________________
-1.14]
नायाधम्मक हाओ
संकुलेसु उद्दाइंतरत्तइंदगोवयथोवय कारुण्णविलविएस उन्नयतणमंडि दद्दुरपर्यंपिएस संपिंडियदरियभमरमहुयरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुंजंतदेसभाएसु उववणेसु परिसामियचंदसूरगहगणपणट्टनक्खत्ततारगपहे इंदाउहबद्धचिंधपट्टमि अंबरतले उड्डी बलागपंतिसोहंतमेहवन्दे कारंडगचक्कवायकलहंस उस्सुयकरे संपत्ते पाडसंमि काले व्हायाओ कयबलिकम्माओ कयको उयमंगलपायच्छित्ताओ किं ́ ते वरपायपत्तनेउरमणिमेहलहारंरइयडवचियकडगखुड्य विचित्तवरवलयथंभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगीओ नासानीसासवायवोज्झं चक्खुहरं वण्णफरिस संजुत्तं हयलालापेलवाइरेयं धवलकणयखचियंत कम्मं आगासफलिहसरिसप्पभं अंसुयं पवरपरिहियाओ दुगुल्लसुकुमालउत्तरिज्जाओ सव्वोउयसुरभिकुसुमपवरमल्लसोहियासिराओ कालागरुपवरधूवधूवियाओ सिरीस माणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पभवेय रवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासच उचामरवालवीजियंगीओ सेणिएणं रन्ना सार्द्धं हत्थिखंधवरगएणं पिट्ठओ २ समणुगच्छमाणीओ चाउरंगिणीए सेणाएँ महया हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्विड्डीए सब्वज्जुईए जाव निग्घोसनाइयरवेणं रायगिहं नयरं सिंघाडगतिगचउक्कचच्चरच उम्मुहमहापहपहेसु आसितसित्तसुइयसंमज्जिओवलित्तं जाव सुगंध वरगंधियं गंधवट्टिभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिज्जमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छोच्छाइयं सुरम्मं वैभारगिरिकडगपायमूलं सव्वओ समंता आहिंडेमाणीओ २ डोहलं विणयंति । तं जइ अहमवि मेसु अब्भुग्गएसु जाव दोहलं विणिज्जामि ।
ன்
(14) तए णं सा धारिणी देवी तंसि डोहलंसि अविणिज्जमाणसि असंपत्तदोहला असंपुण्णदोहला असंमाणियदोहला सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला नित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमहालंकारहारं अणभिलसमाणी कीडारमणकिरियं परिहावे
11
-