________________
-1.361
नायाधम्मकहाओ
43
1
अवाउडेणं । तथं मासं अट्ठमंअट्टमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं । चउत्थं मासं दसमंद मेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडर सूराभिमुद्दे आयावणभूमीए आयावेमाणे रति वीरासणेणं अबाउडेणं । पंचमं मासं दुवालसमंदुवालसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रतिं बीरासणेणं अवाउडेणं । एवं खलु एएणं अभिलावेणं छट्ठे चोहसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसइमं २ दसमे बावीसइमं २ एक्कारसमे चउव्वीसइमं २ बारसमे छव्वीसइमं २ तेरसमे अट्ठावीसइमं २ चोइसमे तीसइमं २ पन्नरसमे बत्तीसइमं २ सोलसमे चउत्तीसइमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रात्तं वीरासणेण य अबाउडएण य । तए णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ साभे तीरेइ किट्टेइ अहासुतं अहाकप्पं जाव किट्टेत्ता समणं ३ बंदइ नमसइ २ बहूहिं छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । (36) तप णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगलेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के लक्खे निम्मंसे किडकिडियाँभूए अचम्माण किसे धमणिसंतए जाए यावि होत्था जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठइ भासं भासित्ता गिलाइ भासं भासमाणे गिलाइ भासं भासिस्सामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा कट्ठसगडिया इ वा पत्तसगडिया इ वा तिलसगडिया इ वा एरंडकट्ठसगडिया इवा उन्हे दिन्ना सुक्का समाणी ससद्दं गच्छइ ससद्दं चिट्ठइ एवामेव मेहे अणगारे ससद्दं गच्छइ ससद्दं चिट्ठर उवचिए तवेणं अवचिए मंससोणिएणं हुयासणे इव भासरीसिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणे २ चिट्ठइ । तेणं कालेणं २ समणे ३ महावीरे