SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 178 नायाधम्मकहानो [XVI.122जहाविभवइड्डिसक्कारसमुदएणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धाति । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चप्पिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुहविजयपामोक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामोक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिबुडे सव्विड्डीए जाव रवेणं बारवई नयरिं मझमझेणं निग्गच्छइ २ सुरद्वाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झंमझेणं जेणेव कपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । तए णं से दुवए राया दोचं पि दूयं सहावेइ २ एवं वयासी- गच्छह 'णं तुमं देवाणुप्पिया ! हथिणारं नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयहहं समणिं कीवं आसत्थामं करयल जाव कटु तहेव जाव समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए। एएणेव कमेणं तच्चं दूयं चंपं नयरिं । तत्य गं तुमं कण्हं अंगराय सल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूर्य सुत्तिमई नयरिं । तत्थ णं तुमं सिसुपालं दमघोससुर्य पंचमाइसथसंपरिघुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्थिसीसं नयरिं । तस्थ णं तुमं दमदंतं रायं करयल जाव समोसरह । छडे दूयं महुरं नयरिं । तत्व णं तुमं धरं रायं करयल जाप समोसरह । सत्तमं दूयं रायगिहं नयरं । तत्थ णं तुमं सहदेवं जरासंधसुयं करयल भाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं। तत्थ णे तुम रुप्पि मेसगसुयं करयल तहेष जाव समोसरह । नवमं दूयं विराटं नयरिं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल आष समोसरह । इसमें दूयं अवसेसेसु
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy