________________
बायाथम्मकाओ
[V.61
सुर
केवलिपनतं धम्मं निसामित्तए । धम्मका भाणियध्वा । तए णं से परिव्वायए थावच्चापुत्तस्स अंतिए धम्मं सोच्चा निसम्म एवं बयासीइच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंढे भविता पव्वइत्तए । अहासुहं देवाणुप्पिया जाब उत्तरपुरत्विमे दिसीभाए तिदंडयं जाब धाउरत्ताओ य एगंते ऍडेइ २ सयमेव सिहं उप्पाडेइ २ जेणेव थावच्चापुत्ते २ तेणेव उवागच्छइ जाव मुंडे भवित्ता जाव पव्वइए सामाइयमाइयाई इक्कारस अंगाई चोइसपुव्वाइं अहिज्जइ । तणं थावच्चात् सुयस्स अणगारस्स सहस्सं सीसन्ताए बियरैइ । तए णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ । सए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीयपव्वए तेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २ दुरूइइ २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जान पाओवगमणं कैए । तए णं से थावच्चापुत्ते बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए छेएइ जाव केवलवरनाणदंसणं समुप्पाडेत्ता तओ पच्छा सिद्धे नाव प्पहीणे ।
(61) तए णं से सुए अन्नया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छइ धम्मं सोच्या जं नवरं देवाणुप्पिया ! पंथगपा मोक्खाई पंच मंतिसयाई आपुच्छामि मंडुयं च कुमारं रज्जे ठावेमि तओ पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि । अहासुरं । तपणं से सेलए राया सेलगपुरं नगरं अणुप्पविसइ २ जेणेव सए गिहे जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छइ २ सीहासणे निसण्णे । तए णं से सेलए राया पंथगपामोक्खा पंच मंतिसया सहावेइ २ एवं वयासीएवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे निसंते । से वि य मे 1 धम्मे इच्छिए पडिच्छिए अभिरुइए । अहं णं देवाणुपिया ! संसारभउब्विग्गे जाव पव्वयामि । तुब्भे णं देवाणुप्पिया किं करेह किं ववसह किं वा मे हियइए समत्थे ति ? तए णं ते पंथगपामोक्खा सेलगं
78
-
--