________________
-VIII.82]
नायाधम्मक हाओ
इमेयारूवं अत्थसंप॑याणं दलइत्ता निक्खमामित्ति मणं पहारेइ ।
(82) तेणं काळेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्ठे विमाणपत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिंस एहिं पत्तेयं २ चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रखेणं भुंजमाणा विहरंति जहा - सारस्सयमा इच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥ १ ॥ तए णं तेसिं लोगंतियाणं देवाणं पत्तेयं २ आसणाई चलति तव जाव अरहंताणं निक्खममाणा संबोहणं करित्तए त्ति तं गच्छामो णं अम्हे वि महिस्स अरहओ संबोहणं करेमो तिकट्टु एवं संपेर्हेति २ उत्तरपुरत्थिमं दिसीभागं वेव्वियसमुग्धारणं समोहणंति संखेज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव महिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छति २ अंतलिक्खपडिवन्ना सखिंखिणियाई जाव वत्थाई पवरपरिहिया करयल जाव ताहिं इट्ठाहिं एवं वयासी बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सइ त्तिकट्टु दोच्चंपि तच्चपि एवं वयंति मल्लि अरहं बंदंति नर्मसंति २ जामेव दिसिं पाउन्भूया तामेव दिसं पडिगया । तए णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी - इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुन्नाए मुंडे भवित्ता जाव पव्वइत्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध करेहैं। तए णं कुंभए राया कोहुँबियपुरिसे सहावेइ २ एवं बयासी - खिप्पामेव अट्ठसहस्सं सोवण्णियाणं कलसाणं जाव भोमेज्जाणं अन्नं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठवेंति । तेणं कालेणं २ चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया । तए णं सके आमिओगिए देवे सदावेइ २ एवं वयासी खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अन्नं च तं विपुलं
1
-
117