SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ { VIII.82 उवट्ठवेह जाग उवट्ठवेंति । तेवि कलसा ते चैव कसे अपविट्ठा । I तणं से सके देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्याभिमुहं निवसे अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति । तए णं मल्लिस्स भगवओ अभिसे वट्टमाणे अप्पेगइया देवा मिलिं च सब्भितरबाहिरं जाव सव्वओ समंता संपरिधावति । तए णं कुंभए राया दोच्चंपि उत्तरावक्कमणं जाव सव्वालंकारविभूसियं करेइ २ कोबियपुरिसे सहावेइ २ एवं वयासी विपामेव मणोरमं सीयं उवट्ठवेह ते वेंति । तए णं सक्के अभिओगिए देवे वयासी खिप्पामेव अणेगखंभ जाव सीयं उवट्ठवेह जाव सावि सीया तं चैव सीयं अणुपविट्ठा । तए णं मल्ली अरहा सीहासणाओ अब्भुट्ठेइ २ जेणेव मणोरमा सीया तेणेव उवागच्छइ २ मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरणं सीयं दुरूहइ २ सीहासणवरगए पुरत्थाभिमुहे सन्निसणे । तए णं कुंभए अट्ठारस सेणिप्प सेणीओ सद्दावेइ २ एवं वयासी - तुब्भे णं देवाणुप्पिया ! व्हाया जाव सव्वालंकारविभूसिया मल्लिएस सीयं परिवहह जाव परिवहति । तए णं सक्के ३ मणोरमाए सीयाए दक्खिणिल्लं उवरिल्लं बाहं गेहइ । ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हइ । चमरे दाहिणिलं हेट्ठिल्लं बली उत्तरिल्लं हेट्ठिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहंति - पुव्वि उक्खित्ता माणुसेहिं सौ रोमकूवेहिं । पच्छा वति सीयं असुरिंदसुरिंदना गिंदा ॥१॥ चलचवलकुंडलधरा सच्छंद विउब्वियाभरणधारी । देविंददाणविंदा वर्हति सीयं जिनिंदस्स ॥२॥ तए णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वेणं एवं निग्गमो जहा जमालिस्स | तएँ र्णं मल्लिस्स अरहओ निक्खममाणस्स अप्पेगइया देवा मिलिं आसिय जाव अभितरवास विहिगाहा जाव परिधावति । तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ सीयाओ पच्चोरुहइ २ आभरणालंकारं पभावई पडिच्छइ । तए णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेइ । तए णं सक्के ३ 118 -
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy