________________
नायाधम्मक हाओ
[VIII.74
पोयपट्टणे तेणेव उवागच्छति २ सगडीसागडियं मोयंति २ पोयवहणं सज्जेति २ गणिमस्स जाव चडविहभंडगस्स भरेंति तंदुलाण य समियस्स य तेल्लस् य घयस्स ये गुलस्स य गोरसस्स य उद्गस्स य उदयभायणाय सहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोयवहणं भरेंति सोहणंसि तिहिकरणनखत्तमुहुत्तंसि विडलं असणं ४ उबक्खडावेंति २ मित्तनाइ० आपुच्छंति २ जेणेव पोयट्ठाणे तेणेव उवागच्छति । तए णं तोसें अरहन्नग जाव वाणियगाणं परियणो जाव तौहिं इट्ठीहिं जीव वग्गूहिं अभिनंदता य अभिसंथुणमाणा य एवं वयासी - अज्ज! ताय! भाय! माउल! भाइणेज्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा २ चिरं जीवह भहं च भे पुणरवि लट्ठे कयकज्जे अणहसमगे नियगं घरं हव्वमा गए पासामो तिकट्टु ताहिं सोमाहिं निद्वाहिं दीहाहिं सप्पिवासाहिं पप्पुंयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेतं संचिद्वंति । तओ सर्माणिएसु पुप्फबलिकम्मेसु दिनेसु सरसरत्तचंदणदद्दरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूइएस समुहवाएस संसारियासु वलयबाहासु ऊसिएस सिएस झयग्गेस पडुप्पवाइएंस तूरेसु जईएस सब्बसणेसु गहिएस रायवरसासणेस महया उकिसीहनाय जाव रवेणं पक्खुभियमहासमुद्दरवभूयंपिव मेइणिं करे माणा एगदिसिं • जाव वाणियगा नावाए दुरूढा । तओ पुस्समाणवो वक्कमुदीहु - हं भो ! सव्वेसिवि अत्थसिद्धी उवट्टियाई कल्लाणाई पडियारं सव्वपावाइं जुत्तो पूसो बिजओ मुहुत्तो अयं देसकालो । तओ पुस्समाणएणं वकमुदाहरिए हट्ठतुट्ठे कुच्छिधारकण्णधारगब्भिज्जसंजत्तानांवावाणियगा वावारिंसुं तं नावं पुण्णुंच्छंगं पुण्णमुहिं बंधणेहिं तो मुंचति । तए णं सा नावा विमुक्कबंधणा पवणबलसमाहया ऊसियसिया विततपंखा इव गरुलजुबई गंगासलिलतिक्खसोयवेगेहिं संखुब्भमाणी २ उम्मीत रंगमालासहस्साई समइच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुहं अणेगाइं जोयसाई ओगाढा । तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं लवणसमुदं अणेगाई जोयणसमाइं ओगाढाणं समणाणं
98