SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [I.13 नायाधम्मकहाओ . [1.13अब्भुढेइ २ त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ २ त्ता धारिणं देविं एवं वयासी-एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवृहेइ । तए णं सा धारिणीदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा निसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छइ २ जेणेव सए वासघरे तेणेव उवागच्छइ २ ण्हाया कयबलिकम्मा जाव विपुलाइं जाव विहरइ। ___(13) तए णं तीसे धारिणीए देवीए दोसु मासेसु वीईक्वतसे तैइए मासे वट्टमाणे तस्स गब्भस्स दोहेलकालसमयसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था - धन्नाओ णं ताओ अम्मयाओ सपुण्णाओ ताओ अम्मयाओ कयत्थाओ कयपुण्णाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेहुँ अब्भुंग्गएसु अब्भुज्जएसु अब्भुन्नएसु अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोयरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिकुरहरियालभेयचंपगसणकोरंटसरिसवपउँमरयसमप्पभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तबंधुजीवगजाइहिंगुलयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियासँगचासपिच्छभिंगपत्तसासँगनीलुप्पलनियरनवसिरीसकुसुमनवसद्दलसमप्पभेसु जच्चजणभिंगभेयरिट्ठगभमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुयसगज्जिएसु वायवसविपुलगंगणचवलपरिसकिरेसु निम्मलवरवारिधारापयलियपयंडमारुयसमाहयसमोत्थरंतउँवरिउवरितुरियवासं पवासिएसु धारापहकरनिवायनिव्वावियं मेइणितले हरियगगणकंचुए पल्लविय पायवगणेसु वैल्लिवियाणेसु पसरिएसु उन्नएसु सोहग्गमुवागएसु वेभारगिरिप्पैवायतडकडंगविमुक्केसु उज्झरेसु तुरियपहावियपल्लोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनईसु सज्जज्जुणनीवैकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहतुट्ठचिट्ठियहरिसवसपमुक्तकंठकेकारवं मुयतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चिएसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयििभय
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy