------------------
________________
-xVIII.139] नायाधम्मकहाओ
207 ॥अट्ठारसमं अज्झयणं ॥ (139) जइ णं भंते ! समणेणं. सत्तरसमस अयमढे पन्नत्ते अट्ठारसमस के अहे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम नयरे होत्था वण्णओ । तत्थ णं धणे नामं सस्थवाहे होत्था महा भारिया । तस्स णं धणस्स सस्थवाहस्स पुत्ता भहाए अत्तया पंच सत्यवाहदारगा होत्था तंजहा-धणे धणपाले धणदेवे धणगोवे धणरक्खिए । तस्स गंधणस्स सत्थवाहस्स धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजाइया सुसुमा नाम दारिया झेत्था सूमालपाणिपाया। तस्स णं धणस्स सत्थवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था । तए णं से दासचेडे सुसुमाए दारियाए बालग्गाहे जाए यावि होत्था सुसुमं दारियं कडीए गिण्हइ २ बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारयाण य ६ अप्पेगइयाणं खुल्लए अवहरइ एवं वट्टए
ऑडोलियाओ तिंदूसए पोत्तुल्लए सांडोल्लए । अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइए आउसइ एवं अवहसइ निच्छोडेइ निभच्छेइ तज्जेइ अप्पेगइए तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं साणं अम्मापिऊणं निवेदेति । सए णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छंति २ धणं २ बहूाहिं खिज्जणियाहि य रुंटणाहि य उपालंभणाहि य खिजमाणा व रुंटमाणा य उवालंभमाणा य धणस्स २ एयमह निवेदेति । तए णं से धणे २ चिलायं दासचेडं एयमलु भुजो भुजो निवारेइ नो चेव णं चिलाए दासचेडे उव. रमइ । तए णं से चिलाए दासचेडे सेसिं बहूणं दारगाण य ६ अप्पेगइयाणं खुल्लए अबहरइ जाव तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य आव अम्मापिऊणं निवेदेति । तए णं ते आसुरुत्ता ५ जेणेव धणे २ (तेणेष उवागच्छंति) २ वहहिं खिजणाहि आप एयमहं निवेदेति । तए णं से धणे २ बहूणं दारगाणं ६ अम्मापिऊणं अंसिए एयमढं सोचा
Page #215
--------------------------------------------------------------------------
________________
208
नायाधम्मकहाओ XVIII.139आसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसइ उद्धंसइ निभिछेइ निच्छोडेइ तज्जेइ उच्चावयाहिं तालणाहिं तालेइ साओ गिहाओ निच्छुभइ।
__(140) तए णं से चिलाए दासचेडे साओ गिहाओ निच्छुढे समाणे रायगिहे नयरे सिंघाडग जाव पहेसु देवकुलेसु य सभासु य पवासु य जूयखलएसु य वेसाघरएसु य पाणघरएसु य सुहंसुहेणं परिवड्डइ । तए णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मजप्पसंगी चोजप्पसंगी जूयप्पसंगी वेसप्पसंगी परदारप्पसंगी जाए यावि होत्था । तए णं रायगिहस्स नयरस्स अदूरसामंते दाहिणपुरस्थिमे दिसीभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडगकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता छिन्नसेलविसमप्पीयफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणनिग्गमप्पवेसा अभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था । तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणावई परिवसइ अहम्मिए जाव अहम्मकेऊ समुट्ठिए बहुनगरनिग्गयजसे सूरे २ दढप्पहारी साहसिए सहवेही। से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरइ । तए णं से विजए तक्करे सेणीवई बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिं च बहूणं छिन्नभिन्नबाहिराहयाणं कुडंगे यावि होत्था । तए णं से विजए चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोगहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ नित्थीणं निद्धणं करेमाणे विहरइ । तए णं से चिलाए दासचेडए रायगिहे बहूहि अत्थाभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि य धणएहि य जूयकरेहि य परब्भवमाणे २ रायगिहाओ नगराओ
Page #216
--------------------------------------------------------------------------
________________
-XVIII.1411 नायाधम्मकहाओ
209 निग्गच्छइ २ जेणेब सीहगुहा चोरपल्ली मेक उबागच्छइ २ विजयं चोरसेणावई उवसंपजित्ताणं विहरइ । वए णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलहिग्गाहे जाए यावि होत्था । जाहे वि य णं से विजए चोरसेणावई गामघायं वा जाव पंथकोर्टि वा काउं वञ्चइ ताहे वि य णं से चिलाए दासचेडे सुबहुंपि' कवियबलं हयमहिय जाव पडिसेहेइ २ पुणरवि लद्धढे कयकज्जे अणहसमगो सीहगुहं चोरपल्लिं हव्वमागच्छइ । तए णं से विजए चोरसेणावई चिलायं तकरं बहुओ चोरविजाओ य चोरमंते य चोरमायाओ य चोरनिगडीओ य सिक्खावेइ । तए णं से विजए चोरसेणावई अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होस्था । वए गं वाई पंचचोरमयाई विजयरस चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं नीहरणं करेंति २ बहूई लोइयाइं मयकिच्चाई करेंति २ जाव विगयसोया जाया यावि होत्था । तए णं ताई पंचचोरसयाई अन्नमन्त्रं सदावेंति २ एवं वयासी- एवं खलु अम्हं देवाणुप्पिया ! विजए चोरसेणावई कालधम्मुणा संजुत्ते । अयं च णं चिलाए तक्करे विजएणं चोरसेणावइणा बहूओ चोरविजाओ य जाव सिक्खाविए । तं सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तकरं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तए तिकटु अन्नमनस्ल एयमटुं पडिसुणेति २ चिलायं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचंति । तए णं से चिलाए चोरसेणावई जाए अहम्मिए जाव विहरइ । तए णं से चिलाए चोरसेणावई चोरनायगे जाव कुडंगे यावि होत्था । से णं तत्थं सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेब सव्वं जाव रायगिहस्स नयरस्स दाहियपुरथिमिलं जणवयं जाव नित्था निद्धणं करेमाणे विहरइ ।
__(141) तए मं से चिलाए चोरसेगावई अन्नया कयाइ विपुलं असणं ४ उचक्खडावेइ २ ते पंच चोरसए आमंतेइ वओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं ४ सुरं च जाव पसन्नं च आमाएमा ४ विहरइ जिमियभुचुत्तागए
Page #217
--------------------------------------------------------------------------
________________
210
नायाधम्मकहाओ XVIII.141. ते पंच चोरसए विपुलेणं धूवपुप्फगंधमल्लालंकारेणं सकारेइ सम्माणेइ २ एवं वयासी-एवं खलु देवाणुप्पिया! रायगिहे नयरे धणे नामं सत्थवाहे अड्डे० । तस्स णं धूया भदाए अत्तया पंचण्डं पुत्ताणं अणुमग्गजाइया सुसुमा नाम दारिया होत्था अहीणा जाव सुरूवा । तं गच्छामो णं देवाणुप्पिया! धणस्स सत्थवाहस्स गिहं विलुपामो । तुभं विपुले धणकणग जाव सिलप्पवाले ममं सुंसुमा दारिया । तए णं ते पंच चोरसया चिलायस्स पडिसुणेति । तए णं से चिलाए चोरसेणावई तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहइ २ पञ्चावरणहकालसमयसि पंचहिं चोरसएहिं सद्धिं सन्नद्ध जाव गहियाउहपहरणा माइयगोमुहिफलएहिं निकिट्ठाहिं असिलट्ठीहिं अंसंगएहिं तोणेहिं सज्जीवहिं धणूहिं समुक्खित्तेहिं सरोहिं समुालियाहिं दीहाहिं ओसारियाहिं उरुघंटियाहिं छिप्पंतूरेहिं वजमाणेहिं महया २ उक्किट्ठसीहनाय जाव समुद्दरवभूयं पिव करेमाणां सीहगुहाओ चोरपल्लीओ पडिनिक्खमंति २ जेणेव रायगिहे नयरे तेणेव उवागच्छंति २ रायगिहस्स अदूरसामंते एगं महं गैहणं अणुप्पविसंति २ दिवसं खवेमाणा चिट्ठति । तए णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहिएहिं फलएहिं जाव मूइयाहिं उरुघंटियाहिं जेणेव रायगिहे नयरे पुरथिमिल्ले दुवारे तेणेव उवागच्छइ उदगबत्थिं परामुसइ आयंते चोक्खे परमसुइभूए तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेइ २ कवाडं विहाडेइ २ रायगिहं अणुप्पविसइ २ महया २ सद्देणं उग्घोसेमाणे २ एवं वयासी - एवं खलु अहं देवाणुप्पिया ! चिलाए नामं चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहाओ चोरपल्लीओ इहं हव्वमागए धणस्स सत्थवाहस्स गिहं घाउकामे । तं "जे णं नवियाए माउयाए दुद्धं पाउकामे से णं निगच्छउत्तिकटु जेणेव धणस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ २ धणस्स गिहं विहाडेइ । तए णं से धणे चिलाएणं चोरसेणावइणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासइ २ भीए तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमइ ।
Page #218
--------------------------------------------------------------------------
________________
-XVIII.142] नायाधम्मकहाओ
211 तएणं से चिलाए चोरसेणावई धणस्स सत्थवाहस्स गिहं घाएइ २ सुबहुं धणकणगं जाव सावएजं सुसुमं च दारियं गेहइ २ रायगिहाओ पडिनिक्खमइ २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए ।
(142) तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ २ सुबहुं धणकणगं सुसुमं च दारियं अवहारियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ २ तं महत्थं पाहुडं उवणेइ २ एवं वयासी - एवं खलु देवाणुप्पिया! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं सुसुमं च दारियं गहाय जाव पडिगए । तं इच्छामि णं देवाणुप्पिया! सुंसुमाए दारियाए कूवं गमित्तए । तुभंणं देवाणुप्पिया ! से विपुले धणकणगे ममं सुंसुमा दारिया । तए णं ते नगरगुत्तिया धणस्स एयमह पडिसुणेति २ सन्नद्ध जाव गहियाउहपहरणा महया २ उकिट्ठ जाव समुद्दरवभूयं पिव करेमाणा रायगिहाओ निग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवागच्छंति २ चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा यावि होत्था । तए णं ते नगरगुत्तिया चिलायं चोरसेणावई हयमहिय जाव पडिसेहेति । तए णं ते पंचचोरसया नगरगुत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छड्डुमाणा य विप्पकिरमाणा य सव्वओ समंता विप्पलाइत्था । तए णं ते नगरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवागच्छति । तए णं से चिलाए तं चोरसेन्नं तेहिं नगरगुत्तिएहिं हयमहिय० पवरभीए जाव नत्थे सुसुमं दारियं गहाय एगं महं आगामियं दीहमद्धं अडविं अणुप्पविहे। तए ण धणे सत्थवाहे सुसुमं दारियं चिलाएणं अडवीमुहं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्ध० चिलायस्स पयमग्गविहिं अणुगच्छमाणे अभिगजंते हकारेमाणे पुकारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठओ अणुगच्छइ । तए णं से चिलाए तं धणं सत्थवाहं पंचहि पुनेहि साद्धं अप्पछडं सन्नद्धबद्धं समणुगच्छमाणं पासइ २ अत्थामे ४ जाहे नो संचाएइ सुसुमं दारियं
सनद्धबद्ध
अभितज्जेमाणे अभिमाणे अभिगजते
Page #219
--------------------------------------------------------------------------
________________
"212
मागचन्मकहाओ XVIII.112. निख्वाहित्तए ताहे संते तंते परितंते नीलुप्पलगक्लं असिं परामुसइ २ सुंसुमाए दारियाए उत्तमंगं छिंदइ २ तं गहाय तं ओगामियं अडविं अणुप्पविढे । तए णं से चिलाए तीसे अगामियाए अडवीए तण्हाए छुहाए अमिभूए समाणे पम्हढदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए । एवामेव समणाउसो ! जाव पव्वइए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं वा जाव आहारं आहारेइ से णं इहलोए चेव बहूणं समणाणं ४ हीलणिजे नाव अणुपरियट्टिस्सइ जहा व से चिलाए तकरे। तए णं से धणे सत्थवाहे पंचहिं पुत्तेहि अप्पछडे चिलायं तीसे अगामियाए सव्वओ समंता परिधाडेमाणे २ संते तते परितंते नो संचाएइ चिलायं चोरसेणावई साहत्यि गिण्हित्तए । से णं तओ पडिनियत्तइ २ जेणेव सा सुंसुमा बालिया चिलाएणं जीवियाओ ववरोविया तेणेव उवागच्छइ २ सुसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ पैरसुनियत्तेव्व चंपगपायवे० । तए णं से धणे सत्थवाहे अप्पछडे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुहुकुहुस्स परुन्ने सुचिरकालं बाहप्पमोक्खं करेइ । तए णं से धणे सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं तीसे आगामियाए सव्वओ समंता परिधाडेमाणे तण्हाए छुहाए य परभंते समाणे तीसे आगामियाए अडवीए सव्वओ समंता उदगस्स मग्गणगवेसणं करेइ २ संते तंते परितंते निविण्णे समाणे तीसे आगामियाए उदगं अणासाएमाणे जेणेव सुसुमा जीवियाओ ववरोविया तेणेव उवागच्छइ २ जेडं पुत्तं धणे सहावेइ २ एवं वयासी – एवं खलु पुत्ता! सुंसुमाए दारियाए अट्ठाए चिलायं तकरं सव्वओ समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मम्गणगवेसणं फरेमाणा नो चेव णं उदगं आसादेमो । तए णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए । तणं तुब्भे ममं देवाणुप्पिया ! जीवियाओ ववरोवेह मम मंसं च सोणियं च आहारेह तेणं आहारेणं अवर्थद्धा समाणा तओ पच्छा इमं आगामियं अडविं नित्थरिहिह
Page #220
--------------------------------------------------------------------------
