________________
67
-IV.56]
नायाधम्मकहाओ पावसियालए चिरगए दूरगए जाणित्ता सणियं २ गीवं नेणेइ २ दिसाबलोयं करेइ २ जमगसमगं चत्तारि वि पाए नीणेइ २ ताए उकिटाए कुम्मगईए वीईवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ २ मित्तनाइनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था। एवामेव समणाउसो! जो अम्हं समणो वा समणी वा पंच महव्वयाई इंदियाइं गुत्ताइं भवंति से णं इहभवे चेव बहूणं समणाणं ४ नो हीलणिजे नो निंदणिज्जे परलोए वि य णं सुग्गइं गच्छइ बहूणं नो दंडणाणं नो मुंडणाणं जाव संसारं नो अणुपरियट्टई जहा व से कुम्मए गुत्तिदिए ।
___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्तोत्ति बेमि ॥
॥ चउत्यं नायज्झयणं समत्तं ॥ ४ ॥