________________
-VIII.80] नयाधम्मकहाओ
113 रायहााणं निस्संचारं जाव चिट्ठति । तए णं अहं पुत्ता तोर्स जियसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि । तए णं सा मल्ली २ कुंभगं रायं एवं वयासी - मा णं तुब्भे ताओ ! ओहयमणसंकप्पा जाव झियायह । तुब्भे णं ताओ ! तोसें जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहस्सिएं दूयसंपेसे करेह एगमेगं एवं वयह – तव देमि मल्लिं २ तिकटु संझाकालसमयंसि पविरलमणुस्सांस निसंतपडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिं अणुप्पविसेह २ गम्भघरएसु अणुप्पंविसेह मिहिलाए रायहाणीए दुवाराई पिहेह २ रोहसज्जे चिट्ठह । तए णं कुंभए एवं तं चैव जाव पवेसेइ रोहसज्जे चिट्ठइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो कल्लं जाव जलंते जालंतरेहिं कणगमयं मत्थयछिडु पउमुप्पलपिहाणं पडिमं पासंति एस णं मल्ली २ तिकट्टु मल्लीए २ रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववन्ना अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति । तए णं सा मल्ली २ व्हाया जाव पायच्छित्ता सव्वालंकारविभासिया बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणगपडिमा तेणेव उवागच्छइ २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेइ । तए णं गंधे निद्धावेई से जहानामए अहिमडे इ वा जाव असुभतराए चेव । तए णं ते जियसत्तूपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाइं पिहेंति २ परम्मुहा चिट्ठति । तए णं सा मल्ली २ ते जियसत्तुपामोक्खे एवं वयासी - किं णं तुब्भे देवाणुप्पिया ! सएहिं २ उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह ? तए णं ते जियसत्तूपामोक्खा मल्लिं २ एवं वयंति – एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो। तए णं मल्ली २ ते जियसत्तूपामोखे एवं वयासी - जई तावं देवाणुप्पिया ! इमीसे कणग जाव पडिमाए कल्लाकल्लिं ताओ मणुन्नाओ असणाओ ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गले परिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स मुक्कासवस्स