________________
-VIIL.13] नायाचम्मकक्षो
218 सायिहं च संपानिईह मित्तनाइ० अभिसमागच्छिहह अत्थस्स य धम्मस्स ब पुण्यस्स य माभागी भविस्सह । तए णं से नेढे पुत्ते धणेणं सत्यवाहेणं एवं वुत्ते समाणे धणं २ एवं वयासी-तुष्मे ताओ ! अम्हं पिया गुरुजणयदेवयभूया ठीवका पइट्ठवका संरक्खगा संगोवगा । तं कहण्णं अम्हे ताओ । तुम्भे जीवियाओ ववरोवेमो सुभ णं मंसं च सोणियं च आहारेमो ? तं तुब्मे गं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडावं नित्थरहह तं चैव सव्वं मणइ जाव अत्थस्स जाव आमागी भविस्सह । तए ण धणं सत्यवाहं दोच्चे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेहँ भायरं गुरुदेवयं जीवियाओ बवरोवेमो । तुन्भे गं ताओ! ममं जीवियाओ ववरोवेह जाव आभागी भविस्सह एवं जाव पंचमे पुत्ते । तए णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्ते एवं वयासी -मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो । एस णं सुसुमाए दारियाए सरीरे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तए णं अम्हे तेणं आहारेणं अवर्थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंचपुत्ता धणेणं सत्थवाहेणं एवं वुत्ता समाणा एयमढे पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अराणिं करेइ २ सरगं करेइ २ सरएणं अरणिं महेइ २
आग्गि पाडेइ २ आग्गिं संधुक्खेइ २ दारुयाइं पक्खिवइ २ अग्गिं पज्जालेइ २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं आहारेणं अवथद्धा समाणा रायगिहं नयरं संपत्ता मित्तनाइनियग० अभिसमन्नागया तस्स य विउलस्स धणकणगरयण जाव आभागी जाया। तए णं से धणे सत्यवाहे सुसुमाए दारियाए बहुइं लोइयाई मयकिच्चाई जाव विगयसोए जाए यावि होत्था। __(143) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे । तए णं धणे सत्यवाहे सपुत्ते धम्म सोच्चा पव्वइए एक्कारसंगवी मासियाए संलेहणाए सोहम्मे उववन्ने महाविदेहे वासे सिज्झिहिइ ।
Page #221
--------------------------------------------------------------------------
________________
211
नायाधम्मकहाओ... ---[XVIII.143जहा वि य णं जंबू! धणेणं सत्यवाहेणं नो वण्णहेर्स वा नो रूवहेउं वा नो बलहेउं वा नो विसयहेउं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिहं सपांवणट्ठयाए एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सविप्पजहियव्वस्स नो वण्णहेउ वा नो रूवहेउं वा नो बलहे वा नो विसयहेडं वा आहारं आहारेइ नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूँणं सावियाणं अञ्चणिज्जे जाव वीईवइस्सइ ।
एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स अयमढे पन्नत्ते त्ति बेमि ।
॥ अट्ठारसमं नायज्झयणं समत्तं ॥१८॥
Page #222
--------------------------------------------------------------------------
________________
-XTX.145]
नाया मकाओ
॥ एगूणवीसइमं अज्झयणं ॥
(144) जइ णं भंते । समणेणं • अट्ठारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते एगूणवीस मस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ इहेब जंबुद्दीवे २ पुब्वविदेहे' सीयाए महानईए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीयामुहवणसंडस्स पञ्चत्थिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं पुक्खलावई नामं विजए पन्नत्ते । तत्थ णं पुंडरिगिणी नामं रायहाणी पन्नत्ता नवजोयणवित्थिण्णा दुवालसजोयणायामा जाव पश्चक्खं देवलोगभूया पासाईया दरसणीया अभिरूवा पडिरूवा । तीसे णं पुंडरिगिणीए नयरीएं उत्तरपुरत्थिमे दिसीभाए नलिणिवणे नामं उज्जाणे होत्था । तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तस्स णं पउमावई नामं देवी होत्था । तस्स णं महापउमस्स रन्नो पुत्ता पउमावईए देवीए अत्तया दुवे कुमारा होत्था तं जहा - पुंडरीए य कंडेरीए य सुकुमालपाणिपाया० । पुंडरीए जुवराया । तेणं कालेणं २ थेरींगमणं महापउमे राया निग्गए धम्मं सोचा पुंडरीयं रज्जे ठवेत्ता पव्वइए पुंडरीए राया जाए कंडरीए जुवराया । महापउमे अणगारे चोहसपुव्वाइं अहिज्जइ । तए णं थेरा बहिया जणवयविहारं विहरंति । तए णं से महापउमे बहूणि वासाणि जाव सिद्धे ।
215
(145) तए णं थेरा अन्नया कयाइ पुणरवि पुंडरिगिणीए रायहाणीए नलिणवणे उज्जाणे समोसढा । पुंडरीए राया निग्गए | कंडरीए महाजणसद्दं सोचा जहा महाबलो जाव पज्जुवासइ । थेरा धम्मं परिकर्हेति पुंडरीए समणोवासए जाए जाव पडिगए । तए णं कंडरीए उट्ठाए उट्ठेइ २ जाव से जहेयं तुब्भे वयह जं नवरं पुंडरीयं रायं आपुच्छामि तए णं जाव पव्वयामि । अहासुहं देवाणुप्पिया । तए णं से कंडरीए जाव थेरे बंदर नमसइ २ थेराणं अंतियाओ पडिनिक्खमइ २ तमेव चाउग्घंट आसरहं दुरूहइ नाव पश्च्चोरुहइ जेणेव पुंडरीए राया तेणेव उवागच्छइ करयल जाव पुंडरीयं रायं एवं वयासी एवं खलु मए थेराणं अंतिए धम्म निसंते से धम्मे अभिरुइए । तए णं जाव पव्वइत्तए । तए ण से
-
Page #223
--------------------------------------------------------------------------
________________
नायाधम्मक हाओ
[XIX.146
पुंडरीए कंडरीयं एवं बयासी - मा णं तुमं भाया ! इयाणि मुंडे जाव पव्वयाहि । अहं णं तुमं महारायाभिसेएणं अभिसिंचामि । तए णं से कंडरीए पुंडरीयस्स रन्नो एयमहं नो आढाइ जाव तुसिणीए संचिट्ठइ । तणं पुंडरीए राया कंडरीयं दोचंपि तचंपि एवं वयासी जाव तुसिणीए संचिट्ठइ । तए णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएइ बहूहिं आघवणाहि य पनवणाहि य ४ ताहे अकामए चेव एयम अणुमन्नित्था जाव निक्खमणाभिसेएणं अभिसिंचइ जाव थेराणं सीसभिक्खं दous roast अणगारे जाए एक्कारसंगवी । तए णं थेरा भगवंतो अन्नया कयाइ पुंडरिगिणीओ नयरीओ नलिणिवणाओ उज्जाणाओ पडिनिक्खमंत २ बहिया जणवयत्रिहारं विहरति ।
216
(146) तए णं तस्स कंडरीयस्स अणगारस्ख तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवनंतीए यावि विहरइ । तए णं थेरा अन्नया कयाइ जेणेव पोंडरिगिणी तेणेव उवागच्छति २ नलिणीवणे समोसढा । पुंडरीए निगाए धम्मं सुणेइ । तए णं पुंडरीए राया धम्मं सोचा जेणेव कंडरी अणगारे तेणेव उवागच्छइ २ कंडरीयं वंदइ नमसइ २ कंडरीयस्स अणगास्स्स सरीरगं सव्वाबाहं सैरोगं पासइ २ जेणेव थेरा भगवंतो तेणेव उवागच्छइ २ थेरे भगवंते वंदइ नमसइ २ एवं क्यासीअहणं भंते ! कंडरीयस्स अणगारस्स अहापवचेहिं ओसहमे सज्जेहिं जाव सिगिच्छं आउंटामि। तं तुब्भे णं भंते ! मम जाणसालासु समोसरह । तए णं थेरा भगवंतो पुंडरीयस्स पडिसुर्णेति जाव उवसंपज्जित्ताणं विहरति । तए णं पुंडरीए जहा मंडुए सेलगस्स जान बलियसरीरे जाए । तए णं श्रेय भगवंतो पुंडरीयं रायं आपुच्छंत २ बहिया जणवयविहारं बिहरति । तए णं सेकंडरी ताओ रोयायंकाओ विप्पमुझे समाणे तंसि मणुन्नंसि असणपाणस्खाइमसाइमंसि मुछिए गिद्धे गढ़िए अज्झोषवने नो संचाएइ पुंडरी आपुच्छिता बहिया अब्भुज्यएणं जाव विहरित्तए तत्येव ओसने जाए । तए णं से पुंडरीए इमीसे कहाए लद्धट्ठे समाणे पहाए अंडरपरियालसंपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छइ २
Page #224
--------------------------------------------------------------------------
________________
-XIX.1461 नायाधम्मकहाओ
217 कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुण्णे कयलक्खणे। सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च विछडेत्ता विगोवइत्ता जाव पव्वइए । अहण्णं अहन्ने अपुण्णे अकयपुण्णे रजे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वइत्तए । तं धन्नेसि णं तुमं देवाणुप्पिया जाव जीवियफले । तए णं से कंडरीए अणगारे पुंडरीयस्स एयमद्वं नो आढाइ जाव संचिट्ठइ । तए णं से कंडरीए पोंडरीएणं दोच्चपि तच्चपि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पुंडरीयं आपुच्छइ २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरइ । तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरित्ता तओ पच्छा समणत्तणपरितंते समणत्तणनिविणे समणत्तणनिब्भच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसकइ २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ २ असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयइ २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अंबधाई जेणेव असोगवणिया तेणेव उवागच्छइ २ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाणं पासइ २ जेणेव पुंडरीए राया तेणेव उवागच्छइ २ पुंडरीय रायं एवं वयासी - एवं खलु देवाणुप्पिया! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमहँ सोच्चा निसम्म तहेव संभंते समाणे उठाए उढेइ २ अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं वयासी - धन्नेसि णं तुमं देवाणुप्पिया जाव पव्वइए । अहं णं अधने ३ जाव अपव्वइत्तए । तं धन्नसि णं तुमं देवाणुप्पिया जाव-जीवियफले । तए णं कंडरीए पुंडरीएणं एवं वुचे समाणे. तुसिणीए संचिट्ठइ दोपि तपि बाव
Page #225
--------------------------------------------------------------------------
________________
218
नायाधम्मकहाओ - [XIX.149चिट्ठइ । तए णं पुंडरीए कंडरीयं एवं वयासी - अट्ठो भंते ! भोगेहिं ? हंता! अट्ठो। तए णं से पुंडरीए राया कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! कंडरीयस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचइ। ___(147) तए णं से पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ सयमेव चाउज्जामं धम्म पडिवज्जइ २ कंडरीयस्स संतियं आयारभंडगं गेण्हइ २ इमं एयारूवं अभिग्गहं अभिगिण्हइ - कप्पइ मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपजित्ताणं तओ पच्छा आहारं आहारित्तए त्तिकटु इमं एयारूवं अभिग्गहं अभिगिण्हित्ताणं पुंडरिगिणीओ पडिनिक्खमइ २ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइजमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए ।
(148) तए णं तस्स कंडरीयस्स रन्नो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अइजागरएण य अइभोयणप्पसंगेण य से आहारे नो सम्मं परिणए । तए णं तस्स कंडरीयस्स रन्नो तंसि आहारंसि अपरिणममाणंसि पु० रत्तावरत्तकालसमयसि सरीरगंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरइ । तए णं से कंडरीए राया रज्जे य रटे य अंतेउरे य जाव अझोववन्ने अट्टदुहट्टवसट्टे अकामए अवसवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालहिइयंसि नरयंसि नेरइयत्ताए उववन्ने । एवामेव समणाउसो ! जाव पव्वइए समाणे पुणरवि माणुस्सए कामभोए आसाएइ जाव अणुपरियट्टिस्सइ जहा व से कंडरीए राया ।।
(149) तए णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छइ २ थेरे भगवंते वंदइ नमसइ २ थेराणं अंतिए दोच्चंपि चाउज्जामं धम्म पडिवजइ छट्टक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेइ २ अहापजत्तमित्तिकटु पडिनियत्तेइ जेणेव थेरा भगवंतो तेणेव उवागच्छइ २ भत्तपाणं पडिदंसेइ २ थेरेहिं भगवंतेहिं अब्भणुनाए समाणे
Page #226
--------------------------------------------------------------------------
________________
-XIX,150 नायाधम्मकहाओ
219 अमुच्छिए ४ बिलमिव पन्नगभूएणं अप्पाणेणं तं फासुएसणिज्जं असणं ४ सरीरकोहगंसि पक्खिवइ । तए णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमइ । तए णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए विहरइ । तए णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे करयल जाव एवं वयासी - नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं । नमोत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं । पुवि पि य णं मए थेराणं अंतिए सव्वे पाणाइवाए पञ्चक्खाए जाव मिच्छादसणसल्ले पञ्चक्खाए जाव आलोइयपडिकते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने । तओ अणंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं काहिइ । एवामेव समणाउसो! जाव पव्वइए समाणे माणुस्सएहिं कामभोगेहिं नो सजइ नो रजइ जाव नो विप्पडिघायमावजइ से णं. इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं अच्चणिजे वंदणिज्जे पूणिजे सकारणिज्जे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पन्जुवासणिजे त्तिक? परलोए वि य णं नो आगच्छइ बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं जाव वीईवइस्सइ जहा व से पुंडरीए अणगारे । एवं खलु जंबू ! समणेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पन्नत्ते त्ति बेमि !
.. (150) तस्स णं सुयक्खंधस्स एगूणवीसं अन्झयणाणि एगोसरगाणि एगूणवीसाए दिवसेसु समप्पंति ।
॥ एगणवीसइमं अज्झयणं समत्तं ॥.. ॥नायाधम्मकहाणं पढमो सुयक्खंधो समत्तो॥
Page #227
--------------------------------------------------------------------------
________________
220
अपायकमायो TIL.1,154॥ दोचे सुयक्खंधे ॥
॥ पढमं अज्झयण ॥ (151) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वण्णओ। तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरथिमे दिसीभाए तत्थ णं गुणसिलए नामं चेइए होत्था वण्णओ। तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा नाम थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चोहसपुव्वी चउनाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिखुडा पुव्वाणुपुट्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरति । परिसा निग्गया धम्मो कहिओ परिसा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया । तेणं कालेणं २ अजसुहम्मस्स अंतेवासी अजजंबू नामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स नायाणं अयमढे पन्नत्ते दोच्चस्स णं भंते ! सुथक्खंधस्स धम्मकहाणं समणेणं० के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं० धम्मकहाणं दस वग्गा पन्नत्ता तंजहा:-चमरस्स अग्गमहिसीणं पढमे वग्गे । बलिस्स वइरोयणिंदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे। असुरिंदवजियाणं दाहिणिल्लाणं इंदाणं अग्गमैहिसीणं तईए वग्गे। उत्तरिल्लाणं असुरिंदवजियाणं भवणवासिइंदाणं अग्गमहिसणं चउत्थे वग्गे । दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे । उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छढे वग्गे । चंदस्स अग्गमहिसीणं सत्तमे वग्गे। सूरस्स अग्गमहिसीणं अट्ठमे वग्गे। सक्कस्स अग्गमहिसीणं नवमे वग्गे । ईसाणस्स य अग्गमहिसीणं दसमे वग्गे । जइ णं भंते ! समणेणं० धम्मकहाणं दस वग्गा पन्नत्ता पढमस्स णं भंते ! वग्गस्स समणेणं० के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं० पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता तंजहा- काली राई रयणी विज्जू मेहा । जइ णं भंते ! समणेणं० पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता पढमस्स गं
Page #228
--------------------------------------------------------------------------
________________
- III) मंते ! अनावणस्त समणे० के अटे पनत्ते १ एवं खलु जंबू । तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए सेणिए राया चेल्लणा देवी सामी समोसढे परिसा निग्गया जाव परिसा पन्जुवासइ । तेणं कालेणं २ काली देवी चमरचंचाए रायहाणीए कालवडेंसर्गभवणे कालंसि सीहासणंसि चउहिं समाणियसाहस्सीहिं चाहिं मयहरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसाहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवेहि देवीहिं य सद्धिं संपरिवुडा महयाहय जाव विहरइ इमं च णं केवलकप्पं जंबुद्दीवं २ विउलेणं ओहिणा आभोएमाणी २ पासइ ऎत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे रायगिहे नयरे गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासइ २ हहतुट्ठचित्तमाणंदिया पीइमणा जाव हियया सीहासणाओ अब्भुढेइ २ पायपीढाओ पच्चोरुहइ २ पाउया ओमुयइ २ तित्थगराभिमुही सत्तट्ठ पयाइं अणुगच्छइ २ वामं जाणुं अंचेइ २ दाहिणं जाणुं धरणियलंसि निहटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेई ईसिं पच्चुन्नमइ २ कडगतुडियथंभियाओ भुयाओ साहरइ २ करयल जाव कटु एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं । नमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स । वंदामि गं भगवंतं तत्थगयं इहगया पासउ मे समणे ३ तत्थगए इहगयं तिकटु वंदइ नमसइ २ सीहासणवरंसि पुरत्थाभिमुहा निसण्णा । तए णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था तंजहा-सेयं खलु मे समणं ३ वंदित्ता जाव पज्जुवासित्तए त्तिकटु एवं संपेहेइ २ आभिओगिया देवा सद्दावेइ २ एवं वयासी- एवं खलु देवाणुप्पिया ! समणे ३ एवं जहा सूरियाभो तहेव आणत्तियं देह जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ जाव पञ्चप्पिणह । तेवि तहेव करेत्ता जाव पञ्चप्पिणंति नवरं जोयणसहस्सवित्थिण्णं जाणं सेसं तहेव । बहेव नामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया। भंते त्ति भगवं गोत्रमे समणं ३ बंदइ नमसइ २ एवं वयासी - कालीए
Page #229
--------------------------------------------------------------------------
________________
222 नायाधम्मकहाओ
1.151णं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया ? कूडागारसालादिटुंतो। अहो णं भंते ! काली देवी महिड्डिया ३ । कालीए णं भंते ! देवीए सा दिव्वा देविड्डी ३ किन्ना लद्धा किन्ना पत्ता किन्ना अभिसमन्नागया ? एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुहीवे २ भारहे वासे आमलकप्पा नाम नयरी होत्था वण्णओ । अंबसालवणे चेइए । जियसत्तू राया । तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावई होत्था अड्डे जाव अपरिभूए । तस्स णं कालस्स गाहावइस्स कालसिरी नामं भारिया होत्था सुकुमाल जाव सुरूवा । तस्स णं कालस्स गाहावइस्स धूया कालसिरीए भारियाए अत्तया काली नामं दारिया होत्था वड्डा वड्डकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी निविण्णवरा वरपरिवजिया वि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी नवरं नवहत्थुस्सेहे सोलसहिं समणसाहस्सीहिं अट्ठत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिबुडे जाव अंबसालवणे समोसढे । परिसा निग्गया जाव पज्जुवासइ । तए णं सा काली दारिया इमीसे कहाए लद्धट्ठा समाणा हट्ट जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी – एवं खलु अम्मयाओ ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरइ । तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुन्नाया समाणी पासस्स णं अरहओ पुरिसादाणीयस्स पायवंदियाँ गमित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं सा काली दारिया अम्मापिईहिं अब्भणुन्नाया समाणी हट्ट जाव हियया व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिया अप्पमहग्याभरणालंकियसरीरा चेडियाचक्कवालपरिकिण्णां साओ गिहाओ पडिनिक्खमइ २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ २ धम्मियं जाणपवरं दुरूढा । तए णं सा काली दारिया धम्मियं जाणप्पवरं एवं जहा दोवई तहा पज्जुवासइ । तए णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महइमहालियाए परिसाए धम्मं कहेइ । तए णं सा काली दारिया
Page #230
--------------------------------------------------------------------------
________________
-II.1.151] नायाधम्मकहाओ
223 पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्म सोच्चा निसम्म हट्ट जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदइ नमसइ २ एवं वयासीसदहामि णं भंते ! निग्गंथं पावयणं जाव से जहेयं तुब्भे वयह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि । अहासुहं देवाणुप्पिए। तए णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हह जाव हियया पासं अरहं वंदइ नमसइ २ तमेव धम्मियं जाणप्पवरं दुरूहइ २ पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ २ जेणेव आमलकप्पा नयरी तेणेव उवागच्छइ २ आमलकप्पं नयरिं मझमझेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ धम्मियं जाणप्पवरं ठवेइ २ धम्मियाओ जाणप्पवराओ पच्चोरुहइ २ जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयलपरिग्गहियं जाव एवं वयासी - एवं खलु अम्मयाओ! मए पासस्स अरहओ अंतिए धम्मे निसंते । से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं अहं अम्मयाओ! संसारभउव्विग्गा भीया जम्मणमरणाणं इच्छामि गं तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहओ अंतिए मुंडा भवित्ता आगाराओ अणगारियं पवइत्तए । अहासुहं देवाणुप्पिए ! मा पडिबंधं करेहि । तए णं से काले गाहावई विउलं असणं ४ उवक्खडावेह २ मित्तनाइनियगसयणसंबंधिपरियणं आमंतेइ २ तओ पच्छा पहाए जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सकारेइ सम्माणेइ २ तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स पुरओ कालियं दारियं सेयापीएहिं कलसेहिं ण्हावेइ २ सव्वालंकारविभूसियं करेइ २ पुरिससहस्सवाहिणिं सीयं दुरूहेइ २ मित्तनाइनियगसयणसंबंधिपरियणेणं साद्धं संपरितुडे सव्विड्डीए जाव रवेणं आमलकप्पं नयरिं मझमझेणं निग्गच्छइ २ जेणेव अंबसालवणे चेइए तेणेव उवागच्छइ २ छत्ताइए तित्थगराइए पासइ २ सीयं ठावेइ २ कालियं दारियं सीयाओ पच्चोरहइ । तए णं तं कालियं रियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए
Page #231
--------------------------------------------------------------------------
________________
224
नावाधम्मकहाओ- [II.1.151तेणेव उवागच्छंति २ वंदति नमसंति २ एवं वयासी - एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा कंता जाध किमंग पुण पासणयाए? एस णं देवाणुप्पिया ! संसारभउव्विग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वइत्तए । तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं सा काली कुमारी पासं अरहं वंदइ नमसइ २ उत्तरपुरस्थिमं दिसीभागं अवक्कमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव लोयं करेइ २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ २ पासं अरहं तिक्खुत्तो वंदइ नमसइ २ एवं वयासी - आलित्ते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पवावेउं। तए णं पासे अरहा पुरिसादाणीए कालियं सयमेव पुप्फचूलाए अजाए सिस्सिणियत्ताए दलयइ। तए णं सा पुप्फचूला अजा कालिं कुमारि सयमेव पवावेइ जाव उवसंपजित्ताणं विहरइ । तए णं सा काली अजा जाया इरियासमिया जाव गुत्तबंभयारिणी । तए णं काली अजा पुप्फचूलाए अजाए अंतिए सामाइयमाइयाइं एकारस अंगाई आहिज्जइ बहूहिं चउत्थ जाव विहरइ । तए णं सा काली अज्जा अन्नया कयाइ सरीरबाउसिया जायावि होत्था । अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराणि धोवेइ कक्खंतराणि धोवेइ गुज्झंतराणि धोवेइ जत्थ जत्थ विय णं ठाणं वा सेजं वा निसीहियं वा चेएइ तं पुवामेव अब्भुक्खित्ता तओ पच्छा आसयइ वा सयइ वा । तए णं सा पुप्फचूला अजा कालियं अजं एवं वयासी-नो खलु कप्पइ देवाणुप्पिए ! समणीणं निग्गंथीणं सरीरबाउसियाणं होत्तए। तुमं च णं देवाणुप्पिए ! सरीरबीउसिया जाया अभिक्खणं २ हत्थे धोवसि जाव आसयाहि वा सयाहि वा । तं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि । तए णं सा काली अजा पुप्फचूलाए अजाए एयमद्वं नो आढाइ जाव तुसिणीया संचिट्ठइ । तए णं ताओ फुप्फचूलाओ अजाओ कालिं अनं
Page #232
--------------------------------------------------------------------------
________________
-II.1.151] नायाधम्मकहाओ
225 अभिक्खणं २ हीलेंति निंदति खिंसेंति गरहंति अवमन्नंति अभिक्खणं २ एयमढें निवारेति । तए णं तीसे कालीए अजाए समणीहिं निग्गंथीहिं अभिक्खणं २ हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अज्झथिए जाव समुप्पन्जित्था । जया णं अहं अगारवासमझे वसित्था तया ण अहं सयंवसा । जप्पभिई च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पव्वइया तप्पभिइं च णं अहं परवसा जाया । तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिकयं उवस्सयं उवसंपजित्ताणं निहरित्तए त्तिकट्टु एवं संपेहेइ २ कल्लं जाव जलंते पौडिकं उवस्सयं गेण्हइ तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमई अभिक्खणं २ हत्थे धोवेइ जाव आसयइ वा सयइ वा । तए णं सा काली अजा पासस्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी संसत्ता संसत्तविहारी बहूणि वासाणि सामण्णपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अप्पाणं झूसेइ २ तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे काळं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवंदूसंतरिया अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए कालीदेवित्ताए उववन्ना। तए णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए । तए णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अन्नसिं च बहूणं कालवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरइ । एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी ३ लद्धा पत्ता अभिसमन्नागया । कालीए णं. भंते ! देवीए केवइयं कालं ठिई पन्नत्ता ? गोयमा ! अड्डाइजाई पलिओवमाइं ठिई पन्नत्ता । काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिइ कहिं उववजिहिइ ? गोयमा! महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ । एवं खलु जंबू ! समणेणं जाव संपचेणं पढमस्स वग्यस्स पढमज्झयणस्स अयमढे पन्नत्ते तिबेमि।
२९ ..
Page #233
--------------------------------------------------------------------------
________________
226
नायाधम्मकहाओ II.11.153(152) (i) जइ णं भंते ! समणेणं० धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते बिइयस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पन्जुवासइ । तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया नट्टविहिं उवदंसित्ता पडिगया । भत्तेत्ति भगवं गोयमे पुटवभवपुच्छा । एवं खलु गोयमा ! तेणं कालेणं २ आमलकप्पा नयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावई राइसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वं जाव अंतं काहिइ। एवं खलु जंबू! बिईयज्झयणस्स निक्खेवओ ॥ जइ णं भंते तइयज्झयणस्स उक्खेवओ । एवं खलु जंबू ! रायगिहे नयरे गुणसिलए चेइए एवं जहेव राई तहेव रयणी वि नवरं आमलकप्पा नयरी रयणे गाहावई रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिइ । एवं विजू वि आमलकप्पा नयरी विज्जू गाहावई विज्जुसिरी भारिया विजू दारिया सेसं तहेव । एवं मेहा वि आमलकप्पाए नयरीए मेहे गाहावई मेहसिरी भारिया मेहा दारिया सेसं तहेव । एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमढे पन्नत्ते ।
___(153) (ii) जइ णं भंते ! समणेणं० दोच्चस्स वग्गस्स उक्खेवओ । एवं खलु जब ! समणेणं० दोच्चस्स वग्गस्स पंच अज्झयणा पन्नत्ता तंजहा- सुंभा निसुंभा रंभा निरंभा मयणा। जइ णं भंते ! समणेणं० धम्मकहाणं दोच्चस्स वग्गस्स पंच अज्झयणा पन्नत्ता दोच्चस्स णं भंते ! वग्गस्स पढमज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पज्जुवासइ । तेणं कालेणं २ सुभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए झवणे संभंसि सीहासणंसि कालीगमएणं जाव नट्टविहिं उवदंसेत्ता जाव पडिगया । पुष्वभवपुच्छा । सावत्थी नयरी कोट्टए चेइए जियसत्तू
Page #234
--------------------------------------------------------------------------
________________
227
-1Iiv.155 ] नायाधम्मकहाओ राया सुंभे गाहावई सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए नवरं अद्भुट्ठाइं पलिओवमाई ठिई । एवं खलु जंबू ! निक्खेवओ अज्झयणस्स । एवं सेसावि चत्तारि अज्झयणा सावत्थीए नवरं । माया पिया सरिसनामया । एवं खलु जंबू! निक्खेवओ बिइयवग्गस्स ।
(154) (iii) उक्खेवो तइयवग्गस । एवं खलु जंबू ! समणेणं० तइयवग्गस्स चउपन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अज्झयणे जाव चउपन्नत्तिमे अज्झयणे । जइ णं भंते ! समणेणं० धम्मकहाणं तइयवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पन्जुवासइ । तेणं कालेणं २ अला देवी धरणाए रायहाणीए अलावडेंसए भवणे अलंसि सीहासणांस एवं कालीगमएणं जाव नट्टविहिं उवदंसेत्ता पडिगया। पुथ्वभवपुच्छा । वाणारसीए नयरीए काममहावणे चेइए अले गाहावई अलसिरी भारिया इला दारिया सेसं जहा कालीए नवरं धरणअग्गमहिसित्ताए उववाओ साइरेगं अद्धपलिओवमं ठिई सेसं तहेव। एवं खलु निक्खेवओ पढमज्झयणस । एवं कमसोतरी सोयामणी इंदा घणया विज्जुया वि। सव्वाओ एयाओ धरणस्स अगमहिसीओ। एए छ अज्झयणा वेणुदेवस्स वि अंविसेसिया भाणियव्वा । एवं जाव घोसस्स वि एए चेव छ अज्झयणा । एवमेते दाहिणिल्लाणं इंदाणं चउप्पन्नं अज्झयणा भवंति सव्वाओ वि वाणारसीए काममहावणे चेइए । तइयवग्गस्स निक्खेवगो ।
__ (155) (iv) चउत्थस्स उक्खेवगो । एवं खलु जंबू ! समणेणं० धम्मकहाणं चउत्थवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अझयणे जाव चउप्पन्नइमे अज्झयणे । पढमस्स अन्झयणस्स उक्खेवगो । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पजुवासइ । तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयगवडेंसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेइए रूयगगाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव
Page #235
--------------------------------------------------------------------------
________________
228
नायाधम्मकहाओ [H.vii.158नवरं भूयाणंदा अग्गमाहसित्ताए उववाओ देसूणं पलिओवमं ठिई। निक्खेवओ। एवं खलु सुरूया वि रूयंसा वि रूयगावई वि रूयकता वि रूयप्पभा वि । एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स । निक्खेवओ चउत्थवग्गस्स ।
(156) (v) पंचमवग्गस्स उक्खेवओ। एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पन्नत्ता तंजहा- कमला कमलप्पभा चेव उप्पला य सुदंसणा। रूववई बहुरूवा सुरूवा सुभगा वि' य ॥१॥ पुण्णा बहुपुत्तिया चेव उत्तमौ भारिया वि य । पउमा वसमई चेव कणगा कणगप्पभा ॥२॥ वडेंसा केऊमई चेव वइरसेणा रइप्पिया । रोहिणी नवमिया चेव हिरी पुप्फवई वि य ॥३॥ भुयगा भुयगवई चेव महाकच्छा पराइया । सुघोसा विमला चेव सुस्सरा य सरस्सई ॥४॥ उक्खेवओ पढमज्झयणम्स । एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ । तेणं कालेणं २ कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलंसि सीहासणंसि सेसं जहा कालीए तहेव नवरं पुत्वभवे नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावइस्स कमलसिरीए भारियाए कमला दारिया पासस्स अंतिए निक्खंता कालस्स पिसायकुमारिदस्स अग्गमहिसी अद्धपलिओवमं ठिई । एवं सेसा वि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं भणियव्वाओ नागपुरे सहसंबवणे उजाणे मायापियरो धूया सरिसनामया ठिई अद्धपलिओवमं । पंचमो वग्गो समत्तो।
(157) (vi) छठो वि वग्गो पंचमवग्गसरिसो नवरं महाकायाईणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ। पुत्वभवे सागेए नयरे उत्तरकुरुउजाणे मायापियरो ध्या सरिसनामया। सेसं तं चेव । छठो वग्गो समत्तो।
___ (158) (vii) सत्तमस्स वग्गस्त उक्खेवओ। एवं खलु जंबू ! जाव चत्तारि अज्झयणा पन्नत्ता तंजहा- सूरप्पभा आयवा अच्चिमाली पभंकरा । पढमज्झयणस्स उक्खेवओ। एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पजुवासइ । तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा
Page #236
--------------------------------------------------------------------------
________________
-1.x.161]
नायाधम्मकहाओ
नवरं पुब्बभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सूरप्पभा दारिया सूरस्स अग्गमहिसी ठिई अद्धपलिओवमं पंचहिं वासस एहिं अब्भहियं सेसं जहा कालीए । एवं सेसाओ वि सव्वाओ अक्खुरीए नयरीए । सत्तमो वग्गो समन्तो ।
229
1
(159) (viii) अट्ठमस्स उक्खैवओ । एवं खलु जंबू ! जाव चत्तारि अज्झयणा पन्नत्ता तंजहा - चंदप्पभा दोसिनाभा अश्चिमाली पभंकरा । पढमज्झयणस्स उक्खेवओ । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुबासइ । तेणं कालेणं २ चंदष्पभा देवी चंदप्पांसि विमाणंसि चंदप्पभंसि सीहासणांस सेसं जहा कालीए नवरं पुव्वभवो महुराए नयरीए भंडिवडेंसए उज्जाणे चंदप्पभे गाहावई चंदसिरी भारिया चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिई अद्धपलिओवमं पन्नासवाससहस्सेहिं अब्भहियं । सेसं जहा कालीए । एवं सेसाओ 1 वि महुराए नयरीए मायापियरो धूया सरिसनामा । अटुमो वग्गो समत्तो । (160) (ix) नवमस्स उक्खेवओ । एवं खलु जंबू ! जाव अट्ठ अज्झयणा पन्नत्ता तंजहा - पउमा सिवा सई अंजू रोहिणी नमिया इय । अयला अच्छरा ॥ पढमज्झयणस्स उक्खेवओ । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ । तेणं कालेणं २ पउमावई देवी सोहम्मे कप्पे पउमवडेंस विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहां कालीए एवं अट्ठ वि अज्झयण। कालीगमएणं नायव्वा नवरं सावत्थीए दोजणीओ हत्थिणाउरे दोजणीओ कंपिल्लपुरे दोजणीओ साएए दोजणीओ पउमे पियरो विजया मायराओ सव्वाओ वि पासस्स अंतियं पव्वइयाओ सक्करस अग्गमहिसीओ ठिई सत्त पलिओ माई महाविदेहे वासे अंतं काहिंति । नवमो वग्गो समत्तो ।
(161) (x) दसमस्स उक्खेवओ । एवं खलु जंबू ! जाव अट्ठ अज्झयणा पन्नत्ता तंजहा- कण्हा य कण्हराई रामा तह रामरक्खिया वसू या । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसा ||१|| पढमज्झयणस्स उक्खेवओ | एवं खलु जंबू ! तेणं कालेणं तेणं समर्पणं रायगिहे समोसरणं जाव
Page #237
--------------------------------------------------------------------------
________________
230
नायाधम्मकहाओ........--[ilr.162. परिसा पज्जुवासइ । तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ठ वि अज्झयणा कालीगमएणं नायव्वा नवरं पुव्वभवो वाणारसीए नयरीए दोजणीओ रायगिहे नयरे दोजणीओ सावत्थीनयरीए दोजणीओ कोसंबीए नयरीए दोजणीओ रामे पिया धम्मा माया सव्वाओ वि पासस्स अरहओ अंतिए पव्वइयाओ पुप्फचूलाए अजाए सिस्सिणियत्ताए ईसाणस्स अग्गमहिसीओ ठिई नवपलिओवमाई महाविदेहे वासे सिज्झिहिंति बुज्झिहिंति मुञ्चिहिंति सव्वदुक्खाणं अंतं काहिंति । एवं खलु जंबू ! निक्खेवगो दसमवग्गस्स । दसमो वग्गो समत्तो।
(162) एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं पुरिसोत्तमेणं पुरिससीहेणं जाव संपत्तेणं धम्मकहाणं अयमढे पन्नत्ते । धम्मकहा सुयक्खंधो सम्मत्तो । दसहिं वग्गेहिं नायाधम्मकहाओ सम्मत्ताओ ॥
॥ बीओ सुयक्खंधो समत्तो॥ ॥ नायाधम्मकहाओ समत्ताओ ॥
Page #238
--------------------------------------------------------------------------
________________
VARIANT READINGS
[A. B. C. E. are the MSS. collated. P. stands for the
Āgamodaya Samiti Edition, Com.--commentary.]
[Page 1] 1. C. चेईए. 2. C. बलसंपन्ने रूवसंपन्ने विणयनाणसंपन्ने दंसण... संपन्ने. 3. C. °लोभे. 4.C. बंभचरेवय° and omits नय. 5.C. B. °चरित्त only. 6. B. नगरी. 7. C.°चेईए'. [Page 2] 1. C. आय. 2. C. omits पुरिसुत्तमेणं...लोगुत्तमेणं. 3 & 4. C. omits. 5. C. जिणएणं. 6. C.B.A. खं°. 7.8. C. omits. 9. A.B. माई. 10. C. मंडुए. 11. C. झूम. B. सुसु०. 12. C. omits. [Page 3] 1.0. इ. 2.C.has throughout गेहे. 3. B. A. नग. 4. C. सुय° A. सूमा. 5. C. कम्म०; B. कम्मइया. 6. C. चुवि; B. चवि. 7. C.B. कुटं. 8. C. वियन्न. 9. C. 'क'. 10. C. भत्त'. 11. C.
छहाऊ; A. धाऊधवल°. 12. B.A. °सत्थ. 13. C. पुम०. 14. P. वंदन°; Com. notes the v. L. चंदन०. [Page 4] 1. C. B. A. °गंध. 2. A. changes 'किरण' to °रयण. 3. C.°ट्टी. 4. C.°य?. 5. C.उव. 6. C. भं. 7. C. कारं. 8.C.B. °सिया. 9.C.यंब. 10. C.समूस्सिय; A.B. समूसविय. 11. A.B.°रुभ°. 12. C.omits °गंभीर'; A.B.omit रिभिय°. 13.C.°ट्टी. 14. A. B. सि. 15. C. के सि धम्मं जाव; B. केसिमं जाव. 16. A.B. Generally read सिमिण for सुमिण. [Page 5] 1. B. अणुपवि. 2. B.E.मिउ°; C.E. omit °रिभिय. 3. C.E. उराला. 4. C. तुब्भे. 5. A.B.E. omit. 6. A.B.E. देवी. 7. B.E. कारगा. 8. C. देवाणुप्पिए. 9. C. splits the Opd. and has different sentences. 10. C. राय'. 11. C. वडे. 12. C.A. omit. E. तिलग. 13.A.B. विनय°. 14. E. विउल'. 15. E. देवागुप्पिया after each word. 16. C. वद. 17. C. हमिहेति त्ति. [Page 6] 1. C. कोटंबिय'; E. कोडं. 2. 0. गुरु . 3. C.E.गंध'. 4. C.E. एव"; B. एवम्मा . 5. C. पंडरे; B E. अहपंडरे. 6. P.गुंजद्धराग'. 7.P. जासुयण; Com. reads °जासुमिण'. 8. B. °गरे. 9. E. दिणकरपरंपरोयार ; B. दिणकरपरंपारायारपरुद्धंमि; C.दिणकरकरफरसपरोवयार". 10. C.खचि%; .खइए'. 11. C. गुपगासविक°. 12. E. °यर; C.कर. 13. B. जुज्झ. 14. C. °माई; B.°मादि°. 15. E. मद्द; B. मद°. 16. C. वय; E. omits. 17. C. अभिगे'. 18. C. अभि. 19. C.पि. 20. C.E.अभि. 21. E. निम्मलगुणेहिं for निम्माएहिं. 22. C.चुवि. 23. C.B. अव०. [Page 7] 1.E.जालाकुलाभि०; B.समुत्त.
Page #239
--------------------------------------------------------------------------
________________
232
नायाधम्मकहाओ
2. E. omits. 3. C. generally reads सुकमाल. 4. E.B. °कासाइलू. 5. E. पिण. 6. C. मुड; cf. चुविह supra. 7. C.E. omit विमल. 8. C. सेत?; B.A.सिंत. 9.B. रेंट. 10. E.reads उभओ before this. 11. C. E.°कोडं०. 12. C.°पाल ; 13.E.विविह for विव and joins it to the next word. 14. E.नरिन्दे after this. 15. B.E. भागे. 16. E.°मणिकणगरयण०. 17. C.B. omit मउअ. [Page 8] 1. E.सुत्तत्यधारए पारए. 2.E.सुमिणलक्खण. 3. E.सुविणलक्खण°. 4. E.सुविणलक्खण; C.सुमिणलक्खण°. 5. E.सएहितो. 6.E. मिल°. 7. E.सुविण°. 8. E. समिणलक्खण. 9. E.संलवेति B.संलापूति [Page 9] 1.C.omits. 2. B.A.°उसह°. 3. E. भुवन. 4. C.सिंहिं. 5. C.E.चत्तारि. 6. C.एगं. 7. E. सामी after this. 8. C.पयाहि; E.पयाहिसि. 9. E. मेत्ते. 10. C. वियर्कते. 11. B.C. °विपुल°. 12. C. वदह, [Page 10] 1. C.वइ°. 2. E.तई?. 3. C.दोहद. 4. B.E.डोहले. 5. B.मेहे. 6. E.omits. 7.E.जाए; B.ज्जा. 8. E.नाए. 9.0.°पुम°. 10.C. केसूय;B. केसूय. 11.C. °हिंगलोय B. हिंगुलुय'. 12. E.गुलिय. 13. C. सुय. 14. B.°सामग; E. 'साम'. 15. E.गण. 16. E. संस; C. सिक्कि. 17. E. omits one उवरि. 18. E.°वियमेइणि. 19. C. वेल्लि°; E. वेल्लिय. 20. E. पव्वय°. 21. E. °कडग. 22.E. निम्मकडुय. 23.E. कुडयकडय. 24. C.E.°रय . [Page 11] 1. E.B. ओणय. 2. Com. भामिय°. 3. E.°तारगणपहेसु; B. °तारगण. 4. C.°बंध. 5. E. ओइन्नबलाहग. 6. C.पाव'. 7. E. किन्नो for किंते. 8. E. °तिउयओविय०; Com. उचिय. 9. C.B. खडुय°. 10. E. °गु; E. B. omit पवर. 11. E.B.°वइर. 12 E.सद्धिं after this. 13. C.°चुमुह. 14.C. आसिय°. [Page 12] 1. E. reads अवलंबियं after this. [Page 13] 1.C. तो. 2. C. चुविहाए; E. चउव्विहाए. 3. C.E. बुद्धीए. [Page 14] 1. E. मणामाहिं instead. 2. E. उरालाहिं कलाणाहि. [Page 15] 1. C. पडिलाभिए instead. 2. MSS. generally write उमुक्की. 3. C. उप्पज्जेसु; E. समुप्पज्जेसु. 4. E. reads जत्थ णं after this. [Page 16] 1. C.B. °सोहे; E. 'सोक्खे. 2. C.B.°गमणुगुणजणिय°; E.गमणुठाण. 3. B. हासे. 4. E.गन्भ° for °मज्झ. 5. C. उडु. 6. C.°सम्मत्त'; E °संसन्न. 7. C. E.B. गंध'. 8. E. विगुवित्त; B. विगुम्वित°. 9. E.तो. 10. B. °लोग. 11. E.णयरं instead. 12. B. reads 'य तस्स' after this. 13. E.B. संगि°. 14. E.हियं इच्छियं. [Page 17] 1. MSS. write दोहल as well as डोहल. 2. C. always °माऊयाए. 3. B. °सि. 4. C. गज्जइ; E. गच्छइ. 5. C. पावस. 6. C.°ऊ. 7.0.°माऊयाए. 8. C.B. धारिणीए देवीए. 8. C.कोट°; E. कोडं; B. कोटुं०. I have retained कोडुंबिय throughout. 9... एव.
Page #240
--------------------------------------------------------------------------
________________
Variant Readings
233
[Page 18] 1. E. सेयवरचामर. 2. C. °ठिया. 3, C नगर'. 4. C. चेढीसु य जूएसु य etc; E. चोण्हीसु; B. चेण्डीसु. 5. C. B. E. वियं. 6. E. भोए.. [Page 19] 1.C.generally सुकमाल. [Page 20] 1.C.एव.2.C. after this adds उकिट्ठ अमेजं अदेज.3. E.B. अन्वाय'. 4. E. B. सुई.5. E. गन्भगयस्स. [Page 81] 1. E. छावणि; B, वावणि. 2. C. दवडि. 3. B. अक्कणि. 4. C. हत्यिं. 5. E. गहिज्ज.6.C. परिगिज्झ'; E. °गिज'; B. परंगिज. 7.C. बालावणयं. [Page 22] 1. C. वत्थ.2 E. कह. 3. C. रूवं. 4. C. रूव. 5. E. B. omit वत्थ. 6 B. °विह. 7.C. °पवर for 'वयर. [Page 23] 1. E. B. आणियल्लि. 2. C. उववयाण. 3. C. भोए. 4. C. E. उवलोए. [Page 24] 1. C. सड्ढे. 2. C. बु': E. वु. [Page 25] 1. E. लक्खणओ ओलग्ग; 2.E. चेयगमई; 3. E. फरसु. 4. B. महिमव्व [Page 26] 1. E. संफु'; 2.C. omits; 3. E. कामभोए for भवे; 4.C. अनित्तिए; 5.C. केस; 6.C. सरिसवयाओ3; 7. E. आणिल्लिं. [Page 27] 1. C. E. have the whole Sentence के णं जाणइ के पुट्विं etc; 2.0. B. omit सार; 3. E. B. जाव after this%
34. E. omits तं; 5. C. संबुद्धे. [Page 28] 1.C. एव; 2. C. B. omit 'चं'; 3. E. असिधारासंचरणवयं; 4. C. B. E. बु°; 5. C. E. वार' [Page 29] 1. C. E. कुमारे; 2. E. B. °वेउं [Page 30] 1. C. E. तुम्भे; 2. C. E. चउप्पला; 3. E. सेयपीयएहिं; 4. C. रयणमउडं; 5. C. B. ददुर [Page 81] 1. C. सालि; 2. C. अम्म'; 3. C. ओधा; 4. B. दुवे उB 5. B. पासे; E. पासिं; 6.E. ओहीर. [Page 82] 1. B. °किई; 2.C. सरिसवयाणं; 3. C. °णीयं; 4, C. वुत्ता समाणा; 5. B. supplies the whole passage indicated by 719, but again reads as in the text; 6. C. eozares. यबद्ध; 7.C. भगवओ, [Page 38] 1. B. जम्मणजरमरणाणं; 2. E. एवमग्गे; B. एमेव मग्गे; 3. C. Very often writes अम्हा; 4. Com. अप्पसारे; 5. B. गुरु'; 6. E. B. ख; [Page 84] 1. C. आयार'; 2. E. ममे after this; B. also मम above the line; 3. E. अणगारं instead; 4. E. एवमेव; 5. E. अणगारे; 6. E. पडिच्छइ ; 7. E. From now on substitutes अणगार for कुमार after मेह; 8.C. बार'; E. पाय'; 9.C.सीसेहिं; 10.C.पिहि. [Page 35] 1. E. adds after this :-'संथाराओ आययंति', and omits राओ; 2.C. आगारवास;3. C. रूवयं; E. °संतियं; 4. B. तं रयणिं; 5. C. B. E. मज्झा; 6. E. पव्वइए; C. B. omit; 7. C. निव्वइय; 8. E. B. संखउल'; P. संखदलउज्जल'; 9. C. समए; 10. C. गत्तवरे. [Page 86] 1. C. पागट्टी (ट्टी?); 2. C. पदवहए; 3. C. जूहाहिवई; 4.C. परिवट्टिए; Com.°वड्डिए; 5.C. ई; 6. C. °डे'; 7. E. कुं. 8. C. °यरेसु य; 9. C. पावस; 10. C. omits मय; 11. E.and Com. किमिव'; Com. 'किमिण; 12. C. 'वाइय'; 13. C. पायपडिय'; B. पायडिय'; 14.C. वसंतेसु; 15. B. गिम्हम्हउण्ह; Com. गिम्हउम्हउण्ह'16. B. संवट्टइएसु; 16.C. E, B. सीयर. [Page 37] 1. E. B. °ल्ला; 2.C. E. विणिदरहें; 3. E. पाए; 4. E. लेड; B. लंड. 5. E. झुझिए; B. Com. जंजिए. They are Synonymous. 6. C. °सू; 7. C. पलिद्धे; 8. C. omits the words चणं महं; 9. C. B. 'त्थेणं; 10. C. पाविए; 11. E. थिर; 12. B. मु; 13.C,
30.
Page #241
--------------------------------------------------------------------------
________________
234
नायाधम्मकहाओ
JEH°; E. B. 378°; 14. B. adds fasull after this ; Com. and P. तिउला; 15. B. होत्था ; 16. E. वीसं ; 17. C. omits; 18. C. गयवरजुवा 19. C. omits गय; 20. E. तुमे महागभ etc. omits मेहा. [Page 38 ] 1. C. रत्तप्पलसूमा ; E. उप्पलरत्त; 2. C. B. मण; 3. C. पालियातं; B. पालियत्तय; 4. C.कणेरुहत्थी; E. गणियायार; 5. B.Com. संताण'; 6.C. काइंसि. [Page 39] 1. B. खुवे; 2. P. and Com, विवहण; Dict. notes विहवण= विनाश; 3. B. उद्धत; 4. C. कई; B. °पसुधाओ; P. पंसु° Com. notes this; 5. B. कुसुमकयचामर'; Com. notes the V. L. 'उउयकुसुम,' his reading drops उउय; 6. B. °समय'; E. उउयसमय; 7. E. B. Com. "सिहर'; Com. reads सिरिहर and notes the v. L.; C. भीमंतर'; 8. Com. reads आयवालमहंत and notes आयवालोय as V. L. [ Page 40] 1. C. पादपघंस; 2. B. दसोदिसिं ; 3 C. adds चिल्लगा after this, retaining चिल्लला also; 4. E. B. भयविहुया; 5. E. B. अणुखित्ते ; 6. C. generally रायंदिय; 7. E. वलिततिय; 8. C. झंझिए; E. झुझिए; Cp. supra page 37; 9. P. Com. add अचंकमणो वा; 10. B. क्कडे; P. Com. ठाणुखंडे; 11. E. B. रयंत° probably wrong for रयत; Com. रयया; P. रयत. [Page 41] 1. E. दात (for पत्त) bad writing for °दंत which is the Com.'s reading; 2. P. °जाईसंभरणे; Com. notes "पुव्वभवे, and reads as in the text; 3.C. आणंदसंपुन्नमेहे; E. आणंदंसंपुन्न'; 4. E. समूसविय; 5. C. B. "मायाउत्तियं ; 6. E. °क्खह; 7. C. B. उत्तियं ; 8. E. B. पडिच्छइ. [Page 42] 1. C. एगारस; 2. E. सोहेइ; 3. C. दोच्चाए; 4. C. तच्चाए; 5 C. कडूए; E. कडए. [ Page 48 ] 1. C. एगा; 2. E. B. पंचदसमे ; 3. C. उदयग्गेणं ; 4. C. कडिकडि; 5. C. B. तिलंडासगडिया ; E. तिलदडा; 6. E. भासभस्सरासि. [Page 44] 1. E. B. आरु'; 2. C. कडाहीएहिं; B. कडावहि; 3. E. मासीसंलेहणाझसियस्स; 4. P. अहं; 5. C. कडाइएहिं. [ Page 45 ] 1. C. Omits कट्ट; 2. E. B. एवं ; 3. E. पाओवगमणकालं; 4.C. वासाई; 5. E. B. अणु. [Page 46 ] 1. C. एयस्स; 2. E. 'न्वयाई; 3. C. °पाणयअच्चए; E. पाणच्चए; 4. C. omits महा; 5. C. अप्पोप. [ Page 47 ] 1. B. बितय'; C. बियस्स; 2. C. Throughout °गेहे as in chapter I; 3. B. तस्स; 4. E. पडि; 5. C. B. E. जिणु'; 6. E. किण्हा; 7. P. धण्णे throughout; 8. C. सुक. [ Page 48] 1. C. खुद्द; 2. C. आरसिय and omits 'रत्त; 3. C. E. फरस'; 4. C. पयत्त° for पइण्ण; 5. C. पभित्तए; B. पभइए; 6. E. सव्वोगाही; Com. सव्वगाही ; 7. C. उवहिए;
E. उव्वहिए; 8. E. अभि; 9. B. जूव; 10. E. सरपंतियासु य सरसरपंतियासु य. [ Page 49] 1. E. पसुयामि ; P. पयायामि ; 2. E. °मूले; B. मूलकक्ख'; 3. C. B. अइसर'; 4. E. B. निवेसियाणं ; C. निवेसेइ; 2 वेसियाणं ; 5. E. C. धन्ने णं ; The Mss. sometimes spell it thus, but usually it is 'धण,' and so for the sake of uniformity, I have retained single 'ण' throughout; 6. P. पुप्फवत्थ'; 7.C. सद्ध; 8. C. Invariably writes
Page #242
--------------------------------------------------------------------------
________________
Variant Readings
235
गे° for °गि'; for गिह also, it writes गेह; 9.C. महा; 10. E. जाणु'; 11. C. पयामि; 12. C. उवायं; 13. E. B. उववा; 0. उवायत्तए; 14. C. बहूय (Usually C. writes बहूय for बहूई); 15. C. उवायं; 16. P. गंधवय. [Page 50 ] 1. C. °साडगा; E. पडगसाडिया; 2. B. तत्थेव; 3. P. reads ars after this ; 4. E. omits areto; 5. E. B. omit; 6. C. HET°; 7. B. गच्छड: 8.C. जक्खा instead: 9. B. उववा:10. P. पप्फवस्थ:1 B. परि [ Page 51] 1. C. उवणेति; E. विणयंति; 2.0. ते; 3. E. नागरमहिलाए; 4. C. generally रायंदि'; 5. E. उवाय'; 6. C. होऊ. [ Page 52] 1.0. कारणं ; E. 'कारे संमु; 2. E. हा; 3. E. जीविय; 4. C. तहेव 5. C. E. सुयं 6. C. पवित्ति: 7.C. निवाए; E. omits ; P. हते; The com., however, reads 'नीए'; हते is obviously wrong. None of the five Mss. read हते; 8. E. अवखित्ते. [Page 58] 1. C. चंपगलया य; but it is obvi. ously wrong%3; 2. C. generally writes महत्त; Dict. notes this Spelling also, but I have retained To throughout; 3. C. 4; 4. P.Com. 'बद्धवम्मियकवया; 5. E. जीविय; 6. C. मग्गणम'; 7. E. निवाएं. [Page 54] 1. C. उक्खिरिएमाणा-but the Dict. does not note this word; E. पक्खिवमाणे ; B. पकर; 2. B. राया; E. अमच्चे; 3. P. एत्थडे instead; Com. नन्नत्थ; 4. E. विणिवा; 5. B. 'नियगसयण'; 6.0.°दा; 7.C. बहू. य; 8. C. लहूयंसि; 9. D. संपलग्गे; 10. E. चारगसाला; 11. E. चारगसालं; 12. E. डावेई; 13. B. भायणा; 14. B. गच्छण्हं-probably a formation from गच्छह +णं:15. C. पिंड: 16. C. °ल्लिं; 17. B. भायणाई: E. omits this and the next word; 18. E. एत्तो. [ Page 56 ] 1.0. °क्कर'; 2. C. पड'; 3. C. एयं instead; E. omits; 4. C. °पिंडं; E. °पिंडगं; 5. E. B. ब्भमाण'; 6. C. दुवावेहि 7. C. म; 8. A. धणे विजएणं [Page 56] 1. E. B. पिंडयं; C. पिंडं; 2. C. कारा'; 3. C. अदायमट्टियं ; 4. E. B. सरीरकुसलं पुच्छति 5.C. पुरिसा; 6.C. भवंति; 7. E. B. भइगा; C. भायया; 8. C. भाणेजा; 9. E. बाप्फमोचणं. [ Page 57 ] 1. C. रज्ज; 2. C. मोयावेति; 3. B. संघाडियए;
E. घोडियए; 4. B. E. परब्भमाणे; 5. C. उववाहित्ता; 6. P. reads after this-दीहमद्धं; 7. C. बुझंति instead; 8. P. 'धम्मघोसा नाम' before this: But none of the five Msg. give it; 9. E. 3TH. [Page 58 ] 1. C. सरीरचिंता; 2. E. B. omit 'बल'; 3. E. वूहणयाए; P. वहणयाए; 4. C. प्पयाणाणि; P.प्पाड ; 5. C. अणायं. [Page 59] 1. Com. सव्वोउए and notes सव्वोउय; 2. P. वर for वण'; 3.C. परियाणए; 4. C. पिटुंडी; E. पिट्ठकुंडीपंडरे; 5. E. B. किच्चाई; 6. C. पव्वया; 7. Com. notes संहिच्च; 8. C. चुसट्टि This is a peculiarity of MS. 'C' to form such samdhis; 9. C. omits चउसट्टि. [Page 60] 1. E. B. पुन्वावरण्ह'; 2. B. पाउन्भूए; 3. E. B. 'क्खडेह; 4.0.कलया; (कलय = अर्जुनवृक्ष); 5. E. e. से; 6. E. मे after this. [Page 61] 1. C. जाणु; 2. E. व्हायाए; 3. B. पञ्चावरह; 4. C. हत्थअंगुलीए; 5. E. B. देह; 6. E. B. पक्ख. [Page 69] 1. B. गच्छण्हं
Page #243
--------------------------------------------------------------------------
________________
236
नायाधम्मकहाओ Cp. Supra; 2. B. सत्थाह'; 3. C. उववत्तेति : E. उच्छत्तेति ; 4. C. उववट्टिज'; E. उवट्टिज°; 5. E. एव ; 6. C. परा. [Page 68 ] 1. C. उववट्टे 2.C. नडलंगं; B. नटुलंग; E. णंटुल्लगं; 3. C. E. B. से; 4. E. अवयारियपइन्न'; 5.0.
चंदपखीयाकइय'. [Page 65 ] 1. E. पडि'; 2. E. 'सयवत्त; 3. C. वरमालूया; 4. C. reads खुद्दा after this; 5. E. दिवा ; 6. E. पच्छन्ना; 7. C. °दहाओ; 8. C. B. उवि. [Page 66 ] 1. E. वि विलुपंति after this; 2. E. उवट्टेति ; C. उवत्तंति; 3. E. नियंग; or probably wrong for नियगं?; 4. E. जविणं; 5. E. निखुड्डे; C. नखडावेंति; B. निक्खुडेति. [Page 67] 1. C. 'नाय; 2. E. B. से instead; 3. C. B. from से to °परियट्टइ-dropped and जाव instead. [Page 68] 1. E. B. पाडी; 2. C. अनेकतडग"; 3. C. परे for पउरे; Cp. चुविह for चउव्विह etc.; 4. B. सव्वोउय; 5. E. णीपा; 6. B. सत्थाह; 7. B. सायरपरिपेरं; 8. C. वयणी throughout. [Page 69 ] 1. C. very often °कुसम for 'कुसुम'; 2. C. E. वयासी instead; 3. C. 'तहाबार; 4. E. °संकुलसइं; 5. C. E. 'माणा. [ Page 70] 1.C. किण्ह'; 2. P. after this: नवरं निक्खमणाभिसेयं पासामो । तए णं से थावच्चापुत्ते तुसिणीए संचिठ्ठइ । 3. C. पडिहारादेसेणं ; 4. E. गंधहत्थि. [Page 71] 1. E. जीवियं निस्सए instead; 2. E. °पडि°; 3. C. उपाइत्तए; E. उप्पाइए; 4. E. अन्नत्थ; 5. E. कम्माणं खओवसमेणं; 6. E. जम्मणजरा. [Page 72] 1. C. B. दुरूढा; 2. C. समाणा; 3. C. वुडा; 4. C. सीया'; 5. E. B. अरिहा; 6. C. सत्यवाही instead; 7. C. पुमावईए; 8. C. देवीए. [ Page 73] 1. C. B. °सड्ढे ; 2. C. 'धिला; 3. C. सूए throughout; 4. E. जजु; B. जजुर; 5. E. जम; 6. P. छत्तछलु (करोडियछण्णाल) यंकुस'; 7. C. पत्तेहि. [Page 74] 1. E. B. परिवायए instead ; 2. B. णीइ ; 3. P. कम्मगंठीओ; 4. C. पय; 5. C. B. 'य; 6. C. तए णं (Probably for तवए णं? ). [ Page 75] 1. C. लिपंतस्स य; 2. C. सोए; 3. P. बीयस्स; 4. C. सभंड; 5. C. पज्जवासेइ. [Page 76] 1. C. प्पि3; 2. Mss. often write as सिद्धिं; 3. C. जे; 4. C. सवा ; generally other MSS. not consistent; [ Page 77] 1. E. B. हिरण्णमासा. [Page 78] 1. C. सव्वं before this; 2. E. दलयइ; 3. E. B. णुवन्ने instead. ( Page 79 ) 1. E. B. किमन्ने ; 2. E. हारे; 3. C. E. समणा; 4. C. पुमा; 5. C. तरसे य ( for तारिसहि ?); 6. C. बलेहि instead. [ Page 80] 1. C. Always writes फासू; 2. C. दंसेति; 3. E. B. गल्ल (Probably wrong for मल्ल read in P.); 4.C. writes पासत्थविहारी instead of 2; E. पमत्तविहारी etc.; 5. C. omits उउ. [Page 81] 1. E. खेलमत्तओसह' etc. 2. C. वडियस्सयं; 3. C. 'रए; 4. C. पीएति; 5. C. पडिक्कमेयं खाममि णं. [Page 82] 1. C. B. ते सेलगपामोक्खा पंच etc. 2. E. has separate sentences for each; 3. E. अंतेवासी after this; [ Page 83] 1. E. B. गुरु; 2. E, विंटेइ; 3. E.B. अंतरा instead; 4. E.
B. गुरुयभारियाए after this; 5. E. B. गरुयभारियाए instead ; 6. E. गइ ( for °तल°); C. always °पयट्ठाणा; 7. B. अह; 8. C. तेर्सि; 9. C. पढमं लुम्गसि;
Page #244
--------------------------------------------------------------------------
________________
Variant Readings
237
10. C. धरणीतलआयवत्ताओ; 11. C. सलिलपय. [Page 84] 1. B. धण्णे throughout;2. E. B. विदेसत्थंसि. [Page 85 ] 1. E. निसण्णे for 'वरगए; 2. C. . 'मित्ता; 3. C. पल्लगाओ; 4.C.चुत्थं. [ Page 86 ] 1. C. उक्कय; E. B. 'निक्खए; 2.C. हरियफेरंडा; E. हरियफेरुंडा; 3. E. पुणरवि instead; 4. B. सु°; P. सूयाणं; 5. E. भूयाणं ( for पूयाणं); 6.C. दिसिंसि; E. °देसं संठवेति; 7. E. वप्पतिः B. वुप्पंति; 8. E. B. उक्खणियहए; 9. E. लवण (?) तलकरयलमलिए; 10. E. पुणरवि ; 11. C. कडवा ; E. कुडुवा ; B. मुरजा instead; Com. मुरला; 12. E. B. पल्लंति; P. पक्खिवंति; [ Page 87 ] 1. C. omits; B. reads after this-तव हत्यास दलयामि again; 2. B. °एहि. [Page 88] 1. B. and Com. समुच्छियं; 2. E. B. °ज्झियं; 3. B. कालिं'; 4. E. मुण्हं after this. [Page 89] 1. E. B. दलाति; 2. B. वड्डा; C. ठावियं. [ Page 90] 1. E. B.°क्खा ; 2. C. महबल throughout; MS. E. gives the whole description about the arrival of the monk ; throughout the chapter MS. E. supplies the quizas which are merely referred to or omitted in other Mss.; 4. E. B. grath; 5. E. संहिच्चा (The passage is reproduced in Oh. III where it is समेच ). [ Page 91] 1. E. तओ अम्हाणं; 2. E. छप्पियबालवयंसे सह before this%3B 3. E. भंते instead; 4. E. B. तए णं; 5. C. B, वीसाएणं; E. वीसाहि; 6. E. B. °च्चि'; 7. E. B. पभा; 8. P. जीवो for सो उ; Com. notes 'एसो'; 9. C. B. उ and E. उवसते ater this. [Page 92] 1. E. B. सुत्ता; 2. E. B. विगई; 3. E. थेरा भगवंतो; 4. E. B. °त्तए. [Page 98] 1. E. विशुद्ध'; 2. E. पंचालराया; C. रायाहिवई; 3. P.ट्ठाणट्ठिएसु; 4. C. सबसउणेसु (probably for सव्व); 5. C. सुगालंसि; 6. B. P. (and Com.). 'हेमंताणं चउत्थे मासे अहमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स चउत्थि पक्खेणं; Com. notes the reading in the text; 7. E. WENIGHT°; 8. E. °T°; Com. notes this V. L.; 9. C. °द्ध; 10. C. दो. [Page 94] 1. B. अहो. [Page 95] 1. C. गा; 2. P. मु; 3. E. B. 'ग'; 4. C. डंड; E. चउहिं. बुद्धी उववेओ for सामदंड; 5. C. चक्काय'; 6. C. B. द्ध; 7.C. तुलएह; E. B. ओलएह. [Page 96] 1. E. B. निग्गच्छद; 2. E. फलग° for पडलग; 3. E. कडुच्छय'; 4. E. adds this sentence from तए णं at the bottom and reads 'गंडं वत्थं भरियमेहवन्नं सुप्पणमंडगं सुइरं कालं etc. [ Page 971 1. C. अतियं; 2. Mss. read here महिलं, but not regularly and consistently; 3. C. पहा; 4. C. संजुत्ता; 5. E. तत्थ ; 6. B. °कहाहिं संलावे; 7.C.पा.रज्ज (°च्छे being dropped). [Page 98]1.E.विह;2.E. पयस्सय after this;3. P. तारिसेहिं instead; 4.C. °नंदयंता; 5. E. संथुणता; C.अभिथुण;6.C. विप्फयाहिं ; E. omits; 7. E. सम्मा; 8. C. अभिनिक्खित्तोस; 9. E. वाइसुत्तंतरेस जयंतेसु; 10. E. वकं समुदाह; 11. C. B. सामवि; 12. C. नाणा ( for 'नावा): 13. E. वाव'; B. °रि'; Com. वरि'; 14. पण; 15. E. B. °णेहिं; 16. B. विप्पम 17. E. B. पक्खा ; 18. C. संणुब्म'; E. संछु; B. ''; 19. C. E. B.
Page #245
--------------------------------------------------------------------------
________________
238
नायाधम्मकहाओ
म. [Page 99] 1. B. लंग; 2. C. आमू; E. B. आउ'; 3. E. 'चिपट्ठ (for 'चिमिढ°); Com. 'चिपिड. 4. E. भमुयं; 5. C. दंत'; 6. C. वग्गंतं; 7. E. “मायच्छमाणं; 8. B. कालंग; 9. E. B. चंचल'; 10. Com. अवच्छिय; 11. E. °लाला; 12. Com. notes आमूसिय'; 13. C. चम्मेद्वे; B. °चम्मउ8; Com. notes this; 14. E. °चिमिट्ट; Com. चिवड; 15. E. घाडब्भड'; B. घाडूभड'; P. Com. घाडुम'; 16. C. चंचलीय; 17. C. °लोयणगं; 18. E. 'निलाडं;19. E. चिद्धं; C. 'बिंब instead; 20. B. 'क्कर; 21. C. धूघूवंत; E. घुरघुवंत'; 22. E. तुंभल'; B. कुंभल'; Dict. does not note these words; 23. E. 'दिव्य'; 24., C. भुक्ख for °नह'; 25. P. णिवसणं; 26. C. B. 'वितत; 27. C. आगिद्ध'. [ Page 100] 1. C. E. उवातिणमाणा; B. उवातिम; 2. B. 'क्खाए तिकट्ट; 3. B, 'ताल'; 4. C. विहास; 5. B. °व्व'; 6. Com. P. जेणं. [Page 101] 1. B. 'तालाई; 2. B. ताहे; 3. E. चेव after this; 4. E. B. स्थिमे दिसीभाए; 5. E. प्पियाणं; 6. C. दिट्ठी; 7. B. खमेसु; C. खामेमु; 8. E. मरि'. [ Page 102 ] 1. P. पोयपट्टणे ; 2. C. B. जु; C. many times °जु° but not always; 3. E. चंपा नयरी पोयपट्टणे; B. चंपाए पोयपट्टणे. [Page 103 ] 1. E. दिदुपुले ; 2. C. °मा; 3. P. चउक्कंसि instead ; 4. E. B. ओलयंति; 5. E. खंधे दुरूढे ; 6. B. साया'; 7. E. B. वंदिउ. [Page 104] 1. B. Locative for Instrumental; 2. E. एरिसिए; 3. C. एत्थ; 4. E. इमीसे; 5. C. से; 6. E. एयमाणं. [Page 105] 1. E. 'सि'; 2. B. सयाई; 3. E. निग्गच्छंति. [Page 106 ] 1. C. पमोद; E. पउम°2. Mss. use plural; 3. E. °णुभूयं ; 4. E. निव्व; 5. E. B. °गरदारए; 6. E. B. एय'; '7. Mss. have plural; 8. E. °रूवे ; B. रूबरूवे. [Page 107 ] 1. B. विअडे ; 2. E. विलिए; 3. B. विअडे; 4. E. भइ; 5. E. B. चित्तसभं ; 6. E. °णुरूयं रूवे ; 7. E. जोव्वणनिव्वत्तिए; 8. E. °गार; 9. C. छोदा; 10. C. B. °ण. [Page 108 ] 1. B. °पडि; 2. B गार; 3. C. छेदा; 4. B. रूवे after this; 5. C. यरे; E. भावभंडोवयारे; 6. E. दिस; 7. E. इयावसहीओ; 8. C. कन्नाअंते; 9. B. °फा?. [Page 109] 1. B. तुम्भं ; 2. C. E. अम्हे ; B. अह ; 3. E. पण्णवेमि; 4. C. E. धोव; 5. C. इणमटे; 6. E. तुब्भं पि; 7. Mss. धोव; 8.C. कन्नाअते; 9.C. अंतोअंते; 10. E. usually °उडे. [ Page 110] 1. B. अडहि ; 2. C. °सा'; 3. E. मह ; 4. C. किं; B. के; 5. E. संवुड्ढे ; B. वुड्ढे ; 6. C. तडागं ; 7. E. °पस्स'; 8. E. B. तुमे; 9. E. usualiy उवरोहे. [Page 111] 1. E. अंतिए after this; 2. E. °द्दा; 3.B. अम्हं after this; 4.C. सव्व'; 5.C.चेव instead. [Page 112] 1. E.निग्गच्छइ; 2. E. देसमग्गं;B.देसग्गंते; 3. E. B.निवडिय'; 4. B.मिथिलं; 5.C. E. सेजे (or रोहासज्जे?)
B. रोहोसज्जे ;6. E. णयार instead;7. E.ओरुद्धं ; B. ओरद्धं;8. E. विरहाणि य after this; 9. E.°णम. [Page 113] 1. E.B. 'स्सियं ; 2. B. पिवे; 3.C. B. रोहासज्जे or रोहसेजे? Cp. Supra; 4. E. तं before this; 5. E. Instru. for Loc.; B. also except in लावण्णे ; 6. E. देह; 7. E. °वइ; 8. E. एवं खलु instead. [Page 114 ] 1. B. दुरुव; 2. C. E. ज्ज'; 3. B. तुम्हे before this; 4. F. इमाओ; 5. E. अणगारा after this ; 6. C. निव;
Page #246
--------------------------------------------------------------------------
________________
Variant Readings ,
239 7. B. चोत्थं ; 8. E, B. तए; 9. E. बत्तीसं ; 10. B. सयाई; 11. E. पयाया; 12. B. थ instead; 13. E. तुमं; 14. B. म्ह'; C. °म्म'; 15.C. च; B. Omits; 16. E. विहाडावेद; 17. E. छप्पि य रायाणो बालवयंसा; 18. E. पव्वाह. [ Page 115] 1. C. अम्हे; 2. E. जम्मणजरमरणाणं ; 3. P. °याणं; 4. E. पव्वाह; 5. E. माणसे; 6. B. जिय'; 7.C. °यतित्तए; 8. C. असीयं; E. असियं; 9.C. दलयइत्तए. [ Page 116] 1. E. Loc. for Accu.; 2. E. B. कारो'; Com. notes कायकोडियाणं; 3. E. B. °विहायं. [ Page 117 ] 1. E. generally °दाणं ; 2. E. च after this ; 3. C. E. हि. [Page 118] 1. E. B. Singular; 2. E. दाहिणि°; 3. E. देविंदे देवराया after this; 4. B. साहट्ट ; 5. E. °पुवीए संपट्ठिया; 6. E. तयाणंतरं. [Page 119] 1. E. पक्खिवइ ; B. पखिवसति;2. E. °निणाए ; 3. E. माणुसगाओ गिहत्थधम्माओ and omits उत्तरिए; 4. P. राय; 5. E. अरहस्स; 6. E. पचाव; .7. E. राजानो; 8. C. सव्व. [ Page 180] 1. E. केवलि उप्पज्जइत्ता; 2. E. किंसुक; B. भिसग्ग; 3. E. B. omit 375; 4. E. STETTII ETESIT ; 5. C. omits the Cpd.; E. some confusion ; 6. C. चुरासी य: 7. E. °स्साई;8. E. B. omit the Cpd.; 9. E. B. छस्सया; 10. B. पणवीसं ; 11. C. कड; E. °कर; 12. C. जुगंते कड; 13. B. दुवास'; Com. also; 14. C. पाओगमणुव; 15. C. B. केवल; 16. E. पक्खेणं after this; 17. E. बुद्धे अंतगडे परिनिव्वुडे after this. [Page 121] 1. E. मागंदी; B. मायंदा; 2.C. °पालए; 3. C. B. °लसं पि; 4. E.Generally वयासि; 5. C. भो; 6. E. ते; C. भो; 7. E. B. मागंदियThroughout; 8. E. अणुजाणित्ता. [Page 122] 1. B. अयाले ; 2. C. समुछिए; E. °च्छिए; 3. B. अतिअट्टि;
E. अणियट्टि'; 4. E. जणि'; 5. E. भंज'; 6. E. घुणा; 7. B. गलियगबंधणा लंबणा; 8.C. सोय; 9. Mss. and P. °घोर; 10. P. छोम; Dict. does not note छोमण : But all Mss. write छोमण; 11. C. भट्ठ; 12. E. धाविय'; 13. E. °गार; B. °कार'; 14. E. B. करकरस्स; 15. E. परणियभंड ; P. °पडियं भंड° etc.; 16. C. B. निवज्जा; E. णिवेज्जा. [Page 128] 1. B. फलगमखंडं; 2. B. संव: 3. E. B. आससंति: 4. E. B. नालिएरा: 5. E. गत्ताई: 6. E.B. सत्तह; 7. B. °ताल°; 8. E. हो. [ Page 124] 1. E, गंडरत्त; 2. E. माउयाई; 3. E. पाडेमि; 4. B. एतेहि; E.तेएहिं; 5. E. पूइयं; B. पुइयं; 6. E. पाडे'; 7. C. B. उवि; Com. उप्पिच्छौ ; 8. B. उदू; 9. E. °दाणेण; 10.C. ददुर;11.C.B. उब्भर(?); .but ब्भ & ज्झ are very similar; 13. E,°विंद; 13.C. उविग्गा generally; 14. B.उदू. [Page 186] 1. B.°वेल्लो; 2. E.B. मयर; 3.C. तएणं; 4.C. फुडा', 5. E. संमुहं; B. सुमुहि; Com. समुहिं; 6. E. वयासि; 7. C. महत्तं; 8. C.
B. सयं9.C. रयं; 10. C. धियं. [Page 126] 1. B. °विए;2.C. कस्साघायणे; Dict. does not give आघायण; 3. E. आवई; B. °वतिं; 4. C. B. ते; many times,
MSs. write ते for से; (i. e. Plural for Bing.). Cp. also the Verbal forms : C. very often writes Plural for Sing.). 5.C. B. E. उबु'; 6. P. ओहिणा after this. [Page 127] 1. C. °लहुगंसि; 2. E. वयासि; 3.
Page #247
--------------------------------------------------------------------------
________________
240
नायाधम्मकहाओ
E. जक्ख instead; 4. P.भे; 5. E. B. भे; 6. P. चेइयं : But the Mss. write a and च alike; चेइयं makes no sense%3; 7. E. जक्ख instead. [ Page 128 ] 1. C, E. सिद्धिं ; This word is often thus wrongly spelt by Mss.; 2. B. पडि; 3. B. पुट्ठातो; 4. E. विधुणामि 5. E. णाह; 6. C. B. वत्तंति; 7. E. तचंपि after this; 8. B. पटुंसि; 9. E. पढ़ि; 10. C. सत्तअट्ट; 11. E. B. °तल°; 12. C. उवागए ; 13. C. सुयं. [ Page 129 ] 1. C. B. °खडगं; 2. C. सत्तअट्ट; 3. E. B. अप्प; 4. E. प्पाडेमि; B. पडेमि; 5. C. अणाढेमाणा; E. °णाढामाणा; 6. E. लोमेहि य before this; 7. E. जमिणं ; 8. E. दीवदेवया; 9. P. उ after this; 10. E. वह; 11. & 12. B. सललियं; C. सलिलियं ; Com. सलीलयं. [Page 180] 1. C. निव्वुय; 2. B. सव्व; 3. E.B. सकलसा; 4. C. णिकछक्क ; E. णिचक्क; 5. E. विण्णण (?); Com. छिण्ण-and explains as Fila vrbich is from sout; 6. C. PT; E. folftaq; 7. E.
हन्नं ; 8. B. तुमें; 9. E. omits ; 10. E. °रिस'; 11. E. विविह; 12. E. B. °सयाउल; 13. E. B. एक्का; 14. B. विउल° (for विमल); 15. E. °लागारं;16. B. सरिसनयणवयणं; 17. C. सद्धामि; 18. C. पि°; 19. C. जाए (for जा ते); E. जाओ: 20. C. B. राहिं: 21. E. B. omit अणु22. E. °लायण्ण; 23. C. Some confusion in this and the next Cpd.; 24. C. गलहत्यण्णोलियमई; E. गलणोलि ; B. गलथणो'; 25. E. B. सड्ढे; Com.
सत्थं; 26. E. B. °प°; 27. E. °प्प'; 28. E. आसुरुतं. [Page 181] 1. B. सरिस'; E, पुरिस'; 2. B. पहि'; 3. C. त्थि'; 4. C. °लिए; P. °लओ; 5. B. निरवेक्खो ; 6. B. निरवेक्खेण; 7. B. महर (for मउय); 8. C, सिद्धि; 9. C. बहुय; 10. E. B. °त्तारं; 11. E. °समुच्छलणं; 12. B. गेण्हणं; 13. E. omits ; C. विभूयं; B. भोगभोगाई भूजमाणा. [Page 182] 1. E. अप्पाहरणं; 2. E. °विऊ; 3. E. writes the Sentence in full. [Page 188] 1. E. thoughout writes different sentences : नामं नयरे होत्था । तस्स णं etc.; 2. E. हीयंति 3. B. पणि'; 4. E. दियाए. [Page 134] 1. E. B. कह; 2. E, पत्ता मुत्तपुप्फफला; 3.C.°क्खाओ; 4. C. देसआरा; 5. C. B. स. [Page 195]1. E. writes full sentences; 2.C. महासमणों; 3. C. °जालाकुले; 4. B. इणमटे; 5. E निसन्ने (for वरगए). [Page 186] 1. E. विस्सा; 2. E. मद्दणिज्जे; 3. C. वयणिज्जे; 4. E. B. throughout सुब्भि and दुब्भि for सुरभि and दुरभि; 5. E. पाओग'; 6. E. B. °णा; 7. E. वाहि. [Page 137 ] 1. E. उवाइणा'; 2. E. कार'; B. करा; 3. B. संवासेति; E.संवासावेइ3; 4. B. ग°; E. गं; 5. E. संवसा. [ Page 188] 1. E. पाणिज्ज°; 2. C. भत्त; 3.0. E. तुम्भे; 4. E. तुम्हे तइया. [ Page 139] 1. E. वयासि; 2.C. जाणिया; 3.C. तुन्भे; E. तुम; 4. E. Reads तं before this; 5. C. बु; E. वु'; 6. B. °च्छंति. [ Page 140] 1. C. Always writes °उविग्गे (single ); 2.C. B. एगओ; E. पच्छागए ( for पच्छा एगयओ); 3. C. तुन्भे. [ Page 141] 1. E. reads after this:-तस्स णं रायगिहे स्सेणिए णामं राया होत्था । तेणं कालेणं 2 समणे भगवं etc.......;2. C. Throughout ददुर; 3. E. °सपरिवाराहि ; B. सरिसाहि; 4. C. °क्खमंते; 5. C. B.
Page #248
--------------------------------------------------------------------------
________________
Variant Readings
241 अन्नयाइ. [Page 142] 1. E. B. रोवि; E. °पाडय; 2. C. E. °रिणिं; B.
राणि 3.C. E. B. जाए; 4.0. कोणा (Single a throughout) 5. E. 'वत्त (for पत्त); 6. B. मत्थ'; E. मत्थ or (च्छ?); P. मच्छ; 7. B. °सदुन; P.°सदन; 8. C. परि%; 9. B. कार: 10. C. E.B. °तिम; 11. C.E. माणा: 12. G.E.भय: B. omits; 13. C. न. [Page 148] 1. E. सुयमणो; C. सुणमणो; 2. E. कार; 3. E. किविण'; 4. E. B. एत्थ; 5. There is some confusion here. E. करोडिया य वायतणहारा; C. B. करोडिकारवा; P. करोडिया कारिया तणहारा eto; 6. C. B. मल्ल'; 7.C. B. °कुसम'; 8. B. साहमणो; E. सावमाणे; In line 1 on this page, Mss. write सोहेमाणे; Com. साहे. [Page 144] 1. E. B. °कलंबकं 2. E. समूससिय; 3. E. B. खासे; 4.C. अरसा ; 5. E. कंडू य उदरे कोटे; B. कंडू उदरे कोटे; 6. E. उव्वे; B. उवलेवणेहि ; C. उव्वलणाहि; 7. C. अवद्दावणेहि; B. 'दावणाहि. [ Page 145] 1. E. °णहि; 2. C. निरूवेहि; B. निस्वेहि ; 3. E. सज्जेपुड; 4. C. गो; 5. E. reads after this : आइजहि य; B. वेल्लीहि य; 6. Mss. मणियारे after this; 7. E. B. विणिमुक्के; 8. C. पीयपाणियं; E. पियपाणियं; 9. C. एस; E. सो; [Page 146 ] 1. E. सालाओ; 2. P.
दणों; 3. B. पा; 4. E. सिरसावत्तं मत्थए अंजलि कट्ट for जाव. [ Page 147 ] 1. E. जावजीवाए after this ; 2. E. °पुरे; B. लीपुरे; 3. E. णयरे होत्था; B. णगरे होत्था; 4. E. writes complete sentences; 5. C. कलायरस्स; 6. B. अत्तिया; 7.C. usually पोटिला and sometimes पोटिल्ला. [Page 148 ] 1. C. always कलायरस्स; E. कालायस्स ; B. कलादस्स; 2. C. E. B. generally omit दारग; 3. C. E. B. माणि ; 4. E. B. रूवेण: 5.C. वाहि:6.C. Always writes कलायरस्स, B. sometimes3B E. कलायस्स or °दस्स; but all Mss. also write कलाए. Thus there is no uniformity regarding the spelling of this word; 7. C. सत्तअट्ठः; 8. C. omits ; E. B. वा instead ; 9. E. सुकं; 9. E. सुंके. [ Page 149 ] 1. C. हत्थअंगु; E. °लियाए; 2. C. हत्थअंगुः; 3. C. पायअंगु; 4. B. °सक्कलीओ; 5. E. अंगमंगाई; B. अंगमंगाय; 6. E. B. पयायामि; E. reads तं after this%3; 7. C. E. B. 'सि'; 8. C. अन्नसुहदायणे; 9. P. सयमेव; 10. E. वटुंति. [Page 150 ] 1. B. हाय'; 2. C. तुभं; 3. . अंबो; P. तेयलिगिहे after this; 4. E. B. °स्सियं; 5. E. B. °द्दा; 6. C. पेहेइ ; 7. E. B. तं णं; 8. C. निक्खवेति; 9. C. E. °लाओ; 10. C. E. पेहेहि. [Page 151] 1. E. मय; B. माल्लियं ; 2. C. लोगहियाई; E. लोगियाई; 3. C. B. जाया; 4. E. °गोयस्स वि; 5. E. दरिसणं; 6. E. नाव; 7. E. 'रासि; 8. C. कलं; 9. C. B. बहुसुया. [Page 152] 1.C. हियवडावणे: 2.C. E. भय': 3.C. गोलिया: 4. C. जाणाहि instead; 5. E. हत्थे before this; 6. E. छाएति instead; 7. E. B. °यारं; 8. B. उवदे; 9. P. पडि (for परि° ); 10. C. कुटंब. [ Page 158] 1. C. तुभं; B. तुमे;2. E. अन्नयरेसु ; B. अणुत्तरेख; 3. F. बोधे; 4. C. अनतरेसु for अनंतरेसु; E. अणुत्तरमु; 5. B. संपत्ते. [Page 154] 1. C. वियंगे होत्था; E. विगित्था; 2. P. °वद्यावए; 3. E. तए णं; 4. E. जाणं; B. जो णं; 5. C. रहे;
31
Page #249
--------------------------------------------------------------------------
________________
242
नायाधम्मक हाओ
6. Com. से; 7. P. पसासेमाणे ; 8. E. कुमारं ; 9. C. तं; B. omits; E. इयं. [ Page 155] 1. B. से वढति ; 2. E. B. मम after this ; 3. C. ज्झयं ; 4. C. "ज्झयं रायं; B. 'ज्झयं; E. ज्झयं णं; 5. E. पटुओ. [ Page 156] 1. E. सए before this ; 2. C. ओइल्ला; E. ( at the bottom in Com. ) - ओइल्ला ; 3. E.. 'लियाए सिलाए गीवं ; 4. E. ज्झामिए; 5. E. omits this sentence : and after this some words are not distinctly legible as the folios have stuck together; 6. E. omits; C. पोसेहिं; 7 E. तेयलिपुत्तेर्णं before this ; E. B. तालउडगे ; 8. E. B. अप्पा ; and E. मुक्खे ; 9. C. पुतं . [ Page 157 ] 1. E. वरसंति ; B. वरिसंति ; 2. E. अरने ; 3. E. B. omit ; 4. E. तरिउं; 5. E. B. पवहणं ; 6. B. णा ; 7 E वयासी ; 8. E. सुभेणं अज्झवसाणेणं after this ; 9. Mss. omit पुत्त'; 10. E. पंचमह; 11. E. 'वट्ट. [Page 158] 1. B. धण्णे throughout. [ Page 159] 1. Mss. बयासी ; 2. Com. पंडुरगे ; 3. Com. गिहिधम्मे वा धम्मचिंतए वा ; 4. C. अहिच्छ . [ Page 160 ] 1. B. नाइविगिट्ठेहिं; 2. E. पयाणेहिं instead ; 3. E. B. देसग्गंते; 4. C. ससिरीया instead ; 5. E. केवि ; 6. E. After this 'ठिच्चा तत्थ ( fcr सत्थ ). [ Page 161 ] 1. E. नो रज्जेइ after this. [ Page 162 ]1. C. E. भू ; 2. E. C. वाराए; 3. E. B. क्खडेइ; 4. E. क्खडेइ; 5. P. अभोज्जं after this; 6. E. B. अह' ; 7. E. B. °लिंबो; 8. E. B. omit ताव; 9. E. B. तित्ता [ Page 163] 1. E. B. ; 2. E. सुहंसुहेणं विहरमाणा after this ; 3. E. उवगा ; 4. C. रूयं; 5. P. निसरणट्टयाए; 6. C. B. ग्गहगे ; 7. E. °सि ; B. °स° ; 8. E. ताओ; 9. E. B. तित्तगं. [ Page 164 ]. 1. C. यं ; 3. E वायं अचित्तं थंडिलंसि एगंते ; 4. C. सू; 5. C. ममं तं [ Page 165]1. B. वदेस ; 2. E. B. अंतियं ; 3. C. B. पुव्वा'; 5. C. सा नागसिरी माहणी जाव निसिरइत्ति after this ; 6. [ Page 166] 1. B. अह ; 2. E. विगयसिरी after this ; 3. P. जाए instead ; 4. C. °याई; 5. C. णाई ; 6. B. वहिज्जमाणी before this ; 7. C. E.; [ Page 167] 1. C. B. देह ; E देहिंवलियाए ; E. B. नरएसु ; 3. E. उक्कोसं तेत्तीससागरो° ; 4. C. उववट्टेत्ता ; 5. E. नरएसु; B. नरए; 6. C. B. omit; 7. B. पयाया; 8. C. सुक° ; 9. C. अम्हा ; 10 and 11. E. सुकुमा' ; [ Page 168 ] 1. C. generally उमुक्क ; 2. C. °कि ; 3. P. गिहस्स instead ; 4. E. रूत्रेण; 5 E धेज्जा; 6. E. omits; C. B. सि instead ; 7. C. भण after this; 8. B. मम after this. [ Page 169] 1. C. ° ऊए ; 2. E. B. जाव instead ; 3. E. B. पट्टयं ; 4. C. E. B. सी°; 5. E. B. omit अग्गि; 6. B. पडिसं ; 7. C. तिलगं; B. तलिगं [ Page 170] 1. C. always महुत्त ; 2. B. सयणिजंसि ; 3. E. अपास ; 4. C. तलगाओ ; B. तलिगा ; 5. E. अणु' ; B. 'जे'; 6. C. गणइ ; B. अवंगणइ ; P. 'गुण्डइ. [ Page 171] 1. E. B. दोसं only; 2, C. तुब्भे ; B. तुमें ; 3. C. तए णं before this ; B. तेणं; 4. C. सरप्प; 5 E. पवेसं; B. जलप्पवेसं वा in addition to
°ख्यं ; 2. E.
B. कुड़ंतरिए; E °तरिए; 8. C. वलिए;
वायं वा; 6. B. वेळ; 7. C. कुंड
;
मम तं; E. इयं ; 4. E.
E. विट्ठे.
Page #250
--------------------------------------------------------------------------
________________
Variant Readings
243
E. विलए; B. विलज्जिए; 9. E. मणोरमा; 10. C. E. दंड; 11. E. °cपवे. [Page 172] 1. C. E. क; 2. C. उवलेहति; 3. B. अभं; 4. E. गंधुव्व: B. गंधु; 5. E. °लए; B. °लाए; 6. C. तलगंसि; B. तिलगंसि. [Page 174] 1. B. वसि; 2. B. °वतियाए; 3. C. E. रोवेइ ; B. रोयइ; 4. E. B. वियारा; 5. E. मीओ; 6. E. हइ; 7. E. °बाउसिया; B. पाउसा; 8. E. उदयतिएण. [ Page 175 ] 1. C. अणा; 2 C. दुपए; B. दूवए; 3. B. धट्ठज्जणे. [Page 176] 1. E. B. होउ; 2. B. हीया; 3. Mss. Sometimes °° and sometimes oq°; I have henceforth retained oqo throughout; 4.'2' after दोवई stands for the word 'रायवरकन्ना'; 5. E. B. Instr. for Loc.3 6. E. B. 'डाहे ; 7. Some confusion here; C. अज्जोया (or पा?)ए; E. अज्जोया (or पा?) एणं; B अज्जोया (or पा?) एण; 8. E. B. वरयामि; 9. E. B. °द्ध; 10. E. मह. [Page 177] 1. E. °दाणियं; 2. E. 'दाणि; 3. E. मह. [ Page 178] 1. B. खिप्पामेव भो instead; 2. E. किवं; 3. C. अजनं ; 4. E. सेल्लं; 5. E. °घोष; 6. E. °सिंधु'; 7. E. B. भेसग; 8. E. B. विराडं; 9. E. कियंगं; B. कीयग्गं. [ Page 179] 1. B. आगमं; 2. E. Singular; 3. E. संतुट्ठा. [ Page 180] 1. C. भत्त; 2. E. B. पच्चावर; 3. B. धज्ज°; 4. B. नामंकएसु; 5. C. विहरह; 6. C. किए; 7. C. कल्हं. [ Page 181 ] 1. E. णिसेह: 2.C. निसेइ: E. omits; 3. E. °मयह; 4. C. B. किडा; 5. E. रुहइ; 6. C. °द्धणिं; 7. C. B. दर. [ Page 182 ] 1. C. °समत्थ; 2. E. °विकंत; 3. E. B. omit दस ; 4. E. °पुरिसाणं तेलोक्क' etc.; 5. E. B. पुणो; 6. E. omits; B. लोति and :omits होइ; 7. E. वयइ; 8. B. धटुज्जण° always%3B 9. MSS. हइ ; 10. E. करइ ; B. कारवेइ ; 11. E. °कारी ; B. °कारे. [Page 188] 1. E. B. °खंभ; 2. E. B. सए आवासे; 3. E. से; 4. E. ण्हाणेइ; 5. B.
कार. [ Page 184 ] 1. E. B. त्थोवत्थिए; 2. C. B. स; 3. C. E. डंडकमंडल; 4. B. कच्छवीए; 5. E. B. °सेल; 6. B. °अभि; 7. B. °भ ; 8. C.
कोऊहल°; 9. P. and Com. एकमणि-obviously wrong for पक्कमणिं ; 10. E. गगण महि° ; 11. Com. थिमियमेइणीयं णिन्भरजनपदं; 12. E. ओलोइयरम्मं; B. ओलोयंते; 13. E. समावयइ ; 14. E. B. °पच्च. [ Page 185 ] 1. There is hesitation among Mss. re. अमर' or अवर; 2. B. सतिमं ( omits पि). [Page 186] 1. E. तं instead; B. एयं ; 2. C. ति वा ; 3. E. पियत्ताए; 4. E. °हिले; 5. C. उवसो; 6. C. मह; 7. E. इमे; 8. E. सओ पासाओ. [ Page 187 ] 1. C. जुहु; 2.C. महु'; 3. B. कयं; 4.C. बहिया; 5. E. उक्खित्ता. [ Page 188] 1. C. एव; 2. E. जाव instead ; 3. E. उक्खित्ता; 4.C. करेइ ; E. करिंति. [Page 189 ] 1. B. °उरवरगए; 2. C. एवं; 3. E. B. omit. [Page 190] 1. B. ताडेह; 2.C. B. सद्धं ; 3. Not in Mss.; 4. P. साहरिया; 5. C..मए; 6. E. °समुद्दमझे; 7. E. जेण; B. जो णं; 8. C. सद्ध. [ Page 191] 1. E. B. अक्क; 2. E. 'नाहा; B. °णाहा; 3. B. धी° for घिद; 4. E. आणमाणे; 5. C. दारए; 6. E.
Page #251
--------------------------------------------------------------------------
________________
244
नायाधस्मकहाओ
आक; B. अणुक्क; 7. B. अवदा; 8. E. B. निच्छू; 9. E. B. अभि'; 10. C. B. उवदेस'; 11. E. 'विकप्पणाविकप्पहि. [ Page 192 ] 1. B. जुज्झह;
E. जुज्झिहिह ; 2. B. पिच्छेह ; E. पेच्छिहिह ; 3. E. °द्धयपडागा; B. 'पडागा ; 4. C. पुम'; 5. E. तणु'; 6. C. °यन्नं ; B. °वनं ; P. °वण्णं. [ Page 193 ] 1.C. B. रोहासज्जे Cp. Supra; 2.C. करेणं; 3. E. न याणसि; 4. E. उत्तमपुरिसाणं after this; 5, E. मं for णं ; 6. C. °माणेमाणं ; E. B. हव्वमाणे only; 7. E. भयमत्थ. [Page 194] 1. C. B. किमन्ने ; 2. There seem to be some confussion here ; E. सद्दाइ; B. सदाइ सुणेइ (instead of भद्दा); P. also; 3. Mss. किमन्ने. [Page 195] 1. B. एयं; 2. E. B. वेलाउले; 3. E. पंचजन्नं ; 4. C. आगयस्स; 5. E. न जाणसि. [ Page 196 ] 1. E. ट्ठिया णावं ; 2. E. मुयंति instead ; 3. E. भाग; 4. C. महु; 5. E. उस्सेमो (?); 6. C. सुसुमूरेइ ; E. सुमसूरेइ , P. चूरेइ instead. [Page 197 ] 1. E. कोटे ; B. कोड्डि; 2. C. वाइवयइत्ता; E. B. °वइत्ता; 3. E. वुच्चाइ ; P. notes जुज्जइ; 4. E. अब्भइवयणा; B. अपूई. [Page 199] 1. C. B. ट्र'; 2. B. सुरट्ठा instead; 3. E. वंदए; 4. C. हत्थि. [ Page 200] 1. P. एयमटुं after this; 2. B. पचुविक्खंति; 3. B. °गतियं ; 4. Mss. सेत्तजं; 5. B. अणवकंख'; 6. Mss. जे; 7. E. Throughout-जुहिद्विल; 8. C. दुवइस्स; B. दुवतीस्स. [Page 201] 1. E. B. संजत्ता; 2. E. संज; 3. E. B उप्पाइय; 4. E. समुत्थिए; 5. E. आधु(or पु? )निय; 6. C. सूईइ ; 7. E. गभेजगए; C. B. गभेल्लगा; 8. C. म; 9. E. संवूढा ; B. °बू; 10. C. कइ. [ Page 202] 1. E. °याए; 2. C. तए; 3. E. नगारा ; above also; 4. B. पोयवहणपट्टणे ; 5. E. एगमग्गद्वियाहिं ; 6. E. इव instead; 7. B. भो; 8. E. कहिं ; 9. E. पुवदितु ; 10. E. B. संवूढा; 11. E. णगारा throughout. [Page 203] 1. E. सोडदिय: 2. B. Supplies the passage; 3. B. पोयवहणदाणे: 4. E. उ(तु?)टुंति. [Page 204] 1. E. B. सोई; 2. E. तुटुंति ; 3. C. निकरे; 4. C. B. पोर; E. पोराणगस्स; 5. C. B. फासिंदिय only; E. फासिंदियाई ; 6. C. B. 'गोउरा. [Page 205] 1. E. चाएंति; 2. C. पोयवहणे; 3. E. संज; 4. C. B. अविलाणेहि ; 5. P. वेलप्पहारेहि य after this; 6. P. चित्त (Probably wrong for वित्त); 7. E. B. छिवप्प; 8. E. B. °ट्टिस्सइ; 9. E. °ककुहाहिरामे'; C. कवुहा. [Page 206] 1. P. कसायंबमहुरं; B. omits अंबिरं; 2. Mss.
जे° ; 3. C. विरिल्लिरो ; 4. Com. °सुहेसु ; 5. Com. °करेसु. [ Page 207 ] 1. C. सूंसमा ; B. सुसमा ; E. सुसमा ; I have retained सुसुमा throughout; 2. C. आडेलियाओ; E. आलोडिइयाओ; : .C. पोतुल्लए ; E. पोत्तलए; 4. E. साडुलए; C. लंगोटा instead ; 5. E. खिज्जणाहि ; 6. E. B. उवलंभणियाहि ; 7. MSS. omit. [ Page 208] 1. E, निभं; B. निन्भच्छेइ ; 2. E. चिट्ठइ instead ; 3. C. अणा ; E. हट्ठि; 4. E. चोर; 5. E. 'कोडव 6. E. 'प्पवेसफरिसो व ; 7. B. कूवियजणस्स ; 8. B. तक्करसेणा; P. चोरसेणा; 9. C. कुडंगेयाणं वि ; B. कुंडगे ; 10. E, निप्पाणं; 11. E. भामाणे ; B. ब्भमाणे. [ Page 209] 1. E. °णाहिवइं 2. B. पि हु; 3. C. B. तस्स ; 4. C. सद्धं.
Page #252
--------------------------------------------------------------------------
________________
Variant Readings
245
[ Page 217 ]
[ Page 218 ]
[ Page 210] 1. C. E. असणेणं ४ ; 2. C. संसमा ; E. सुंसमा ; 3. C. पुव्वाव; 4. E. णिक' ; B. णिक्क; 5. E. अंसा' ; 6. Com. लासियाहिं; 7. C. दीवा' ; E. B. दावा'; 8. C. छिप्पंतरे ; E. B. छिप्पत्तरे हि ; 9. C. पचावराह कालसमय स after this ; 10. C. गेहं ; E. गहवनं णं; 11. C. मुइ ; 12. C. तालउग्घा ' ; E. तालालु' ; B. तालुग्घाणि; 13. B. जो. [ Page 211]1. E. B. 'ह' ; 2. C. ' तयासे. [ Page 2121]. E. अगा° ; 2. E. पम्हु ; 3. E. वियलिया ; B. 'विएयलिया; 4. E. फर° ; 5. E. पंचहिं पुत्तेहिं ; 6. C. कुहस्स 2; 7. C. परभमंते ; P notes the V. L. परर्द्धते ; 8. C. तए णं; 9. B. अवद्धट्ठा ; P अवहिट्ठा ( ? ). [ Page 213 ] 1. E. °हिह ; 2. C. E. ट्ठव ; B. ठा° ; 3. B. E. णित्थरेह ; 4. E. अवत्थडा ; B. अवद्धट्ठा; 5. E. B. 'धुक्के'. [ Page 215] 1. E वासे after this ; 2. E. af after this; 3. C. ge-but not consistent; 4. E. gives the whole sentence ' धम्मघोसा नामं etc. [ Page 216]1. B. महया २ ; 2. C. °° ; 3. E. सकंपं ; 4. E. B. तेइच्छं; 5. C. रोगातंकाओ ; 6. संमु 1. E. इत्ता ; 2. E B. विग्गो ; 3. E. वह ; 4. E. B. अम्म. 1. C. ° देइ; B. आसाइए. [ Page 219 ] 1. B. विणिघाय ; 2. E B. एक्का'; P. एक्क' ; ( E. एक्कासराणि ). [ Pāge 220] 1. C. B. cmits. [ Page 221 ] 1. E. समणे भगवं महावीरे instead ; 2. E. वर्डिसए विमाणे ; 3. E. जत्थ ; B. गत्थ; 4. C. E. निसेइ; B. निमेइ; 5. C. आभोगियं. [ Page 222 ]1. C. त्थणी; B. पडिपुच्छ (त्थ ? ) णी; E. पडियत्थणी ; 2. C. B. नवुस्सेहे ; 3. E दियं ; 4. E. परिक्खित्ता. [ Page 228 ] 1. C. सुहेणं ; 2. C. जरमर ; 3. C. छत्ताए; E. छताहिईए; 4. B. राईसए [ Page 224 ] 1. E कालिसिस्सिणिं; 2. E. सिस्सिणिं; 3. C. चेइए ; B. वे ( or चे ? ) तेइ ; 4. E. अज्जियं; 5. E. B. पाउ; 6. C. E. B. पाउ [ Page 225] 1. E. अन्नमन्नं instead ; 2. C. B. वसित्ता ; 3. B. पडिक्कं ; C. पाडियकं ; 4. C. छेदेइ; 5. E. अवतरिया only ; 6. E. भाग; B जाएभाग 7. E. उन्त्र [ Page 226 ] 1. B. निरुं ; 2. E. विमाणे instead [ Page 227 ] 1. E. वूया after this ; B °तिमे; B. इमे ; 3. E. इला ; 4. E. इला° ; 5. C. अयले ; 6. C. अइला Probably confunsion of the two spellings; B. अला; 7. E. सोतरया ; P. कमासतेरा ? ; 8. C. 'देवस्स विसेसा. [ Page 228] 1. C. विऊ य पुन्ना ( त्ता ? ) 2. E. बहुपुण्णिथा ; 3. B. उत्तरमायारया वि य; 4. C. तारया ; E. भरिया विय; 5. C. फडाइया ; B. फलाइया ; B. कच्छकच्छावईफडाइय ; 6. E. कालिंदाणं; 7. C. अइखुराए; B. अरक्खए; 8. C. अइखुराए; B. क्ख' [ Page 229 ] 1. E. भंडी° ; B.भंडी ; C. omits भंडी ; 2. C. सुई ; B. सूती ; 3. C. B. नवमिया.
चूय; % E
Pages No. 233-245, Printed at the Aryabhushan Press Poona 4
Page #253
--------------------------------------------------------------------------
Page #254
--------------------------------------------------------------------------
________________ By the Same Author (1) Samaraicchakaba (Ch. VI) (2) Paumachariya (Chs. I-IV) (3) Antagadadasao; Aputtarovavaiyadassio and Bambhadatta (4) Rayapasepaijja (Second part) (5) Dasavealiya Sutta (Chs. I-VI) (6) Agadadatta (7) Nayadhammakahko (Chs. IX & XVI) All these texts are edited with an Introduction, Notes and English Translation. For copies apply to :Prof. N. V. Vaidya, M.A. Fergusson College, Poona