________________
-1.36] नायाधम्मकहायो
___45 थेरेहिं सद्धिं विपुलं पव्वयं साणयं २ दुरूहइ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेइ.२ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंथारगं संथरइ २ दम्भसथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसणे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी- नमोत्थु प अरहंताणं जाव संपत्ताणं । नमोत्थु णं समणस्स जाव संपाविउकामस्स मम धम्मायरियस्स । वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयं तिकटु वंदइ नमसइ २ एवं वयासी – पुद्वि पि णं मए समणस्स ३ अंतिए सव्वे पाणाइवाए पञ्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोहे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरइ मायामोसे मिच्छादसणसल्ले पच्चक्खाए। इयाणि पिणं अहं तस्सेव अंतिए सव्वं पाणाइवायं पञ्चक्खामि सव्वं असणपाणखाइमसाइमं चउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए। जंपि य इमं सरीरं इसू कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्टु एवं पि यणं चरमेहिं ऊसासनीसासेहिं वोसिरामित्तिकट्टु संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगएँ कालं अणवकंखमाणे विहरइ । तए णंथेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति । तए णं से मेहे अणगारे समणस्स ३ तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई दुवालसवरिसाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता साहि भचाई अणसणाए छेएत्ता आलोइयपइडिकते उद्धियसल्ले समाहिपत्ते आणुपुट्वेणं कालगए । तए णं थेरा भगवंतो मेहं अणगारं आणुपुव्वेणं कालगयं पासंति २ परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ मेहस्स आयारभंडगं गेहंति विउलाओ पव्वयाओ सणियं २ पच्चोरहति २ जेणामेव गुणसिलए चेइए जेणामेव समणे ३ तेणामेव उवागच्छंति २ समणं ३ वंदति नमसंति २ एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामं अणगारे-पगइभदए जाव विणीए । से णं देवाणुप्पिएहिं अब्भणुन्नाए समाणे गोयमाइए समणे निग्गंथे २ खामेत्ता