________________
$8
नायाधम्मक हाओ
[ II. 48
-
धणस्स विचित्तं धम्ममाइक्खति । तए णं से धणे सत्थवाहे धम्मं सोचा एवं वयासी – सद्दहामि णं भंते! निग्गंथे पावयणे जाव पव्वइए जाव बहूणि वासाणि सामण्णपरियागं पाउणित्ता भत्तं पश्ञ्चक्खाइत्ता मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए छेदित्ता कालमासे कालं किश्वा सोहम्मे कप्पे देवताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं धणस्स वि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता । से णं धणे देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खणं भवक्खएणं अनंतरं चयं वइत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं करेहिइ ।
(48) जहा णं जंबू ! धणेणं सत्थवाहेणं नो धम्मो त्ति वा जाव विजयस्स तक्करस्स ताओ विपुलाओ असणाओ ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए एवामेव जंबू ! जेणं अम्हं निग्गंथे वा जाव पव्वइए समाणे ववगयण्हाणमद्दणपुप्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वण्णहेडं वा रूवहेडं वा बैलविसयहेउं वा तं विपुलं असणं ४ आहारमाहारेइ नन्नत्थ नाणदंसणचरित्ताणं वहणट्टयाए से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाण य सावियाण य अवणिज्जे जाव पज्जुवासणिज्जे भवइ । परलोए वि य णं नो आगच्छइ बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयणाणि य एवं हियउप्पायणाणि य वसणुष्पायणाणि य उल्लंबणाणि य पाविहिर अणाईयं च णं अणवदग्गं दीहमद्धं जाव वीईवइस्सइ जहा व से धणे सत्थवाहे ।
एवं खलु जंबू ! समणेणं जाव संपेत्तण दोषस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तिबेमि
॥
॥ बीर्य अज्झयणं समतं ॥