SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 119 Alillil -VIIf.83] नायाधम्मकहाओ मल्लिस्स केसे पडिच्छइ खीरोदगसमुहे साहरइ । तए णं मल्ली अरहा नमोत्थु णं सिद्धाणं तिकटु सामाइयचारित्तं पडिवज्जइ । जं समयं च णं मल्ली अरहा चारित्तं पडिवज्जइ तं समयं च णं देवाणं य माणुसाण य निग्घोसे तुडियणाए गीयवाइयनिग्घोसे य सक्कवयणसंदेसेणं निलुके यावि होत्था । जं समयं च णं मल्ली अरहा सामाइयचारित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने । मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुवण्हकालसमयसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्वेण जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पम्वइए । मल्लिं अरहं इमे अट्ठ नायकुमारा अणुपव्वइंसु तंजहा - नंदे य नंदिमित्ते सुमित्तबलमित्तभाणुमित्ते य । अमरवइ अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तए णं ते भवणवई ४ मल्लिस्स अरहओ निक्खमणमहिमं करेंति २ जेणेव नंदीसरे अट्ठाहियं करेंति जाव पडिगया । तए ण मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुर्वावरण्हकालसमयसि असोगवरपायवस्स अहे पुढविसिलापट्टयसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थाहिं लेसाहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते जाव केवलवरनाणदसणे समुप्पन्ने । ___(83) तेणं कालेणं २ सव्वदेवाणं आसणाई चलेंति समोसढा सुणेति अट्टाहियं महानंदीसरं जाव जामेव दिसि पाउन्भूया तामेव पडिगया। कुंभए वि निग्गच्छइ । तए णं ते जियसत्तुपामोक्खा छाप्प य रायाणो जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अरहा जाव पज्जुवासंति । तए णं मल्ली अरहा तीसे महइमहालियाए कुंभगस्स तेसिं च जियसत्तुपामोक्खाणं धम्म परिकहेइ । परिसा जामेव दिसिं पाउन्भूया तामेव दिर्सि पडिगया। कुंभए समणोवासए जाए पडिगए पभावई पि । तए णं जियसत्तूपामोक्खा छप्पि रायाणो
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy