________________
179
-XVI.123]
मायाचम्मकहायो गामागरनगरेसु अणेगाइं रायसहस्साई बाब समोसरह । लए णं से दूर सहेव निग्गच्छद जेणेव गामागर तहेव जाब समोसरह । तए णं ताई भणेगाइं रायसहस्साई तस्स दूयस्स अंतिए एयमहं सोचा मिसम्म हट्ठा तं इयं सकारेंति सम्माणेति २ पडिविसति ।लए ते वासुदेवपामोक्खा बहषे रायसहस्सा पसेयं २ पहाया सन्नरहस्थिसंधपरगया मया हयगयरहभडचडगरपहकर सएहिं २ नगरेहितो अभिनिग्गच्छंसि २ जेणेव पंथाले जणपए सेणेष पहारेत्य गमणाए।
(183) पए णं से दुवए राया कोडंबियपुरिसे सहावेइ २ एवं अयासी - गह गं तुम देवाणुप्पिया! कंपिलपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एणं महं सयंवरमंडवं फरोह अणेगखंभसयसजिविडं लीष्टियसालिभंजियागं जाब पञ्चप्पिणति । तए से दुवए राया दोपि कोढुंबियपुरिसे सहावेइ २ एवं बयासी - खिप्पामेव भो देवाणुप्पिया ! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । ते वि करेता पश्चप्पिणंति । तए णं से दुषए राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमेणं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिखुडे अग्धं च पन घ गहाय सविड्डीए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामोक्ता बहवे रायसहस्सा लेणेव उवागच्छइ २ ताई वासुदेवपामोक्खाइं अग्घेण य पजेण य सकारेइ सम्माणेह २ तोसं वासुदेवपामोक्खाणं पत्तेयं २ आवासे वियरइ । तए णं हे वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उपागच्छंति २ हथिलंधेहिंतो पञ्चोरुहंति २ पत्तेयं २ खंधावारनिवेसं करेंति २ सएहुँ २ आवासेसु अणुप्पविसंति २ सएसु आवासेसु य आसणेसु य सयणेसु य सभिसण्णा य संतुर्यटा बहूहिं गंधव्वेहि य नाडएहि य उवगिजमाणा य सबनञ्चिन्नमाणा य विहरति । तए णं से दुवए राया कंपिल्लपुरं नवं अणुप्पबिसइ २ विपुलं असणं ४ उवक्खडावेइ २ कोडुंबियपुरिसे सहावेइ २ एवं बयासी - गच्छह गं तुम्भे देवाणुप्पिया! विपुलं असणं ४ सुरं च मन च मंसं च सीधुं च पसमं च सुबहुपुप्फवत्थगंधमलालंकारं च