________________
नायाधम्मकहाओ
[II.42चंडालरूवे भीमतररुद्दकम्मे आरुसियादत्तरत्तनयणे खरफरुसमहल्लविगयबीभच्छदाढिए असंपुडियउटे उद्धृयपईण्णलंबंतमुद्धए भमरराहुवण्णे निरणुकोसे निरणुतावे दारुणे पइभए निसंसइए निरणुकंपे अहीव एगंतदिट्ठीए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्निमिव सव्वभक्खी जलमिव सर्वग्गाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्ठसीलायारचरित्ते जूयप्पसंगी मज्जप्पसंगी भोज्जप्पसंगी मंसप्पसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाई आलीयगतित्थभेयलहुहत्थसंपउत्ते परस्स दव्वहरणंमि निश्चं अणुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अईंगमणाणि य निग्गमणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वदृणाणि य जूयंखलयाणि य पाणागाराणि य वेसागाराणि य तकरट्ठाणाणि य तक्करघराणि य सिंघाडगाणि य तिगाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य
आभोएमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स य विदेसत्थस्स य विप्पवसियस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ बहिया वि य णं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वाविपोक्खरणीदीहियागुंजालियांसरपंतियसरसरपंतियासु य जिण्णुज्जाणेसु य भग्गकूवएसु य मालुयाकच्छएसु य सुसाणेसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरइ ।
___(42) तए णं तीसे भद्दाए भारियाए अन्नया कयाइ पुठवरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था - अहं धणेणं सत्थवाहेणं सद्धिं बहूणि घासाणि सहफरिसरसरूवाणि माणुस्सगाई कामभोगाई पच्चणुब्भवमाणी विहरामि नो चेव