SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . -VIII.70] नायाधम्मकहाओ सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना । (70) तत्थ णं अत्थेगइयाणं देवाणं बत्तीसं सागरोवमाइं ठिई पन्नत्ता। तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिई । महब्बलस्स देवस्स पडिपुण्णाई बत्तीसं सागरोवमाई ठिई । तए णं ते महब्बलवज्जा छप्पि देवा ताओ देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव जर्बुद्दीवे २ भारहे वासे विसुद्धपिइमाइवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायाया तंजहा - पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवई, अदीणसत्तू कुरुराया, जियसत्तू पंचालाहिवई। तए णं से महब्बले देवे तिहिं नाणेहिं समग्गे उच्चट्ठाणगऎसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु संउणेसु पयाहिणाणुकूलसि भूमिसपिसि मारुयंसि पवायंसि निप्फन्नसस्समेइणीयांस कोलंसि पमुइयपकीलिएसु जणवएसु अद्धरत्तकालसमयांस आस्सणीनक्खत्तेणं जोगमुवागएणं जे से गिम्हणिं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थिपक्खणं जयंताओ विमाणाओ बत्तीसं सागरोवमहिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावईए देवीए कुञ्छिसि आहारवक्रतीए भवर्वकंतीए सरीरवकंतीए गम्भत्ताए वकंते । तं रयणिं च णं चोइस महासुमिणा वण्णओ । भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरइ । तए णं तीसे पभावईए देवीए तिण्हं मासाणं बहुपडिपुण्णाणं इमेयारूवे डोहले पाउन्भूए – धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवण्णेणं मलेणं अत्थुयपञ्चत्थुयंसि सयणिज्जंसि सन्निसण्णाओ संनिवन्नाओ य विहरंति एगं च महं सिरिदामगंडं पाडलमल्लियचंपगअसोगपुन्नागनागमरुयगदमणगअणज्जिकोज्जयपउरपरमसुहदरिसणिजं मया गंधद्धाणं मुयंत अग्घायमाणीओ डोहलं विणेति । तए णं तीए पभावईए इमं एयारूवं डोहलं पाउब्भूयं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवण्ण
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy