SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 116 नायाधम्मकहाओ VIII.81राहि २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि । तए णं से वेसमणे देवे सक्केणं देविदेणं एवं वुत्ते हढे करयल जाव पडिसुणेइ २ जंभए देवे सद्दावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! जंबुद्दीवं २ भारहं वासं मिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असीयं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणात्तियं पच्चप्पिणह । तए णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति जाव उत्तरवेउव्वियाई रूवाई विउव्वंति २ ताए उकिट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिनि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चप्पिणंति । तए णं से वेसमणे देवे जेणेव सक्के ३ तेणेव उवागच्छइ २ करयल जाव पच्चप्पिणइ । तए णं मल्ली अरहा कल्लाकालिं जाव मागहओ पायरासो त्ति बहूणं सणाहाण य अणाहाण य पहियाण य पंथियाण य कैरोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठ य अणूणाई सयसहस्साई इमेयारूवं अत्थसंपयाणं दलयइ। तए णं कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेइ । तत्थ णं बहवे मणुया दिनभइभत्तवेयणा विउलं असणं ४ उवक्खडेंति जे जहा आगच्छंति तंजहा - पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगयस्स तं विउलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरति । तए णं मिहिलाए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ – एवं खलु देवाणुप्पिया ! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जइ । वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तए णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीयं च होंति कोडीओ असीयं च सयसहस्साई
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy