SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -VIII.74] नावाधम्मकाओ बहूई उप्पाइयसयाई पाउब्भूयाई तंजहा - अकाले गज्जिए अकाले विज्जुए अकाले थणियसद्दे अभिक्खणं २ आगासे देवयाओ नच्चंति एगं च णं महं पिसायरूवं पासंति तालजंघं दिवंगयाहिं बाहाहिं मसि मूसगमहिसकालेगं भरियमहवण्णं लंबोटुं निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊंसियवयणगंडदेसं चीणचिमिंढनासियं विगयभुग्गभग्गर्भुमयं खज्जोय - गदित्र्त्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसियपयलियपयडियगत्तं पणञ्चमाणं अप्फोडतं अभिवयंतं अभिगज्जतं बहुसो २ अट्टट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसि - कुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमवयमाणं पासंति । तए णं ते अरहनगजा संजतानावावाणियगा एगं च ण महं तालपिसायं पासित्ता तालजंघं दिवंगयाहिं बाहाहिं फुट्टसिरं भमरनिगरवरमासरासिमाहसका गं भारयमेहवण्णं सुप्पणहं फालसरिसजीहं लंबोट्ठे धवलबट्ट असिलिट्ठतिक्ख थिरपणकुडिलदाढोवगूढवणं विकोसियधारासि - जुयलसमसरिसतणुयचंचलगलंत रस लो लच बैलफुरु फुरेंतनिल्ला लियग्गजीहं अवयैच्छिय महल्लविगयबी भच्छलील पगलंतर त्ततालुयं हिंगुलय सगब्भकंदरबिलं व अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊँसियअक्खचम्मैउइट्ठगंडदेसं चीणचिमिदैवंकभग्गनासं रोसा गयधमधमेंतमारुयनिट्ठरखर फरुसझुसिरं ओभुग्गनासियपुडं घडेंउब्भड रइयभीसणमुहं उद्धमुहकण्णसक्कुलिय महंतविगय लोमसंखालगलंबंतचैलियकण्णं पिंगलदिप्पंतलोयणं भिउडितडिनिडलं नरसिरमालपरिणद्वैचिंधं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फयायंतसप्पविच्छुयगोधुंदनउलस रडविरइयविचित्तवेयच्छ मालियागं भोगकर कण्ड्सप्पधमधमेत लंबत कण्णपूरं मज्जारसियाललइयखंधं दित्तधूधूयं तघूयकयकुतैलसिरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दितैमट्टट्टहासं विणिम्मुयंत वसारुहिरपूयमंसमलमलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताभिन्ननहमुहनयणकण्णवरवग्घचित्तकत्तीणियंसणं सरसरुहिरगयचम्मवियर्थं ऊसवियबाहुजुयलं ताहि य खरफरुसअसिणिर्द्धअणिट्ठदित्तअसुभ अप्पिय 99
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy