________________
96
नायाधम्मकहाओ - VIII.13चिट्ठह । तए णं ते कोडुंबिया जाव चिट्ठति । तए णं सा पउमावई देवी कल्लं कोडुबिए एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सागेयं नयरं सभितरबाहिरियं आसियसम्मज्जिवलित्तं जाव पच्चप्पिणंति । तए णं सा पउमावई दोच्चपि कोडुंबिय जाव खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठति । तए णं सा पउमावई अंतो अंतेउरांस पहाया जाव धम्मियं जाणं दुरूढा । तए णं सा पउमावई नियगपरियालसंपरिवुडा सागेयं नयर मझमझेणं निजोइ २ जेणेव पुक्खरणी तेणेव उवागच्छइ २ पोक्खराणिं ओगाहेइ २ जलमज्जणं जाव परमसुइभूया उल्लपडसाडया जाई तत्थ उप्पलाइं जाव गेण्हइ २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए । तए णं पउमावईए दासचेडीओ बहूओ पुप्फपंडलगहत्थगयाओ धूवकडेच्छयहत्थगयाओ पिट्ठओ समणुगच्छंति । तए णं पउमावई सव्विड्डीए जेणेव नागघरए तेणेव उवागच्छइ २ नागघरं अणुप्पविसइ २ लोमहत्थगं जाव धूवं डहइ २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठइ । तए णं पडिबुद्धी पहाए हत्थिखंधवरगए सकोरंट जाव सेयवरचामराहि य हयगयरहमहयाभडचडगरपहकरहिं सागेयं नगरं मझमझेणं निग्गच्छइ २ जेणेव नागघरए तेणेव उवागच्छइ २ हत्थिखंधाओ पच्चोरुहइ २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसइ २ पासइ तं एगं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं सुचिरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमच्चं एवं वयासी - तुमं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाइं आहिंडसि बहूण य राईसर जाव गिहाई अणुपविससि । तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावईदेवीए सिरिदामगंडे ? तए णं सुबुद्धी पीडबुद्धिं रायं एवं वयासी- एवं खलु सामी ! अहं अन्नया कयाइं तुम्भं दोच्चेणं मिहिलं रायहाणिं गए। तत्थ णं मए कुंभगस्स रन्नो धूयाए प्रभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिंदामगंडे दिट्ठपुव्वे । तस्स णं सिरिदामगंडस्स इमे