________________
69
v.58]
नायाधम्मकहाओ नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरुवे । तए णं सा थावच्चा गाहावइणी तं दारगं साइरेगअहवासजायं जाणित्ता सोहणंसि तिहिकरणनक्खत्तमुहुत्तसि कलायरियस्स उवणेइ जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेइ बत्तीसओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरूववण्णगंधे जाव भुंजमाणे विहरइ । तेणं कालेणं २ अरहा अरिहनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुत्विं चरमाणे जाव जेणेव बारवई नगरी जेणेव रेवयगपव्वए जेणेव नंदणवणे उज्जाणे जेणेव सुराप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । परिसा निग्गया धम्मो कहिओ। तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरसई कोमुइयं भेरिं तालेह । तए णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलिं कटु एवं सामी ! तह त्ति जाव परिसुणेति २ कण्हस्स वासुदेवस्स आंतियाओ पडिनिक्खमंति २ जेणेव सभा सुहम्मा जेणेव कामुइया भेरी तेणेव उवागच्छंति २ तं मेघोघरसियगंभीरमहुरसहं कोमुइयं भेरि तालेति । सओ निद्धमहुरगंभीरपडिसुएणं पिव सारइएणं बलाहएणं अणुरसियं भेरीए । तए णं तीसे कोमुइयाए भेरीए तालियाए समाणीए बारवईए नयरीए नवजोयणवित्थिण्णाए दुवालसजोयणायामाए सिंघाडगतियचउपचच्चरकंदरदरीविवरकुहरगिरिसिहरनगरगोपुरपासायदुवारभवणदेउलपडिस्सुयासयसहस्ससंकुलं करेमाणे बारवईए नयरीए सभितरवाहिरियं सव्वओ समंता सहे विप्पसस्स्थिा । तए णं वारवईए नयरीए नवजोयणवित्थिण्णाए बारसजोयणायामाए समुहविजयपामोक्खा दस