________________
115
-VIII.81]
नायाधम्मकहाओ आलंबणे वा आहारे वा पडिबंधे वा ? जह चेव णं देवाणुप्पिया ! तुब्भे अम्हं इओ तच्चे भवग्गहणे बहूसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तह चेव णं देवाणुप्पिया ! इण्हिपि जाव भविस्सह । अम्हे वि णं देवाणुप्पिया ! संसारभउन्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाँसद्धिं मुंडा भवित्ता जाव पव्वयामो । तए णं मल्ली अरहा ते जियसत्तुपामोकवे एवं वयासी - जइ णं तुब्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया ! सएहिं २ रज्जेहिं जेट्टपुत्ते रज्जे ठावेह २ पुरिससहस्सवाहिणीओ सीयाओ दुरूहह २ मम अंतिय पाउन्भवह । तए णं ते जियसत्तुपामोक्खा मल्लिस्स अरहओ एयमé पडिसुणेति । तए णं मल्ली अरहा ते जियसत्तपामोक्खा गहाय जेणेव कुंभए तेणेव उवागच्छइ २ कुंभगस्स पाएसु पाडेइ । तए णं कुंभए ते जियसत्तुपामोक्खा विउलेणं असणेणं ४ पुप्फवत्थगंधमल्लालंकारेणं सकारेइ जाव पडिविसज्जेइ । तए णं ते जियसत्तुपामोक्खा कुंभएणं रन्ना विसज्जिया समाणा जेणेव साइं २ रज्जाइं जेणेव नगराई तेणेव उवागच्छंति २ सगाई २ रज्जाइं उवसंपज्जित्ताणं विहरति । तए णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामि त्ति मणं पहारेइ ।
(81) तेणं कालेणं २ सक्कस्स आसणं चलइ । तए णं सक्के देविंदे देवराया आसणं चलियं पासइ २ ओहिं पउंजइ २ मल्लिं अरहं ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था – एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रन्नो मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेइ । तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइतए तंजहातिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेइ २ वेसमणं देवं सहावेइ २ एवं वयासी – एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव अंसीइं च सयसहस्साई दलइत्तए । तं गच्छह णं देवाणुप्पिया ! जंबुहीवे भारहे वासे मिहिलाए कुंभगभवणसि इमेयारूवं अस्थसंपयाणं साह