________________
नायाधम्मकहाओ
[1.33यंसि जेट्ठामूले मासे पार्यवसंघससमुट्टिएणं जाव संवट्टिएसु मियपसुपखिसरीसिवेसु दिसोदिसिं विप्पलायमाणेसु तेहिं बहिं हत्थीहि य सद्धिं जेणेव से मंडले तेणेव पहारेत्थ गमणाए । तत्थ णं अन्ने बहवे सीहा य वग्घा य विगा य दीविया अच्छा तरच्छा पारासरा सियाला विराला सुणा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविट्ठा अग्गिभयभिर्द्धया एगयओ बिलधम्मेणं चिट्ठति । तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २ तेहिं बहूहिं सीहेहिं जाव चिल्ललेहि य एगयओ बिलधम्मेणं चिट्ठसि । तए णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामीतिकट्टु पाए उक्खित्ते। तंसि च णं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोल्लिजमाणे २ ससए अणुप्पवितु । तए णं तुम मेहा! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खेविस्सामि त्तिकटु तं ससयं अणुपविढं पाससि २ पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए नो चेव णं निखित्ते । तए णं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकए माणुस्साउए निबद्धे । तए णं से वणदवे अड्डाइज्जाइं राइंदियाई तं वणं झामेइ २ निहिए उवरए उवसंते विज्झाए यावि होत्था। तए णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति २ अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति २ सव्वओ समंता विप्पसरित्था । तए णं ते बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसोदिसिं विप्पसरित्था । तए णं तुम मेहा ! जुण्णे जराजज्जरियदेहे सिढिलवलितयापिणिद्धगत्ते दुब्बले किलंते जुजिएं पिवासिए अत्थामे अबले अपरकम्मे ठाणुकडे वेगेण विप्पसरिस्सामि त्तिकटु पाए पसारेमाणे विज्जुहए विव रेवयागिरिपन्भारे धरणितलंसि सव्वंगेहिं सन्निवइए। तए णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दाहवकतिए यावि विहरसि । तए णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससयं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे पासे रायगिहे