SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ -VIII.781 नामाधम्मकहाओ सरित्तयं सरिव्वयं सरिसलावण्णजोव्वणगुणोववेयं कणगमयं मत्थयच्छिई पउमप्पलपिहाणं पडिमं करेइ २ जं विउलं असणं ४ आहारेइ सओ मणुनाओ असणाओ ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामईए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तए णं तीसे कणगामईए जाव मत्थयछिड्डाए पडिमाए एगमेगांस पिंडे पक्खिप्पमाणे २ तओ गंधे पाउन्भवइ से जहानामए अहिमडे इ वा जाव एत्तो अणितराए अमणामतराए चेव । (73) तेणं कालेणं २ कोसला नाम जणवए । तत्थ णं सागेए नाम नयरे । तस्स णं उत्तरपुरस्थिमे दिसीभाए एत्थ णं महेगे नागघरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे । तत्थ णं सागेए नयरे पडिबुद्धी नाम इक्खागराया परिवसइ पउमावई देवी सुबुद्धी अमच्चे सौमदंड० । तए णं पउमावईए देवीए अन्नया कयाइ नागजन्नए यावि होत्या । तए णं सा पउमावई नागजन्नमुवट्टियं जाणित्ता जेणेव पडिबुद्धी करयल जाव एवं वयासी - एवं खलु सामी ! मम कल्लं नागजन्नए भविस्सइ । तं इच्छामि गं सामी! तुब्भहिं अब्भणुनाया समाणी नागजनयं गमित्तए । तुब्भेवि णं सामी! मम नागजनयंसि समोसरह । तए णं पडिबुद्धी पउमावईए एयमढे पडिसुणेइ । सए णं पउमावई पडिबुद्धिणा रन्ना अब्मणुमाया समाणी हट्ठा जाव कोडंबियपुरिसे सहावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! मम कल्लं नागजन्नं भविस्सइ । तं तुम्भे मालागारे सहावेह २ एवं वयाह - एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ । तं तुम्मे णं देवागुप्पिया ! जलथलयदसद्धवणं मलं नागपरयसि साहरह एगं च णं महं सिरिदामगंडं उवणेह । तए णं जलथलयदसद्धवण्णेणं मल्लेणं नाणाविहभत्तिसुविरइयं हंसमियमयूरकोंचसारसचकवायमयणसालकोइलकुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विउलं पुप्फमंडवं विरएह । तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गद्धणि मुयंत उल्लोयंसि आलंबेह २. पउमावई देवि पडिवालेमाणा २
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy