________________
134
नामाचम्मकहाओ [XIV.106अनमतं एवं बवासी - वयं खलु देवाणुप्पिया ! कणगरहे राया रजे य जाव पुत्ते नियंगित्थो । अम्हे गं देवाणुप्पिया ! रायाहीणा रायाहिडिया रायाहीणकज्जा । अयं च णं तेयली अमञ्चे कणगरहस्स रन्नो सम्बट्ठाणेसु सव्वभूमियासु लद्धपञ्चए दिनधियारे सव्वक जबड्डीवए यावि होत्था। ते सेयं खलु अम्हं तेयलिपुत्तं अमकं कुमारं जाइत्तए तिकट्टु अनमन्नस्स एयमद्वं पत्रिसुणेति २ जेणेव तेयलिपुत्ते अमचे तेणेव उवागच्छंति २ तेयलिपुत्तं एवं बयासी - एवं खलु देवाणुप्पिया ! कणगरहे रामा रख्ने य र? य जाब बियंगेइ । अम्हे णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा । तुमं च णं देवाणुप्पिया! कणगरहस्स रनो सव्वठाणेसु जाक रजधुराचिंतए होत्था । तं जइ णं देवाणुप्पिया! अत्थि केइ कुमारे रायलक्खणसंपने अभिसेवारिहे तण्णं तुमं अम्हं दलाहि जणं अम्हे महया २ रावाभिसेएषां अभिसिंचामो । तए णं तेयलिपुत्ते तेति ईसर जाव एयमह पडिसुमेइ २ कणगज्झयं कुमारं व्हायं जाव सस्सिरी करेइ २ तेसिं ईसर जाव उवणे २ एवं वयासी-एस गं देवाणुप्पिया ! कणगरहस्सा रन्नो पुत्ते पसावईए देवीए अत्तए कणगझए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहस्सिययं संवडिए । एयं णं सुभे महया २ रायाभिसेएणं अभिसिंचह । सव्वं च "तेर्सि उठाणपरियावमिमं परिकहेछ । तए णं ते ईसर जाव कणगायं कुमारं महया रामाभिसेएवं अभिसिंचति । तए पं से कणगझप कुमारे राया जाए महामहिमवंत पणओ जाव जं पसाहेमाणे विहरइ । तए णं सा फाउमाई देवी कणगजायं रायं सहावेइ २ एवं क्यासी-एस पुत्ता ! नक रज्जे बाल वंजेउरे य लुमं च तेयलिपुत्तस्स अमञ्चस्स पभावणं । तं तुम णं तेयलिपुत्तं अमचं आढाहि परिजापहि सकारोहि सम्माणेहि इंत' अब्डेहि ठियं फजुवासाहि क्चंत पहिसंसादेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि । तए णं से कागज्ज्ञ पउमावईए वहति क्यणं पडिसुणेइ जाय भोग च से संबड्डे । ___(107). तर णं से पोडिले देवे बेयलिमुत्तं अक्सिणं केवलि