________________
153
-XIV.106] नायाधम्मकहाओ परिभोगं वा । तं सेयं खलु ममं सुव्वयाणं अजाणं अंतिए पव्वइत्तए । एवं संपेहेइ २ कल्लं जेणेव तेयलिपुत्ते तेणेव उवागच्छइ २ करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! मए सुव्बयाणं अजाणं अंतिए धम्मे निसंते जाव अब्भणुनाया पन्वइत्तए ! तए णं तेयलिपुत्ते पोट्टिलं एवं वयासी - एवं खलु तुम देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अणतैरेसु देवलोएसु देवत्ताए उववनिहिसि । तं जइ णं तुम देवाणुप्पिए ! ममं ताओ देवलोगाओ आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसजेमि । अह णं तुम ममं न संबोहेसि तो ते न विसजेमि । तए णं सा पोट्टिला तेयलिपुत्तस्स एयमढे पडिसुणेइ । तए णं तेयलिपुत्ते विउलं असणं ४ उवक्खडावेइ २ मित्तनाइ जाव आमतेइ जाव सम्माणेइ २ पोटिलं व्हायं जाव पुरिससहस्सवाहिणीयं सीयं दुरूहित्ता मित्तनाइ जाव संपरिखुडे सव्विड्डीए जाव रवेणं तेयलिपुरं मझमझेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ २ सीयाओ पञ्चोरुहइ २ पोट्टिलं पुरओकटु जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ वंदइ नमसइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्टा ५ । एस णं संसारभउव्विग्गा जाव पव्वइत्तए । पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं मा पडिबंधं । तए णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणी हट्ठा उत्तरपुरस्थिमं दिसीमागं अवक्कमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्टियं लोयं करेइ २ जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ२ बंदइ नमसइ २ एवं वयासी-आलित्ते णं भंते ! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहूणि वासाणि सामण्णपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ताई अणसणेणं छेएत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अमेयरेसु देवलोएसु देवत्ताए उववन्ना ।
(106) तए णं से कणगरहे राया अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होत्था । तए णं ते सईसर जाव नीहरणं करेंति २