________________
-1.12]
नायाधम्मकाओ
अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा एवं वयासी एवं खलु अम्हं सामी ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा बावन्तरिं सव्वसुमिणा दिट्ठा । तत्थ णं सांमी ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कवहिंसि वा गब्भं वकममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुज्झति तं जहा -गयर्वसहसीहअभिसेयदामससिदिणयरं झयं कुंभं । पडमसरसागरविमाणभवणरयणुच्चय सिहिं च ॥१॥ वासुदेवमायरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएसिं चोइसन्हं महासुमिणाणं अन्नयरे स महासुमिणे पासित्ता णं पडिबुज्झति । बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसन्हं महासुमिणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झति । मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसि चोद्दसहं महासुमिणाणं अन्नयरं महासुमिणं पासित्ता णं पडिबुज्झति । इमे य सामी धारिणीए देवीए एंगे महासुमिणे दिट्ठे । तं उराले णं सामी ! धरिणीए देवीए सुमि दिट्ठे जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमि दिट्ठे । अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभ' रज्जलभो । एवं खलु सामी ! धारिणीदेवी नवण्हं मासाणं बहुपढिपुण्णाणं जाव दारगं पंयाहिई से वि य णं दारए उम्मुक्कवालभावे I विन्नायपरिणयैमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कतें' वित्थिण्णविउबलवाहणे रज्जवई राया भविस्सइ अणगारे वा भावियप्पा । तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्टि जाव दिट्ठे त्तिकट्टु भुज्जो २ अणुवूर्हेति । तए णं सेणिए राया वेसि सुमिणपाढगाणं अंतिए एमट्ठे सोच्चा निसम्म हट्ठ जाव हियए करयल जाव एवं वयासी - एवमेयं देवाणुप्पिया ! जाव जं णं तुम्भे वयह चिकट्टु तं सुमिणं सम्मं सॅपेंडिच्छइ २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेइ सम्माणेइ विपुलं जीवियारिहं पाइदाणं दलयइ पडिविसज्जेइ । तए णं से सेणिए राया सीहासणाओ
२
9