SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 59 -III.51] नायाधम्मकहाओ ॥तचं अज्झयणं॥ (49) जइ णं भंते ! समणेणं जाव संपत्तेणं दोबस्स अझयणस्स नायाधम्मकहाणं अयमढे पन्नत्ते तइअस्स अज्झयणस्स के अहे पन्नते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था वण्णओ। तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए सुभूमिभागे नाम उज्जाणे सेव्वउयपुप्फफलसमिद्धे सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुबद्धे । तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरपुरस्थिमे एगदेसंमि मालुयाकच्छए होत्था वण्णओ । तत्थ णं एगा वर्णमयूरी दो पुढे परियोगए पिटुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्टिप्पमाणे मयूरी अंडए पसवइ २ सएणं पक्खवाएणं सारक्खमाणी संगोवेमाणी संचिढेमाणी विहरइ । तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तंजहाजिणदत्तपुत्ते य सागरदत्तपुत्ते य सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्ता अन्नमन्त्रमणुव्वया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियइच्छियकारया अन्नमन्नेसु गिहेसु कमाई करणिज्जाई पच्चणुब्भवमाणा विहरति । ___(50) तए णं तेसिं सत्यवाहदारगाणं अन्नया कयाइं एगयओ सहियाणं समुवागयाणं सनिसण्णाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुष्पजित्था- जन्नं देवाणुप्पिया! अम्हं सुहं वा दुहं वा पव्वजी वा विदेसगमणं वा समुप्पज्जइ तं गं अम्हेहिं एगयओ समेची नित्थरियव्वं तिकटु अन्नमन्नमेयारूवं संगारं पडिसुणेति सकम्मसंपउत्ता जाया यावि होत्था। (51) तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चंउसटिकलापंडिया चउँसहिगणियागुणोववेया अउणत्तीसविसेसे रममाणी एकवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय जाव असियज्झया सहस्सलंभा विदिन्नछत्तचामरबालवीयणिया कण्णीरहप्पयाया वि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy