________________
-1.34]
नायां धम्मकाओ
नयरे सोणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । (34) तए णं तुमं मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खते समाणे उम्मुक्कबालभावे जोन्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । तं जइ ताव तुमे मेहा ! तिरिक्खजो - णियभावमुबगरणं अपडिलद्धसंमत्तरयणलंभेणं से पाए पाणाणुकंपयाए जाव अंतरा चेव संधारिए नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणिं विपुलकुलसमुब्भवेणं निरुवहयसरीरपेत्तलद्धपंचिदिएणं एवं उट्ठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं ममं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरतकालसमयांस वायणाए जाब धम्माणुओगचिंताए म उच्चारस्स वा पासवणस्स वा अइगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य जाब रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तए णं तस्स मेहस्स अणगारस्स समणस्स ३ अंतिए एयमहं सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमम्गणगेबसणं करेमाणस्स सन्निपुग्वे जाईसरणे समुप्पने एयमहं सम्मं अभिसमेइ । तए णं से मेहे कुमारे समणेणं ३ संभारियपुव्वजाईसरणे दुगुणाणीयसंवेगे आणंदयंसुपुण्णमुहे हरिसबसधाराहयकयंबकं पिव समूससियरोमकूबे समणं ३ बंदइ नमंसइ २ एवं वयासी - अज्जप्पभिई णं भंते! मम दो अच्छीणि मोत्तूर्णं अवसेसे काए समणाणं निग्गंथाणं निसट्टे तिकट्टु पुणरवि समणं ३ वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! इयाणि दोच्चपि सयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममाईंक्खंतु । तए णं समणे ३ मेहं कुमारं सयमेव पव्बावेइ जाव जायामायार्वत्तियं धम्ममाइक्खइ - एवं देवाणु - पिया ! गंतव्वं एवं चिट्ठियव्वं एवं भुंजियव्वं एवं भासियब्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियठवं । तए णं से मेहे समणस्स ३ अयमेयारूवं धम्मियं उवएसं सम्मं पडिवजह २ तह
६
41