________________
-V.60]
नायाधम्मकाओ
मितसरिसवया ते तिविहा पन्नत्ता तंजहा - सहजायया सहवड्डियया सहपंसुकीलिया य । ते णं समणाणं निग्गथाणं अभक्खेया । तत्थ णं जे ते धन्नसरिसवया ते दुबिहा पन्नत्ता तंजहा - सत्थपरिणया य असत्थपरिणया य । तत्थ णं जे ते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जे ते सत्थपरिणया ते दुविहा पन्नत्ता तंजहा फासूया य अफासुया य । अफासुया णं सुया ! नो भक्खेया । तत्थ णं जे ते फासुया ते दुविहा पन्नत्ता तंजहा - जाइया य अजाइया य । तत्थ णं जे ते अजाइया ते अभक्खेया । तत्थ णं जे ते जाइया ते दुविहा पन्नता तंजहा एसणिज्जा य असणिज्जा य । तत्थ णं जे ते असणिज्जा ते अभक्खेया । तत्थ णं जे ते एसणिज्जा ते दुविहा पद्मत्ता तंजहा - लद्धा य अलद्धा य । तत्थ णं जे ते अलद्धा ते अभक्खेया । तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्वेया । एएणं अट्ठेणं सुया ! एवं वुच्चइ सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा नवरं इमं नाणत्तं इत्थिकुलत्था य धन्नकुलत्था य । इत्थिकुलत्था तिविहा पन्नत्ता तंजहा कुलवहूया य कुलमाउया इ य कुलधूया इ य । धन्नकुलत्था तहेव । एवं मासा नवरं इमं नाणत्तं – मासा तिविहा पन्नत्ता तंजहा - कालमासा य अत्थमासा य धन्नमासा य । तत्थ णं जे ते कालमासा ते णं दुवालसविहा पन्नत्ता तंजहा - सावणे जाव आसाढे । ते णं सममाणं २ अभक्खया । अत्थमासा दुविहा - रुप्पमासा य सुवण्णमासा य । ते णं अभक्खेया । धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अबट्ठिए भवं अणेगभूयभावभविए वि भवं ? सुया ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । से केणट्ठेणं भंते ! एगेवि अहं जाव सुया ! दव्वट्टयाए एगे वि अहं नाणदंसणट्टयाए दुवे वि अहं पएसया अक्खए बि अहं अव्वए वि अहं अवट्ठिए वि अहं उबओगट्र्याए अणेगभूयभावभविए वि अहं । एत्थ णं से सुए संबुद्धे थावच्चापुत्तं बंदर नमसइ २ एवं बयासी - इच्छामि णं भंते ! तुब्भं अंतिए.
-
-
1
-
-