________________
120
'नायाधम्मकहाओ . [VIII.83धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया जाव चोहसपुग्विणो अणंते केवेली सिद्धा । तए णं मल्ली अरहा सहसंबवणाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ। मल्लिस्स णं भिसँगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था। मल्लिस्स णं अरहओ अठ्ठचत्तालीसं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । बंधुमइपामोक्खाओ पणपन्नं अज्जियासाहस्सीओ उक्कोसेणं । सुव्वयपामोक्खाओ सावयाणं एगा सयसाहस्सी चुलसीइं सहस्सा सुणंदापामोक्खाओ सावियाणं तिण्णि सयसाहस्सीओ पण्णाहिँ च सहस्सा छच्चसया चोदसपुवीणं संपया। वीसं सया ओहिनाणीणं बत्तीसं सया केवलनाणीणं पणतीसं सया वेउव्वियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईण वीसं सया अणुत्तरोववाइयाणं । मल्लिस्स णं अरहओ दुविहा अंतगडभूमी होत्था तंजहा - जुगंतकैरभूमी परियायतकरभूमी य जाव वीसइमाओ पुरिसजुगाओ जुगंतकरभूमी दुवालसपरियाए अंतमकासी । मल्ली गं अरहा पणवीसं धणू उठें उच्चत्तणं वण्णेणं पियंगुसामे समचउरंससंठाणे वज्जरिसहनारायसंघयणे मज्झदेसे सुहं. सुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ २ संमेयसेलसिहरे पाओवगमणुववन्ने । मल्ली णं अरहा एगं वाससयं अगारवासमज्झे पणपन्नं वाससहस्साई वाससयऊणाई केलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए नक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिज्जे आउए नामगोए सिद्धे"। एवं परिनिन्वाणमहिमा भाणियव्वा जहा जंबुद्दीवषण्णत्तीए नंदीसरे अट्ठाहियाओ पडिगयाओ।
एवं खलु जंबू ! समणेणं ३ अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥८॥
॥ अट्ठमं नायज्झयणं समत्त ॥८॥