SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ -VIII.74] 'नायाधम्मकहाओ पउमावईए देवीए सिरिदामगंडे सयसहस्सइमपि कलं न अग्घइ । तए णं पडिबुद्धी सुबुद्धिं अमच्चं एवं वयासी - केरिसिया णं देवाणुप्पिया ! मल्ली २ जस्स णं संवच्छरपडिलेहणयसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगंडे सयसहस्सइमंपि कलं न अग्घइ ? तए णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वयासी-मल्ली विदेहरायवरकन्नगा सुपइट्ठियकुम्मुन्नयचारुचरणा वण्णओ । तएणं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए एयमढे सोचा निसम्म सिरिदामगंडजणियहासे दूयं सदावेइ २ एवं वयासी- गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं । तत्थ णं कुंभगस्स रन्नो धूयं पभावईए अत्तियं मल्लिं २ मम भारियत्ताए वरेहि जइ वि य णं सा सयं रज्जसुंका । तए णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट जाव पडिसुणेइ २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घटं आसरहं पडिकप्पावेइ २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छइ २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (१)। . ___(74) तेणं कालेणं २ अंगा नाम जणवए होत्था । तत्थ णं चंपा नाम नयरी होत्था । तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था। तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तानावावाणियगा परिवसंति अड्डा जाव अपरिभूया । तएं णं से अरहन्नगे समणोवासए यावि होत्था आहिंगयजीवाजीवेवण्णओ। तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहींसमुल्लावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं धरिमं च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुहं पोयवहणेणं ओगाहित्तए त्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडीसागडयं सजेंति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणंसि तिहिकरणनक्खत्तमुहुत्तसि विउलं असणं ४ उवक्खडावेंति मित्तनाइ भोयणवेलाए भुंजावेंति जाव आपुच्छंति २ सगडीसागडियं जोयंति २ चंपाए नयरीए मझमझेणं निग्गच्छंति २ जेणेव गंभीरए
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy