________________
नायाधम्मकाओ
अज्झयणापन्नत्ता, तं जहा - उक्खित्तणाए जाव पुंडरीए तिंय, पढमस्स णं भंते ! अझयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे ' नामं नैयरे होत्था । वण्णओ | गुणसिलए चेइए। वष्णओ । तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था । वण्णओ । तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया । वष्णओ ।
(7) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणनीइसुप्पउत्तनयविहिनू ईहापोहमग्गणगवेसण अत्थसत्थमइविसारए उत्पत्तियाए वेणइयाए कम्मियीए पारिणामियाए चंडव्विहाए बुद्धीए उबवेए सेणियस्स रनो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छरसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वकज्जेसु सव्वभूमियासु लद्धपञ्चए विइण्णैवियारे रज्जधुरचिंतए या होत्था । सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेडरं च सयमेव समुपेक्खमाणे २ विहरइ | (8) तस्स णं सेणियस्स रनो धारिणी नामं देवी होत्था जाव सोणयस्स रन्नो इट्ठा जाव विहरइ ।
( 9 ) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कंट्ठगलट्ठमट्ठसंठियखंभुग्गयपवरवरसालभंजियउज्जलमाणिकणग
-1.9]
रयणधूभियविडंकजालद्धचंदनिज्जूहकंतर कणयालिचंदसालियाविभत्तिकलिए सरसच्छेधाऊवलवण्णरइए बाहिरओ दूमियघट्टमट्ठे अभितरओ पसत्तसुविलिहियचित्तकम्मे नाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमैलयाफुल्लवल्लिवरपुप्फजाइउल्लोयचित्तियतले चेंदणवरकणगकलससुणिम्मियपडिपुज्जियसरसपउमसोहंतदारभाए पयरगलंबंतमणिमुत्तदा
मसुविरइयदारसोहे सुगंधवरकुसुममध्यपम्हलसयणोवयारमणहिययनिव्वुइयरे कप्पूरलवंगमलयचंद णकालागरुप वरकुंदुरुक्कतुरुक्कधूवडज्झंत