________________
44
नाeाधम्मकाओ
[1.36
आइगरे तित्थगरे जाव पुव्वाणुपुषि चरमाणे गामाणुगामं दूइजमाणे सुसुणं विहरमाणे जेणामेव रायगिहे नयरे जेणामेव गुणसिलए चेइए dणामेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिव्हित्ता संजमेणं तवसा atri भावेमाणे विहरइ । तए णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अझथिए जाव समुप्पज्जित्था - एवं खलु अहं इमेणं उरालेणं तहेब जाव भासं भास्सिामिति गिलामि । तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिइ संवेगे तं जाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिइ संवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे ३ जिणे सुहत्थी विहरइ ताव मे सेयं कलं पाउप्पभायाए रयणीए जाव जलते समणं ३ वंदित्ता नमंसित्ता समणेणं ३ अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाई आरोहित्ता गोयमाइए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सार्द्ध विउलं पव्वयं सणियं २ दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहिता संलेंणासणाझूसियस्स भत्तपाणपडियाइ क्खियस्स पाओवगयस्स कालं अणवकख्माणस्स विहरिन्तए । एवं संपेहेइ २ कल्लं जाव जलंते जेणेव समणे ३ तेणेव उवागच्छइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ बंदइ नमसइ २ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । मेहा इसमणे ३ मेहं अणगारं एवं वयासी - से नूणं तव मेहा ! राओ पुव्वरत्तावरतकालसमयांस धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु अहं इमेणं उरोलेणं जाव जेणेव इह तेणेव हव्वमागए । से नूणं मेहा ! अट्ठे समट्ठे ? हंता अत्थि । अहासुहं देवाणु - प्पिया ! मा पडिबंधं । तए णं से मेहे अणगारे समणेणं ३ अब्भणुन्नाए समाणे हट्ठ जाव हियए उट्ठाए उट्ठेइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ सयमेव पंच महव्वयाई आरोहेइ २ गोयमाइ समणे निग्गंथे निग्गंथीओ य खामेइ २ तहारूवेहिं कडाईहिं