________________
38
नावाचम्मकहानो
[133पयाया। वए णं तुम मेहा! गम्भवासाओ विष्पमुळे समाणे गयफलभए यावि होत्था रसुप्पलरत्तसूमालए जासुमणारसपारिजयलक्खारससरसकुंकुमसंझभरागवण्णे इवे नियगस्स जूहवइणो गणियारकणेरुकोस्थहत्थी अणेगहत्यिसयसंपरिखुढे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तए णं तुम मेहा उम्मुकबालभावे जोवणगमणुप्पत्ते नूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवलसि । तए णं तुम मेहा! वणयरोहिं निठव. त्तियनामधेज्जे जाव घउदंते मेरुप्पभे इत्थिरयणे होत्था । तत्थ णं तुमं मेहा ! सत्तंगपइहिए तहेव बाव पडिरूवे । वत्थ णं तुम मेहा! सत्तसइयस्स जूहस्स आहेवचं जाव अभिरमेस्था। वए णं तुमं अनया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलिचेसु वर्णतेसु धूमाउलासु दिसासु बाव मंडलवाएव्व परिन्भमते भीए तत्थे जाव संजायभए बहूहि हत्थीहि य नाक कलभियाहि य सद्धिं संपरिवुडे सव्वओ समंता दिसोदिसि विप्पलाइस्था । तए णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था – कहिं णं मन्ने भए अयमेयारूवे अग्गिसंभवे अणुभूयपुन्छ ? तए णं तव मेहा! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमम्गणगवेसणं करेमाणस्स सन्निपुग्वे जाईसरणे समुप्पज्जित्या । तए णं तुम मेहा ! एयमढें सम्मं अभिसमसि - एवं खलु मया अईए दोचे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वेयड्डगिरिपायमूळे जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए । तए णं तुम मेहा ! तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था । तए णं तुम मेहा ! सत्स्सेहे जाव सनिजाईसरणे चउइंते मेरुप्पभे नाम हत्थी होत्था । तए णं तुझं मेहा अयमेयारूवे अज्झथिए जाव समुप्पजित्था- सेयं खलु मम इयाणि गंगाए महानईए दाहिणिल्लसि कूलंसि विंझगिरिपायमले दव्वग्गिसंजायकारणट्ठा सएणं जूहेणं महहमहालयं मंडलं घाइत्तए त्तिकटु एवं संपेहेसि २ सुहंसुहेणं विहरसि । तए णं तुमं मेहा! अन्नया कयाइ पढमपाउसंसि महाबुट्टिकायंसि सनिवइयांस गंगाए महा