________________
नाधम्मकाओ
[1.12
फासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ २ सा कोडुंबिय - पुरिसे सहावेइ २त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अहंगमहानिमित्त सुत्तत्यैपाढए विविहसत्यकुसले सुमिंणपाढए सहावेह २ त्ता एयमाणत्तियं खिप्पामेव पच्चपिणह । तए णं ते कोडुंबियपुरिसा सेणिणं रन्ना एवं वृत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहिर्यं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तह त्ति आणाए विणणं वयणं पडिसुर्णेति सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ त्ता रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सुमिण पाढगगिहाणि तेणेव उवागच्छंति २ त्ता सुमिणपाढए सहावेंति । तए णं ते सुमिणपाढगा सेणियस्स रन्नो कोडुंबिय पुरिसेहिं सदाविया समाणा हट्ठ जाव हियया व्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमद्दग्वाभरणालंकियसरीरा हरिया लियसिद्धत्थयकयमुद्धाणा सएहिं संपहिं गिद्देहिंतो पडिनिक्खमंति रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सेणियस्स भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगयओ मिलायंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अणुप्पविसंति २ ना जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंत २ ता सेणिय रायं जपणं विजएणं वद्धावेंति, सेणिएणं रत्न्ना अच्चियवंदियपूइयमाणियसक्कारियसम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति । तए णं सेणिए राया जवणियंतरियं धारिणं देवं ठवेइ २ ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिर्णपाढए एवं वयासी - एवं खलु देवाणुप्पिया ! धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा । तं एयरसणं देवाणुपिया ! उरालस्स जाव सस्सिरीयस्स महासुभिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ । तए णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयम सोच्चा निसम्म हट्ठ जाव हियया तं सुमिणं सम्मं ओगिति २ ईहं अणुप्पविसंति २ अन्नमन्त्रेण सद्धिं संचाति २ ता सुमिणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा
तरस