SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ -1.381 नायाधम्मकाओ नई अदूरसामंते बहूहिं हत्थीहिं नाव कलमियाहि य सत्तहि य हत्थि - सहि संपरिबुडे एगं महं जोयणपरिमंडलं महइमंडल : घाएसि जं तत्थ सणं या पतंवा कटुं वा कंटए वा लया वा बल्ली वा खाणुं वा रुक्खे वा स्वं वा तं सव्वं तिक्खुतो आहुणिय २ पाएणं उद्धरो से हत्थेणं गेव्हसि एगते एढेसि । तए णं तुमं मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए गहानईए दाहिणिले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि । तए णं तुमं मेहा ! अन्नया कयाइ मज्झिमए वरिसारत्तंसि महावुट्ठि - कायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उधागच्छसि २ दोचंपि मंडलं घारसि २ एवं चरिमवासारतांस महावुद्धिकायांस सन्निवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तचंपि मंडलघायं करेसि जं तत्थ तणं वा आव सुहंसुहेणं विहरसि । अह मेहा ! तुमं गईदभावम्मि बट्टमा कमेणं नलिणिवणविहणगरे हेमंते कुंदोद्ध उद्यतुसार पउरम्भि अइकते अहिणवगिम्हसमयंसि पत्ते वियट्टमाणे बणेसु वणकरेणुविविहदिनकयप सर्वधाओ तुमं उठयकुसुमैचामरकण्णपूर परिमंडियाभिरामो मथवसविगसंतकडत ड किलिन्नगंधमद वारिणा सुरभिजणियगंधो करेणुपरिवारिक उउसमतजणियसोहो काले दिणयरकरपयंडे परिसोसियतरुवरसिरिहरभीम तरदंसणिज्जे भिंगाररवंत भेरवरवे नाणाविहपतकट्ठतणकयबरुद्ध्य परमारुयाइद्धन हयलदुमगणे बाउलिदारुणतरे तण्हावसदोसदूसियममंत विविहसावयसमाउले भीमदरिसणिज्जे बहुते दारुणंमि गिम्हे मारुयवसप सरपसारयवियंभिएणं अब्भहियभीमभेरवरवप्पगारेणं महुधारापडिबसितउद्धायमाणधगधगतसहुद्धएणं दित्ततरस फुलिंगेणं धूममालाउलेणं सायबसयंत करणेणं वणदवेणं जालालोवियनिरुद्धधूमंधकार भीओ आयवलोमहंतुंबपुष्णकण्णो आकुंचियथोरपीवरकरो भयवसभयंतदित्सनयो वेगेणं महामहोब्व वायणोलियमहलरूवो जेण कओ तेण पुरा दवग्गिभवभीयहियएणं अवगयतणप्पएसरुक्खो हक्खोदेसो दवग्गिसंताणकारणठ्ठा जेणेव मंडले तेणेव पहारेत्थ गमणाए । एको ताव एस गमो । तए णं तुमं मेहा ! अक्रया कबाइ कमेण पंचसु उऊसु समझतेसु गिम्हकालसम 39
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy