________________
नायाधम्मक हाओ
[V.60
-
तए णं से सुए सुदंसणं एवं वयासी – तं गच्छामो णं सुदंसणा । तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाई च णं एयारूबाई अट्ठाई हेऊई पसिणाई कारणाइं वागरणाई पुच्छामो । तं जइ इमाई अट्ठाई जाव वागरइ तओ णं वंदामि नम॑सामि । अह मे से इमाई अट्ठाई जाव नो से वागरेइ तओ णं अहं एएहिं वेब अहिं ऊहिं निप्प पासिणवागरणं करिस्सामि । तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सार्द्धं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ २ थावच्चापुत्तं एवं वयासी
-
!
जत्ता ते भंते ! जवणिज्जं ते अव्वाबाहं फासूयविहारं ? तर णं से थावचा पुत्ते सुरणं एवं वृत्ते समाणे सुयं परिव्वायगं एवं वयासी - सुया ! जत्तावि मे जवणिज्जं पि मे अव्वाबाई पि मे फासु विहारंपि मे । तए णं सुए थावश्चापुत्तं एवं वयासी - किं भंते ! जत्ता ? सुया जं णं मम नाणदंसणचरित्ततव संजममाइएहिं जोएहिं जोयणा से तं जत्ता । से किं तं भंते ! जवणिज्जं ? सुया ! जवणिज्जे दुबिहे पश्न ते तंजा - इंदियजवणिज्जे य नोइंदियजवणिज्जे य । से किं तं इंदियअवणिज्जं ? सुया ! जं णं ममं सोयंदियचाख दियघानिंदियजिभिदियफासिंदियाइं निरुवहयाई वसे वट्टंति से तं इंदियजवणिज्जे । से किं तं नोइंदियजवणिज्जे ? सुया ! जं णं कोहमाणमायालोमा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे । से किं तं भंते ! अब्वाI बाहं ? सुया ! जं णं मम वाइयपित्तियसिंभियसन्निवाइय विविहरोगायंका नो उदीरेंति से तं अव्वाबाहं । से किं तं भंते ! फाविहारं ? सुया ! जं णं आरामेसु उज्जाणेसु देउलेसु सभासु पवासु इत्थीपसुपंडगविवज्जियासु बसहीसु पाडिहारियं पीढफलगसेज्जासंथारयं ओगिव्हित्ताणं विहरामि सेतं फाविहारं । सरिसवैया भंते! किं भक्खेया अभक्खेया ? सुया ! सरिसवया भक्खेया वि अभक्खेया वि । से केणद्वेणं भंते ! एवं वच्चइ सरिसवया भक्या वि अभक्खेया वि ? सुया ! सरिसवया दुविहा पन्नता तंजहा - मित्तसरिसवया य धन्नसरिसवया य । तत्थ णं जे ते
76