________________
114
नायाधम्मक हाओ
सोणियपूयासवस्स दुरुयऊसासनीसासस्स दुर्रुयमुत्तपूइयपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए य परिणामे भविस्सइ ? तं मा णं तुभे देवाणु - पिया ! माणुस्सएस कामभोगेसु सज्जह रज्जह गिज्झंह मुज्झह अज्झोववज्जह। एवं खलु देवाणुप्पिया ! अम्हे इमे तच्चे भवग्गहणे अवरविदेहवासे सलिलावईविजए वीयसोगाए रायद्दाणीए महञ्चलपामोक्खा सत्तं पियबालवयंसया रायाणो होत्था सहजाया जाव पव्वइया । तए णं अहं देवाणुपिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेम जइ णं तुब्भे चत्थं उवसंपजित्ताणं विहरह तैओ णं अहं छट्ठ उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं । तए णं तुब्भे देवाणुप्पिया ! कालमासे कालं किच्चा जयंते विमाणे उववन्ना । तत्थ णं तुन्भं देसूणाई बत्तीसांइं सागरोवमाइं ठिई । तए णं तुब्भे ताओ देवलोगाओ अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ साई २ रजाई उवसंपज्जित्ताणं विहरह । तणं अहं ताओ देव लोगाओ आउक्खएणं जाव दारियत्ताए पच्चयाया । किं च तैयं पम्हुडं जं थं तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा तं संभरह जाई ॥१॥ तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं मल्लीए २ अंतिए एयमहं सोच्चा २ सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह जाव सन्निजाईसरणे समुत्पन्ने एयमहं सम्मं अभिसमागच्छंति । तए णं मल्ली अरहा जियसत्तुपामोक्खे छप्पि रायाणो समुप्पन्नजाईसरणे जाणित्ता गब्भघराणं दाराई विहडेइ । तए णं जियसत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति । तए णं महब्बलपामोक्खा त पियबालवयंसा एगयओ अभिसमन्नागया वि होत्था । तए णं मल्ली अरहा ते जियसत्तपामोक्खे छप्पि रायाणो एवं बयासीएवं खलु अहं देवाणुप्पिया ! संसारभउग्विग्गा जाव पव्वयामि । तंतुब्भेणं किं करेह किं ववसह किं भे हियसामत्थे ? तए णं जियसत्तपामोक्खा महिं अरहं एवं वयासी - जइ णं तुम्भे देवाणुप्पिया ! संसार जाव पर्व्वयह अम्हाणं देवाणुप्पिया ! के अने
[VIII.80
-